Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7863
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śrutvā tu taṃ mahāśabdaṃ pāṇḍūnāṃ putragṛddhinām / (1.2) Par.?
cāraiḥ pravedite tatra samutthāya jayadrathaḥ // (1.3) Par.?
śokasaṃmūḍhahṛdayo duḥkhenābhihato bhṛśam / (2.1) Par.?
majjamāna ivāgādhe vipule śokasāgare // (2.2) Par.?
jagāma samitiṃ rājñāṃ saindhavo vimṛśan bahu / (3.1) Par.?
sa teṣāṃ naradevānāṃ sakāśe paridevayan // (3.2) Par.?
abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt / (4.1) Par.?
yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā // (4.2) Par.?
sa ninīṣati durbuddhir māṃ kilaikaṃ yamakṣayam / (5.1) Par.?
tat svasti vo 'stu yāsyāmi svagṛhaṃ jīvitepsayā // (5.2) Par.?
athavā stha pratibalāstrātuṃ māṃ kṣatriyarṣabhāḥ / (6.1) Par.?
pārthena prārthitaṃ vīrāste dadantu mamābhayam // (6.2) Par.?
droṇaduryodhanakṛpāḥ karṇamadreśabāhlikāḥ / (7.1) Par.?
duḥśāsanādayaḥ śaktāstrātum apyantakādritam // (7.2) Par.?
kim aṅga punar ekena phalgunena jighāṃsatā / (8.1) Par.?
na trāyeyur bhavanto māṃ samastāḥ patayaḥ kṣiteḥ // (8.2) Par.?
praharṣaṃ pāṇḍaveyānāṃ śrutvā mama mahad bhayam / (9.1) Par.?
sīdantīva ca me 'ṅgāni mumūrṣor iva pārthivāḥ // (9.2) Par.?
vadho nūnaṃ pratijñāto mama gāṇḍīvadhanvanā / (10.1) Par.?
tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ // (10.2) Par.?
na devā na ca gandharvā nāsuroragarākṣasāḥ / (11.1) Par.?
utsahante 'nyathā kartuṃ kuta eva narādhipāḥ // (11.2) Par.?
tasmānmām anujānīta bhadraṃ vo 'stu nararṣabhāḥ / (12.1) Par.?
adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ // (12.2) Par.?
evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam / (13.1) Par.?
ātmakāryagarīyastvād rājā duryodhano 'bravīt // (13.2) Par.?
na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha / (14.1) Par.?
madhye kṣatriyavīrāṇāṃ tiṣṭhantaṃ prārthayed yudhi // (14.2) Par.?
ahaṃ vaikartanaḥ karṇaścitraseno viviṃśatiḥ / (15.1) Par.?
bhūriśravāḥ śalaḥ śalyo vṛṣaseno durāsadaḥ // (15.2) Par.?
purumitro jayo bhojaḥ kāmbojaśca sudakṣiṇaḥ / (16.1) Par.?
satyavrato mahābāhur vikarṇo durmukhaḥ sahaḥ // (16.2) Par.?
duḥśāsanaḥ subāhuśca kaliṅgaścāpyudāyudhaḥ / (17.1) Par.?
vindānuvindāvāvantyau droṇo drauṇiḥ sasaubalaḥ // (17.2) Par.?
tvaṃ cāpi rathināṃ śreṣṭhaḥ svayaṃ śūro 'mitadyutiḥ / (18.1) Par.?
sa kathaṃ pāṇḍaveyebhyo bhayaṃ paśyasi saindhava // (18.2) Par.?
akṣauhiṇyo daśaikā ca madīyāstava rakṣaṇe / (19.1) Par.?
yattā yotsyanti mā bhaistvaṃ saindhava vyetu te bhayam // (19.2) Par.?
evam āśvāsito rājan putreṇa tava saindhavaḥ / (20.1) Par.?
duryodhanena sahito droṇaṃ rātrāvupāgamat // (20.2) Par.?
upasaṃgrahaṇaṃ kṛtvā droṇāya sa viśāṃ pate / (21.1) Par.?
upopaviśya praṇataḥ paryapṛcchad idaṃ tadā // (21.2) Par.?
nimitte dūrapātitve laghutve dṛḍhavedhane / (22.1) Par.?
mama bravītu bhagavān viśeṣaṃ phalgunasya ca // (22.2) Par.?
vidyāviśeṣam icchāmi jñātum ācārya tattvataḥ / (23.1) Par.?
mamārjunasya ca vibho yathātattvaṃ pracakṣva me // (23.2) Par.?
droṇa uvāca / (24.1) Par.?
samam ācāryakaṃ tāta tava caivārjunasya ca / (24.2) Par.?
yogād duḥkhocitatvācca tasmāt tvatto 'dhiko 'rjunaḥ // (24.3) Par.?
na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃcana / (25.1) Par.?
ahaṃ hi rakṣitā tāta bhayāt tvāṃ nātra saṃśayaḥ // (25.2) Par.?
na hi madbāhuguptasya prabhavantyamarā api / (26.1) Par.?
vyūhiṣyāmi ca taṃ vyūhaṃ yaṃ pārtho na tariṣyati // (26.2) Par.?
tasmād yudhyasva mā bhaistvaṃ svadharmam anupālaya / (27.1) Par.?
pitṛpaitāmahaṃ mārgam anuyāhi narādhipa // (27.2) Par.?
adhītya vidhivad vedān agnayaḥ suhutāstvayā / (28.1) Par.?
iṣṭaṃ ca bahubhir yajñair na te mṛtyubhayād bhayam // (28.2) Par.?
durlabhaṃ mānuṣair mandair mahābhāgyam avāpya tu / (29.1) Par.?
bhujavīryārjitāṃl lokān divyān prāpsyasyanuttamān // (29.2) Par.?
kuravaḥ pāṇḍavāścaiva vṛṣṇayo 'nye ca mānavāḥ / (30.1) Par.?
ahaṃ ca saha putreṇa adhruvā iti cintyatām // (30.2) Par.?
paryāyeṇa vayaṃ sarve kālena balinā hatāḥ / (31.1) Par.?
paralokaṃ gamiṣyāmaḥ svaiḥ svaiḥ karmabhir anvitāḥ // (31.2) Par.?
tapastaptvā tu yāṃl lokān prāpnuvanti tapasvinaḥ / (32.1) Par.?
kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān // (32.2) Par.?
saṃjaya uvāca / (33.1) Par.?
evam āśvāsito rājan bhāradvājena saindhavaḥ / (33.2) Par.?
apānudad bhayaṃ pārthād yuddhāya ca mano dadhe // (33.3) Par.?
Duration=0.19375705718994 secs.