Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7857
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tathā praviṣṭaṃ taruṇaṃ saubhadram aparājitam / (1.2) Par.?
kulānurūpaṃ kurvāṇaṃ saṃgrāmeṣvapalāyinam // (1.3) Par.?
ājāneyaiḥ subalibhir yuktam aśvaistrihāyanaiḥ / (2.1) Par.?
plavamānam ivākāśe ke śūrāḥ samavārayan // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
abhimanyuḥ praviśyaiva tāvakānniśitaiḥ śaraiḥ / (3.2) Par.?
akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ // (3.3) Par.?
taṃ tu droṇaḥ kṛpaḥ karṇo drauṇiśca sabṛhadbalaḥ / (4.1) Par.?
kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan // (4.2) Par.?
dṛṣṭvā tu saindhave bhāram atimātraṃ samāhitam / (5.1) Par.?
sainyaṃ tava mahārāja yudhiṣṭhiram upādravat // (5.2) Par.?
saubhadram itare vīram abhyavarṣañ śarāmbubhiḥ / (6.1) Par.?
tālamātrāṇi cāpāni vikarṣanto mahārathāḥ // (6.2) Par.?
tāṃstu sarvānmaheṣvāsān sarvavidyāsu niṣṭhitān / (7.1) Par.?
vyaṣṭambhayad raṇe bāṇaiḥ saubhadraḥ paravīrahā // (7.2) Par.?
droṇaṃ pañcāśatā viddhvā viṃśatyā ca bṛhadbalam / (8.1) Par.?
aśītyā kṛtavarmāṇaṃ kṛpaṃ ṣaṣṭyā śilīmukhaiḥ // (8.2) Par.?
rukmapuṅkhair mahāvegair ā karṇasamacoditaiḥ / (9.1) Par.?
avidhyad daśabhir bāṇair aśvatthāmānam ārjuniḥ // (9.2) Par.?
sa karṇaṃ karṇinā karṇe pītena niśitena ca / (10.1) Par.?
phālgunir dviṣatāṃ madhye vivyādha parameṣuṇā // (10.2) Par.?
pātayitvā kṛpasyāśvāṃstathobhau pārṣṇisārathī / (11.1) Par.?
athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare // (11.2) Par.?
tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam / (12.1) Par.?
putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī // (12.2) Par.?
taṃ drauṇiḥ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat / (13.1) Par.?
varaṃ varam amitrāṇām ārujantam abhītavat // (13.2) Par.?
sa tu bāṇaiḥ śitaistūrṇaṃ pratyavidhyata māriṣa / (14.1) Par.?
paśyatāṃ dhārtarāṣṭrāṇām aśvatthāmānam ārjuniḥ // (14.2) Par.?
ṣaṣṭyā śarāṇāṃ taṃ drauṇistigmadhāraiḥ sutejanaiḥ / (15.1) Par.?
ugrair nākampayad viddhvā mainākam iva parvatam // (15.2) Par.?
sa tu drauṇiṃ trisaptatyā hemapuṅkhair ajihmagaiḥ / (16.1) Par.?
pratyavidhyanmahātejā balavān apakāriṇam // (16.2) Par.?
tasmin droṇo bāṇaśataṃ putragṛddhī nyapātayat / (17.1) Par.?
aśvatthāmā tathāṣṭau ca parīpsan pitaraṃ raṇe // (17.2) Par.?
karṇo dvāviṃśatiṃ bhallān kṛtavarmā caturdaśa / (18.1) Par.?
bṛhadbalastu pañcāśat kṛpaḥ śāradvato daśa // (18.2) Par.?
tāṃstu pratyavadhīt sarvān daśabhir daśabhiḥ śaraiḥ / (19.1) Par.?
tair ardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ // (19.2) Par.?
taṃ kosalānām adhipaḥ karṇinātāḍayaddhṛdi / (20.1) Par.?
sa tasyāśvān dhvajaṃ cāpaṃ sūtaṃ cāpātayat kṣitau // (20.2) Par.?
atha kosalarājastu virathaḥ khaḍgacarmadhṛt / (21.1) Par.?
iyeṣa phālguneḥ kāyācchiro hartuṃ sakuṇḍalam // (21.2) Par.?
sa kosalānāṃ bhartāraṃ rājaputraṃ bṛhadbalam / (22.1) Par.?
hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat // (22.2) Par.?
babhañja ca sahasrāṇi daśa rājanmahātmanām / (23.1) Par.?
sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām // (23.2) Par.?
tathā bṛhadbalaṃ hatvā saubhadro vyacarad raṇe / (24.1) Par.?
viṣṭambhayanmaheṣvāsān yodhāṃstava śarāmbubhiḥ // (24.2) Par.?
Duration=0.090902090072632 secs.