Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7861
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasminn ahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye / (1.2) Par.?
āditye 'staṃgate śrīmān saṃdhyākāla upasthite // (1.3) Par.?
vyapayāteṣu sainyeṣu vāsāya bharatarṣabha / (2.1) Par.?
hatvā saṃśaptakavrātān divyair astraiḥ kapidhvajaḥ // (2.2) Par.?
prāyāt svaśibiraṃ jiṣṇur jaitram āsthāya taṃ ratham / (3.1) Par.?
gacchann eva ca govindaṃ sannakaṇṭho 'bhyabhāṣata // (3.2) Par.?
kiṃ nu me hṛdayaṃ trastaṃ vākyaṃ sajati keśava / (4.1) Par.?
spandanti cāpyaniṣṭāni gātraṃ sīdati cācyuta // (4.2) Par.?
aniṣṭaṃ caiva me śliṣṭaṃ hṛdayānnāpasarpati / (5.1) Par.?
bhuvi yad dikṣu cāpyugrā utpātāstrāsayanti mām // (5.2) Par.?
bahuprakārā dṛśyante sarva evāghaśaṃsinaḥ / (6.1) Par.?
api svasti bhaved rājñaḥ sāmātyasya guror mama // (6.2) Par.?
vāsudeva uvāca / (7.1) Par.?
vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati / (7.2) Par.?
mā śucaḥ kiṃcid evānyat tatrāniṣṭaṃ bhaviṣyati // (7.3) Par.?
saṃjaya uvāca / (8.1) Par.?
tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane / (8.2) Par.?
kathayantau raṇe vṛttaṃ prayātau ratham āsthitau // (8.3) Par.?
tataḥ svaśibiraṃ prāptau hatānandaṃ hatatviṣam / (9.1) Par.?
vāsudevo 'rjunaścaiva kṛtvā karma suduṣkaram // (9.2) Par.?
dhvastākāraṃ samālakṣya śibiraṃ paravīrahā / (10.1) Par.?
bībhatsur abravīt kṛṣṇam asvasthahṛdayastataḥ // (10.2) Par.?
nādya nandanti tūryāṇi maṅgalyāni janārdana / (11.1) Par.?
miśrā dundubhinirghoṣaiḥ śaṅkhāścāḍambaraiḥ saha / (11.2) Par.?
vīṇā vā nādya vādyante śamyātālasvanaiḥ saha // (11.3) Par.?
maṅgalyāni ca gītāni na gāyanti paṭhanti ca / (12.1) Par.?
stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ // (12.2) Par.?
yodhāścāpi hi māṃ dṛṣṭvā nivartante hyadhomukhāḥ / (13.1) Par.?
karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām // (13.2) Par.?
api svasti bhaved adya bhrātṛbhyo mama mādhava / (14.1) Par.?
na hi śudhyati me bhāvo dṛṣṭvā svajanam ākulam // (14.2) Par.?
api pāñcālarājasya virāṭasya ca mānada / (15.1) Par.?
sarveṣāṃ caiva yodhānāṃ sāmagryaṃ syānmamācyuta // (15.2) Par.?
na ca mām adya saubhadraḥ prahṛṣṭo bhrātṛbhiḥ saha / (16.1) Par.?
raṇād āyāntam ucitaṃ pratyudyāti hasann iva // (16.2) Par.?
evaṃ saṃkathayantau tau praviṣṭau śibiraṃ svakam / (17.1) Par.?
dadṛśāte bhṛśāsvasthān pāṇḍavānnaṣṭacetasaḥ // (17.2) Par.?
dṛṣṭvā bhrātṝṃśca putrāṃśca vimanā vānaradhvajaḥ / (18.1) Par.?
apaśyaṃścaiva saubhadram idaṃ vacanam abravīt // (18.2) Par.?
mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate / (19.1) Par.?
na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha // (19.2) Par.?
