Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
pratijñāte tu pārthena sindhurājavadhe tadā / (1.2) Par.?
vāsudevo mahābāhur dhanaṃjayam abhāṣata // (1.3) Par.?
bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam / (2.1) Par.?
saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam // (2.2) Par.?
asaṃmantrya mayā sārdham atibhāro 'yam udyataḥ / (3.1) Par.?
kathaṃ nu sarvalokasya nāvahāsyā bhavemahi // (3.2) Par.?
dhārtarāṣṭrasya śibire mayā praṇihitāścarāḥ / (4.1) Par.?
ta ime śīghram āgamya pravṛttiṃ vedayanti naḥ // (4.2) Par.?
tvayā vai sampratijñāte sindhurājavadhe tadā / (5.1) Par.?
siṃhanādaḥ savāditraḥ sumahān iha taiḥ śrutaḥ // (5.2) Par.?
tena śabdena vitrastā dhārtarāṣṭrāḥ sasaindhavāḥ / (6.1) Par.?
nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ // (6.2) Par.?
sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja / (7.1) Par.?
āsīnnāgāśvapattīnāṃ rathaghoṣaśca bhairavaḥ // (7.2) Par.?
abhimanyuvadhaṃ śrutvā dhruvam ārto dhanaṃjayaḥ / (8.1) Par.?
rātrau niryāsyati krodhād iti matvā vyavasthitāḥ // (8.2) Par.?
tair yatadbhir iyaṃ satyā śrutā satyavatastava / (9.1) Par.?
pratijñā sindhurājasya vadhe rājīvalocana // (9.2) Par.?
tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva / (10.1) Par.?
āsan suyodhanāmātyāḥ sa ca rājā jayadrathaḥ // (10.2) Par.?
athotthāya sahāmātyair dīnaḥ śibiram ātmanaḥ / (11.1) Par.?
āyāt sauvīrasindhūnām īśvaro bhṛśaduḥkhitaḥ // (11.2) Par.?
sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ / (12.1) Par.?
suyodhanam idaṃ vākyam abravīd rājasaṃsadi // (12.2) Par.?
mām asau putrahanteti śvo 'bhiyātā dhanaṃjayaḥ / (13.1) Par.?
pratijñāto hi senāyā madhye tena vadho mama // (13.2) Par.?
tāṃ na devā na gandharvā nāsuroragarākṣasāḥ / (14.1) Par.?
utsahante 'nyathā kartuṃ pratijñāṃ savyasācinaḥ // (14.2) Par.?
te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ / (15.1) Par.?
padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām // (15.2) Par.?
atha rakṣā na me saṃkhye kriyate kurunandana / (16.1) Par.?
anujānīhi māṃ rājan gamiṣyāmi gṛhān prati // (16.2) Par.?
evam uktastvavākśīrṣo vimanāḥ sa suyodhanaḥ / (17.1) Par.?
śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata // (17.2) Par.?
tam ārtam abhisamprekṣya rājā kila sa saindhavaḥ / (18.1) Par.?
mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān // (18.2) Par.?
nāhaṃ paśyāmi bhavatāṃ tathāvīryaṃ dhanurdharam / (19.1) Par.?
yo 'rjunasyāstram astreṇa pratihanyānmahāhave // (19.2) Par.?
vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ / (20.1) Par.?
ko 'rjunasyāgratastiṣṭhet sākṣād api śatakratuḥ // (20.2) Par.?
maheśvaro 'pi pārthena śrūyate yodhitaḥ purā / (21.1) Par.?
padātinā mahātejā girau himavati prabhuḥ // (21.2) Par.?
dānavānāṃ sahasrāṇi hiraṇyapuravāsinām / (22.1) Par.?
jaghān ekarathenaiva devarājapracoditaḥ // (22.2) Par.?
samāyukto hi kaunteyo vāsudevena dhīmatā / (23.1) Par.?
sāmarān api lokāṃstrīnnihanyād iti me matiḥ // (23.2) Par.?
so 'ham icchāmyanujñātuṃ rakṣituṃ vā mahātmanā / (24.1) Par.?
droṇena sahaputreṇa vīreṇa yadi manyase // (24.2) Par.?
sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna / (25.1) Par.?
saṃvidhānaṃ ca vihitaṃ rathāśca kila sajjitāḥ // (25.2) Par.?
karṇo bhūriśravā drauṇir vṛṣasenaśca durjayaḥ / (26.1) Par.?
kṛpaśca madrarājaśca ṣaḍ ete 'sya purogamāḥ // (26.2) Par.?
