Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7859
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ / (1.2) Par.?
rarājātirathaḥ saṃkhye janārdana ivāparaḥ // (1.3) Par.?
mārutoddhūtakeśāntam udyatārivarāyudham / (2.1) Par.?
vapuḥ samīkṣya pṛthvīśā duḥsamīkṣyaṃ surair api // (2.2) Par.?
taccakraṃ bhṛśam udvignāḥ saṃcichidur anekadhā / (3.1) Par.?
mahārathastataḥ kārṣṇiḥ saṃjagrāha mahāgadām // (3.2) Par.?
vidhanuḥsyandanāsis tair vicakraścāribhiḥ kṛtaḥ / (4.1) Par.?
abhimanyur gadāpāṇir aśvatthāmānam ādravat // (4.2) Par.?
sa gadām udyatāṃ dṛṣṭvā jvalantīm aśanīm iva / (5.1) Par.?
apākrāmad rathopasthād vikramāṃstrīnnararṣabhaḥ // (5.2) Par.?
tasyāśvān gadayā hatvā tathobhau pārṣṇisārathī / (6.1) Par.?
śarācitāṅgaḥ saubhadraḥ śvāvidvat pratyadṛśyata // (6.2) Par.?
tataḥ subaladāyādaṃ kālakeyam apothayat / (7.1) Par.?
jaghāna cāsyānucarān gāndhārān saptasaptatim // (7.2) Par.?
punar brahmavasātīyāñ jaghāna rathino daśa / (8.1) Par.?
kekayānāṃ rathān sapta hatvā ca daśa kuñjarān / (8.2) Par.?
dauḥśāsanirathaṃ sāśvaṃ gadayā samapothayat // (8.3) Par.?
tato dauḥśāsaniḥ kruddho gadām udyamya māriṣa / (9.1) Par.?
abhidudrāva saubhadraṃ tiṣṭha tiṣṭheti cābravīt // (9.2) Par.?
tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau / (10.1) Par.?
bhrātṛvyau samprajahrāte pureva tryambakāntakau // (10.2) Par.?
tāvanyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau / (11.1) Par.?
indradhvajāvivotsṛṣṭau raṇamadhye paraṃtapau // (11.2) Par.?
dauḥśāsanir athotthāya kurūṇāṃ kīrtivardhanaḥ / (12.1) Par.?
prottiṣṭhamānaṃ saubhadraṃ gadayā mūrdhnyatāḍayat // (12.2) Par.?
gadāvegena mahatā vyāyāmena ca mohitaḥ / (13.1) Par.?
vicetā nyapatad bhūmau saubhadraḥ paravīrahā / (13.2) Par.?
evaṃ vinihato rājann eko bahubhir āhave // (13.3) Par.?
kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ / (14.1) Par.?
aśobhata hato vīro vyādhair vanagajo yathā // (14.2) Par.?
taṃ tathā patitaṃ śūraṃ tāvakāḥ paryavārayan / (15.1) Par.?
dāvaṃ dagdhvā yathā śāntaṃ pāvakaṃ śiśirātyaye // (15.2) Par.?
vimṛdya taruśṛṅgāṇi saṃnivṛttam ivānilam / (16.1) Par.?
astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm // (16.2) Par.?
upaplutaṃ yathā somaṃ saṃśuṣkam iva sāgaram / (17.1) Par.?
pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam // (17.2) Par.?
taṃ bhūmau patitaṃ dṛṣṭvā tāvakāste mahārathāḥ / (18.1) Par.?
mudā paramayā yuktāścukruśuḥ siṃhavanmuhuḥ // (18.2) Par.?
āsīt paramako harṣastāvakānāṃ viśāṃ pate / (19.1) Par.?
itareṣāṃ tu vīrāṇāṃ netrebhyaḥ prāpatajjalam // (19.2) Par.?
abhikrośanti bhūtāni antarikṣe viśāṃ pate / (20.1) Par.?
dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt // (20.2) Par.?
droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ / (21.1) Par.?
eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ // (21.2) Par.?
tasmiṃstu nihate vīre bahvaśobhata medinī / (22.1) Par.?
dyaur yathā pūrṇacandreṇa nakṣatragaṇamālinī // (22.2) Par.?
rukmapuṅkhaiśca sampūrṇā rudhiraughapariplutā / (23.1) Par.?
uttamāṅgaiśca vīrāṇāṃ bhrājamānaiḥ sakuṇḍalaiḥ // (23.2) Par.?
vicitraiśca paristomaiḥ patākābhiśca saṃvṛtā / (24.1) Par.?
cāmaraiśca kuthābhiśca praviddhaiścāmbarottamaiḥ // (24.2) Par.?
rathāśvanaranāgānām alaṃkāraiśca suprabhaiḥ / (25.1) Par.?
khaḍgaiśca niśitaiḥ pītair nirmuktair bhujagair iva // (25.2) Par.?
cāpaiśca viśikhaiśchinnaiḥ śaktyṛṣṭiprāsakampanaiḥ / (26.1) Par.?
vividhair āyudhaiścānyaiḥ saṃvṛtā bhūr aśobhata // (26.2) Par.?
vājibhiścāpi nirjīvaiḥ svapadbhiḥ śoṇitokṣitaiḥ / (27.1) Par.?