mayā śrutaśca droṇena cakravyūho vinirmitaḥ / (20.1) Par.?
na ca vastasya bhettāsti ṛte saubhadram āhave // (20.2) Par.?
na copadiṣṭastasyāsīnmayānīkavinirgamaḥ / (21.1) Par.?
kaccinna bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ // (21.2) Par.?
bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi / (22.1) Par.?
kaccinna nihataḥ śete saubhadraḥ paravīrahā // (22.2) Par.?
lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu / (23.1) Par.?
upendrasadṛśaṃ brūta katham āyodhane hataḥ // (23.2) Par.?
sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam / (24.1) Par.?
sadā mama priyaṃ brūta katham āyodhane hataḥ // (24.2) Par.?
vārṣṇeyīdayitaṃ śūraṃ mayā satatalālitam / (25.1) Par.?
ambāyāśca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ // (25.2) Par.?
sadṛśo vṛṣṇisiṃhasya keśavasya mahātmanaḥ / (26.1) Par.?
vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ // (26.2) Par.?
subhadrāyāḥ priyaṃ nityaṃ draupadyāḥ keśavasya ca / (27.1) Par.?
yadi putraṃ na paśyāmi yāsyāmi yamasādanam // (27.2) Par.?
mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam / (28.1) Par.?
mattadviradavikrāntaṃ śālapotam ivodgatam // (28.2) Par.?
smitābhibhāṣiṇaṃ dāntaṃ guruvākyakaraṃ sadā / (29.1) Par.?
bālye 'pyabālakarmāṇaṃ priyavākyam amatsaram // (29.2) Par.?
mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam / (30.1) Par.?
bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam // (30.2) Par.?
kṛtajñaṃ jñānasampannaṃ kṛtāstram anivartinam / (31.1) Par.?
yuddhābhinandinaṃ nityaṃ dviṣatām aghavardhanam // (31.2) Par.?
sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam / (32.1) Par.?
na ca pūrvaprahartāraṃ saṃgrāme naṣṭasaṃbhramam / (32.2) Par.?
yadi putraṃ na paśyāmi yāsyāmi yamasādanam // (32.3) Par.?
sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam / (33.1) Par.?
apaśyatastad vadanaṃ kā śāntir hṛdayasya me // (33.2) Par.?
tantrīsvanasukhaṃ ramyaṃ puṃskokilasamadhvanim / (34.1) Par.?
aśṛṇvataḥ svanaṃ tasya kā śāntir hṛdayasya me // (34.2) Par.?
rūpaṃ cāpratirūpaṃ tat tridaśeṣvapi durlabham / (35.1) Par.?
apaśyato 'dya vīrasya kā śāntir hṛdayasya me // (35.2) Par.?
abhivādanadakṣaṃ taṃ pitṝṇāṃ vacane ratam / (36.1) Par.?
nādyāhaṃ yadi paśyāmi kā śāntir hṛdayasya me // (36.2) Par.?
sukumāraḥ sadā vīro mahārhaśayanocitaḥ / (37.1) Par.?
bhūmāvanāthavacchete nūnaṃ nāthavatāṃ varaḥ // (37.2) Par.?
śayānaṃ samupāsanti yaṃ purā paramastriyaḥ / (38.1) Par.?
tam adya vipraviddhāṅgam upāsantyaśivāḥ śivāḥ // (38.2) Par.?
yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ / (39.1) Par.?
bodhayantyadya taṃ nūnaṃ śvāpadā vikṛtaiḥ svaraiḥ // (39.2) Par.?
chatracchāyāsamucitaṃ tasya tad vadanaṃ śubham / (40.1) Par.?
nūnam adya rajodhvastaṃ raṇe reṇuḥ kariṣyati // (40.2) Par.?
hā putrakāvitṛptasya satataṃ putradarśane / (41.1) Par.?
bhāgyahīnasya kālena yathā me nīyase balāt // (41.2) Par.?
sādya saṃyamanī nūnaṃ sadā sukṛtināṃ gatiḥ / (42.1) Par.?
svabhābhir bhāsitā ramyā tvayātyarthaṃ virājate // (42.2) Par.?
nūnaṃ vaivasvataśca tvā varuṇaśca priyātithiḥ / (43.1) Par.?
