Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7860
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasmiṃstu nihate vīre saubhadre rathayūthape / (1.2) Par.?
vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ // (1.3) Par.?
upopaviṣṭā rājānaṃ parivārya yudhiṣṭhiram / (2.1) Par.?
tad eva duḥkhaṃ dhyāyantaḥ saubhadragatamānasāḥ // (2.2) Par.?
tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ / (3.1) Par.?
abhimanyau hate vīre bhrātuḥ putre mahārathe // (3.2) Par.?
droṇānīkam asaṃbādhaṃ mama priyacikīrṣayā / (4.1) Par.?
bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī // (4.2) Par.?
yasya śūrā maheṣvāsāḥ pratyanīkagatā raṇe / (5.1) Par.?
prabhagnā vinivartante kṛtāstrā yuddhadurmadāḥ // (5.2) Par.?
atyantaśatrur asmākaṃ yena duḥśāsanaḥ śaraiḥ / (6.1) Par.?
kṣipraṃ hyabhimukhaḥ saṃkhye visaṃjño vimukhīkṛtaḥ // (6.2) Par.?
sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam / (7.1) Par.?
prāpya dauḥśāsaniṃ kārṣṇir yāto vaivasvatakṣayam // (7.2) Par.?
kathaṃ drakṣyāmi kaunteyaṃ saubhadre nihate 'rjunam / (8.1) Par.?
subhadrāṃ vā mahābhāgāṃ priyaṃ putram apaśyatīm // (8.2) Par.?
kiṃsvid vayam apetārtham aśliṣṭam asamañjasam / (9.1) Par.?
tāvubhau prativakṣyāmo hṛṣīkeśadhanaṃjayau // (9.2) Par.?
aham eva subhadrāyāḥ keśavārjunayor api / (10.1) Par.?
priyakāmo jayākāṅkṣī kṛtavān idam apriyam // (10.2) Par.?
na lubdho budhyate doṣānmohāl lobhaḥ pravartate / (11.1) Par.?
madhulipsur hi nāpaśyaṃ prapātam idam īdṛśam // (11.2) Par.?
yo hi bhojye puraskāryo yāneṣu śayaneṣu ca / (12.1) Par.?
bhūṣaṇeṣu ca so 'smābhir bālo yudhi puraskṛtaḥ // (12.2) Par.?
kathaṃ hi bālastaruṇo yuddhānām aviśāradaḥ / (13.1) Par.?
sadaśva iva saṃbādhe viṣame kṣemam arhati // (13.2) Par.?
no ceddhi vayam apyenaṃ mahīm anuśayīmahi / (14.1) Par.?
bībhatsoḥ kopadīptasya dagdhāḥ kṛpaṇacakṣuṣā // (14.2) Par.?
alubdho matimān hrīmān kṣamāvān rūpavān balī / (15.1) Par.?
vapuṣmānmānakṛd vīraḥ priyaḥ satyaparāyaṇaḥ // (15.2) Par.?
yasya ślāghanti vibudhāḥ karmāṇyūrjitakarmaṇaḥ / (16.1) Par.?
nivātakavacāñ jaghne kālakeyāṃśca vīryavān // (16.2) Par.?
mahendraśatravo yena hiraṇyapuravāsinaḥ / (17.1) Par.?
akṣṇor nimeṣamātreṇa paulomāḥ sagaṇā hatāḥ // (17.2) Par.?
parebhyo 'pyabhayārthibhyo yo dadātyabhayaṃ vibhuḥ / (18.1) Par.?
tasyāsmābhir na śakitastrātum adyātmajo bhayāt // (18.2) Par.?
bhayaṃ tu sumahat prāptaṃ dhārtarāṣṭraṃ mahad balam / (19.1) Par.?
pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati // (19.2) Par.?
kṣudraḥ kṣudrasahāyaśca svapakṣakṣayam āturaḥ / (20.1) Par.?
vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam // (20.2) Par.?
na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā / (21.1) Par.?
imaṃ samīkṣyāprativīryapauruṣaṃ nipātitaṃ devavarātmajātmajam // (21.2) Par.?
Duration=0.067694902420044 secs.