sārohair viṣamā bhūmiḥ saubhadreṇa nipātitaiḥ // (27.2) Par.?
sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ / (28.1) Par.?
parvatair iva vidhvastair viśikhonmathitair gajaiḥ // (28.2) Par.?
pṛthivyām anukīrṇaiśca vyaśvasārathiyodhibhiḥ / (29.1) Par.?
hradair iva prakṣubhitair hatanāgai rathottamaiḥ // (29.2) Par.?
padātisaṃghaiśca hatair vividhāyudhabhūṣaṇaiḥ / (30.1) Par.?
bhīrūṇāṃ trāsajananī ghorarūpābhavanmahī // (30.2) Par.?
taṃ dṛṣṭvā patitaṃ bhūmau candrārkasadṛśadyutim / (31.1) Par.?
tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavad vyathā // (31.2) Par.?
abhimanyau hate rājañ śiśuke 'prāptayauvane / (32.1) Par.?
samprādravaccamūḥ sarvā dharmarājasya paśyataḥ // (32.2) Par.?
dīryamāṇaṃ balaṃ dṛṣṭvā saubhadre vinipātite / (33.1) Par.?
ajātaśatruḥ svān vīrān idaṃ vacanam abravīt // (33.2) Par.?
svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ / (34.1) Par.?
saṃstambhayata mā bhaiṣṭa vijeṣyāmo raṇe ripūn // (34.2) Par.?
ityevaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ / (35.1) Par.?
dharmarājo yudhāṃ śreṣṭho bruvan duḥkham apānudat // (35.2) Par.?
yuddhe hyāśīviṣākārān rājaputrān raṇe bahūn / (36.1) Par.?
pūrvaṃ nihatya saṃgrāme paścād ārjunir anvagāt // (36.2) Par.?
hatvā daśasahasrāṇi kausalyaṃ ca mahāratham / (37.1) Par.?
kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam // (37.2) Par.?
rathāśvanaramātaṅgān vinihatya sahasraśaḥ / (38.1) Par.?
avitṛptaḥ sa saṃgrāmād aśocyaḥ puṇyakarmakṛt // (38.2) Par.?
vayaṃ tu pravaraṃ hatvā teṣāṃ taiḥ śarapīḍitāḥ / (39.1) Par.?
niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ // (39.2) Par.?
nirīkṣamāṇāstu vayaṃ pare cāyodhanaṃ śanaiḥ / (40.1) Par.?
apayātā mahārāja glāniṃ prāptā vicetasaḥ // (40.2) Par.?
tato niśāyā divasasya cāśivaḥ śivārutaḥ saṃdhir avartatādbhutaḥ / (41.1) Par.?
kuśeśayāpīḍanibhe divākare vilambamāne 'stam upetya parvatam // (41.2) Par.?
varāsiśaktyṛṣṭivarūthacarmaṇāṃ vibhūṣaṇānāṃ ca samākṣipan prabhām / (42.1) Par.?
divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam // (42.2) Par.?
mahābhrakūṭācalaśṛṅgasaṃnibhair gajair anekair iva vajrapātitaiḥ / (43.1) Par.?
savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā // (43.2) Par.?
hateśvaraiścūrṇitapattyupaskarair hatāśvasūtair vipatākaketubhiḥ / (44.1) Par.?
mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa // (44.2) Par.?
rathāśvavṛndaiḥ sahasādibhir hataiḥ praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ / (45.1) Par.?
nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā // (45.2) Par.?
praviddhavarmābharaṇā varāyudhā vipannahastyaśvarathānugā narāḥ / (46.1) Par.?
mahārhaśayyāstaraṇocitāḥ sadā kṣitāvanāthā iva śerate hatāḥ // (46.2) Par.?
atīva hṛṣṭāḥ śvasṛgālavāyasā vaḍāḥ suparṇāśca vṛkāstarakṣavaḥ / (47.1) Par.?
vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ piśācasaṃghāśca sudāruṇā raṇe // (47.2) Par.?
tvaco vinirbhidya piban vasām asṛk tathaiva majjāṃ piśitāni cāśnuvan / (48.1) Par.?
vapāṃ vilumpanti hasanti gānti ca prakarṣamāṇāḥ kuṇapānyanekaśaḥ // (48.2) Par.?
śarīrasaṃghāṭavahā asṛgjalā rathoḍupā kuñjaraśailasaṃkaṭā / (49.1) Par.?
manuṣyaśīrṣopalamāṃsakardamā praviddhanānāvidhaśastramālinī // (49.2) Par.?
mahābhayā vaitaraṇīva dustarā pravartitā yodhavaraistadā nadī / (50.1) Par.?
uvāha madhyena raṇājiraṃ bhṛśaṃ bhayāvahā jīvamṛtapravāhinī // (50.2) Par.?
pibanti cāśnanti ca yatra durdṛśāḥ piśācasaṃghā vividhāḥ subhairavāḥ / (51.1) Par.?
sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ // (51.2) Par.?
tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham / (52.1) Par.?
nirīkṣamāṇāḥ śanakair jahur narāḥ samutthitāruṇḍakulopasaṃkulam // (52.2) Par.?
apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham / (53.1) Par.?
raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam // (53.2) Par.?
Duration=0.29185390472412 secs.