śatakratur dhaneśaśca prāptam arcantyabhīrukam // (43.2) Par.?
evaṃ vilapya bahudhā bhinnapoto vaṇig yathā / (44.1) Par.?
duḥkhena mahatāviṣṭo yudhiṣṭhiram apṛcchata // (44.2) Par.?
kaccit sa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana / (45.1) Par.?
svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ // (45.2) Par.?
sa nūnaṃ bahubhir yattair yudhyamāno nararṣabhaiḥ / (46.1) Par.?
asahāyaḥ sahāyārthī mām anudhyātavān dhruvam // (46.2) Par.?
pīḍyamānaḥ śarair bālastāta sādhvabhidhāva mām / (47.1) Par.?
iti vipralapanmanye nṛśaṃsair bahubhir hataḥ // (47.2) Par.?
athavā matprasūtaśca svasrīyo mādhavasya ca / (48.1) Par.?
subhadrāyāṃ ca sambhūto naivaṃ vaktum ihārhati // (48.2) Par.?
vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama / (49.1) Par.?
apaśyato dīrghabāhuṃ raktākṣaṃ yanna dīryate // (49.2) Par.?
kathaṃ bāle maheṣvāse nṛśaṃsā marmabhedinaḥ / (50.1) Par.?
svasrīye vāsudevasya mama putre 'kṣipañ śarān // (50.2) Par.?
yo māṃ nityam adīnātmā pratyudgamyābhinandati / (51.1) Par.?
upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati // (51.2) Par.?
nūnaṃ sa patitaḥ śete dharaṇyāṃ rudhirokṣitaḥ / (52.1) Par.?
śobhayanmedinīṃ gātrair āditya iva pātitaḥ // (52.2) Par.?
raṇe vinihataṃ śrutvā śokārtā vai vinaṃkṣyati / (53.1) Par.?
subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī / (53.2) Par.?
draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nvaham // (53.3) Par.?
vajrasāramayaṃ nūnaṃ hṛdayaṃ yanna yāsyati / (54.1) Par.?
sahasradhā vadhūṃ dṛṣṭvā rudatīṃ śokakarśitām // (54.2) Par.?
hṛṣṭānāṃ dhārtarāṣṭrāṇāṃ siṃhanādo mayā śrutaḥ / (55.1) Par.?
yuyutsuścāpi kṛṣṇena śruto vīrān upālabhan // (55.2) Par.?
aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ / (56.1) Par.?
kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam // (56.2) Par.?
kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe / (57.1) Par.?
siṃhavannadata prītāḥ śokakāla upasthite // (57.2) Par.?
āgamiṣyati vaḥ kṣipraṃ phalaṃ pāpasya karmaṇaḥ / (58.1) Par.?
adharmo hi kṛtastīvraḥ kathaṃ syād aphalaściram // (58.2) Par.?
iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ / (59.1) Par.?
apāyācchastram utsṛjya kopaduḥkhasamanvitaḥ // (59.2) Par.?
kimartham etannākhyātaṃ tvayā kṛṣṇa raṇe mama / (60.1) Par.?
adhakṣyaṃ tān ahaṃ sarvāṃstadā krūrānmahārathān // (60.2) Par.?
nigṛhya vāsudevastaṃ putrādhibhir abhiplutam / (61.1) Par.?
maivam ityabravīt kṛṣṇastīvraśokasamanvitam // (61.2) Par.?
sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām / (62.1) Par.?
kṣatriyāṇāṃ viśeṣeṇa yeṣāṃ yuddhena jīvikā // (62.2) Par.?
eṣā vai yudhyamānānāṃ śūrāṇām anivartinām / (63.1) Par.?
vihitā dharmaśāstrajñair gatir gatimatāṃ vara // (63.2) Par.?
dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām / (64.1) Par.?
gataḥ puṇyakṛtāṃ lokān abhimanyur na saṃśayaḥ // (64.2) Par.?
etacca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha / (65.1) Par.?
saṃgrāme 'bhimukhā mṛtyuṃ prāpnuyāmeti mānada // (65.2) Par.?
sa ca vīrān raṇe hatvā rājaputrān mahābalān / (66.1) Par.?
vīrair ākāṅkṣitaṃ mṛtyuṃ samprāpto 'bhimukho raṇe // (66.2) Par.?
mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ / (67.1) Par.?
dharmakṛdbhiḥ kṛto dharmaḥ kṣatriyāṇāṃ raṇe kṣayaḥ // (67.2) Par.?
ime te bhrātaraḥ sarve dīnā bharatasattama / (68.1) Par.?
tvayi śokasamāviṣṭe nṛpāśca suhṛdastava // (68.2) Par.?
etāṃstvaṃ vacasā sāmnā samāśvāsaya mānada / (69.1) Par.?
viditaṃ veditavyaṃ te na śokaṃ kartum arhasi // (69.2) Par.?
evam āśvāsitaḥ pārthaḥ kṛṣṇenādbhutakarmaṇā / (70.1) Par.?
tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān // (70.2) Par.?
sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ / (71.1) Par.?
abhimanyur yathā vṛttaḥ śrotum icchāmyahaṃ tathā // (71.2) Par.?
sanāgasyandanahayān drakṣyadhvaṃ nihatānmayā / (72.1) Par.?
saṃgrāme sānubandhāṃstānmama putrasya vairiṇaḥ // (72.2) Par.?
kathaṃ ca vaḥ kṛtāstrāṇāṃ sarveṣāṃ śastrapāṇinām / (73.1) Par.?
saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ // (73.2) Par.?
yadyevam aham ajñāsyam aśaktān rakṣaṇe mama / (74.1) Par.?
putrasya pāṇḍupāñcālānmayā gupto bhavet tataḥ // (74.2) Par.?
kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām / (75.1) Par.?
nīto 'bhimanyur nidhanaṃ kadarthīkṛtya vaḥ paraiḥ // (75.2) Par.?
aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ / (76.1) Par.?
yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ // (76.2) Par.?
ātmānam eva garheyaṃ yad ahaṃ vaḥ sudurbalān / (77.1) Par.?
yuṣmān ājñāya niryāto bhīrūn akṛtaniśramān // (77.2) Par.?
āhosvid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ / (78.1) Par.?
vācaśca vaktuṃ saṃsatsu mama putram arakṣatām // (78.2) Par.?
evam uktvā tato vākyaṃ tiṣṭhaṃścāpavarāsimān / (79.1) Par.?
na smāśakyata bībhatsuḥ kenacit prasamīkṣitum // (79.2) Par.?
tam antakam iva kruddhaṃ niḥśvasantaṃ muhur muhuḥ / (80.1) Par.?
putraśokābhisaṃtaptam aśrupūrṇamukhaṃ tadā // (80.2) Par.?
nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam / (81.1) Par.?
anyatra vāsudevād vā jyeṣṭhād vā pāṇḍunandanāt // (81.2) Par.?
sarvāsvavasthāsu hitāvarjunasya manonugau / (82.1) Par.?
bahumānāt priyatvācca tāvenaṃ vaktum arhataḥ // (82.2) Par.?
tatastaṃ putraśokena bhṛśaṃ pīḍitamānasam / (83.1) Par.?
rājīvalocanaṃ kruddhaṃ rājā vacanam abravīt // (83.2) Par.?
Duration=0.24219989776611 secs.