śakaṭaḥ padmapaścārdho vyūho droṇena kalpitaḥ / (27.1) Par.?
padmakarṇikamadhyasthaḥ sūcīpāśe jayadrathaḥ / (27.2) Par.?
sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ // (27.3) Par.?
dhanuṣyastre ca vīrye ca prāṇe caiva tathorasi / (28.1) Par.?
aviṣahyatamā hyete niścitāḥ pārtha ṣaḍ rathāḥ / (28.2) Par.?
etān ajitvā sagaṇānnaiva prāpyo jayadrathaḥ // (28.3) Par.?
teṣām ekaikaśo vīryaṃ ṣaṇṇāṃ tvam anucintaya / (29.1) Par.?
sahitā hi naravyāghrā na śakyā jetum añjasā // (29.2) Par.?
bhūyaśca cintayiṣyāmi nītim ātmahitāya vai / (30.1) Par.?
mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye // (30.2) Par.?
arjuna uvāca / (31.1) Par.?
ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān / (31.2) Par.?
teṣāṃ vīryaṃ mamārdhena na tulyam iti lakṣaye // (31.3) Par.?
astram astreṇa sarveṣām eteṣāṃ madhusūdana / (32.1) Par.?
mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā // (32.2) Par.?
droṇasya miṣataḥ so 'haṃ sagaṇasya vilapyataḥ / (33.1) Par.?
mūrdhānaṃ sindhurājasya pātayiṣyāmi bhūtale // (33.2) Par.?
yadi sādhyāśca rudrāśca vasavaśca sahāśvinaḥ / (34.1) Par.?
marutaśca sahendreṇa viśvedevāstathāsurāḥ // (34.2) Par.?
pitaraḥ sahagandharvāḥ suparṇāḥ sāgarādrayaḥ / (35.1) Par.?
dyaur viyat pṛthivī ceyaṃ diśaśca sadigīśvarāḥ // (35.2) Par.?
grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca / (36.1) Par.?
trātāraḥ sindhurājasya bhavanti madhusūdana // (36.2) Par.?
tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā / (37.1) Par.?
satyena te śape kṛṣṇa tathaivāyudham ālabhe // (37.2) Par.?
yaśca goptā maheṣvāsastasya pāpasya durmateḥ / (38.1) Par.?
tam eva prathamaṃ droṇam abhiyāsyāmi keśava // (38.2) Par.?
tasmin dyūtam idaṃ baddhaṃ manyate sma suyodhanaḥ / (39.1) Par.?
tasmāt tasyaiva senāgraṃ bhittvā yāsyāmi saindhavam // (39.2) Par.?
draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ / (40.1) Par.?
śṛṅgāṇīva girer vajrair dāryamāṇānmayā yudhi // (40.2) Par.?
naranāgāśvadehebhyo visraviṣyati śoṇitam / (41.1) Par.?
patadbhyaḥ patitebhyaśca vibhinnebhyaḥ śitaiḥ śaraiḥ // (41.2) Par.?
gāṇḍīvapreṣitā bāṇā mano'nilasamā jave / (42.1) Par.?
nṛnāgāśvān videhāsūn kartāraśca sahasraśaḥ // (42.2) Par.?
yamāt kuberād varuṇād rudrād indrācca yanmayā / (43.1) Par.?
upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi // (43.2) Par.?
brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge / (44.1) Par.?
mayā draṣṭāsi sarveṣāṃ saindhavasyābhirakṣiṇām // (44.2) Par.?
śaravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ / (45.1) Par.?
āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi // (45.2) Par.?
kravyādāṃstarpayiṣyāmi drāvayiṣyāmi śātravān / (46.1) Par.?
suhṛdo nandayiṣyāmi pātayiṣyāmi saindhavam // (46.2) Par.?
bahvāgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ / (47.1) Par.?
mayā saindhavako rājā hataḥ svāñ śocayiṣyati // (47.2) Par.?
sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire / (48.1) Par.?
mayā sarājakā bāṇair nunnā naṅkṣyanti saindhavāḥ // (48.2) Par.?
tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ / (49.1) Par.?
nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi // (49.2) Par.?
gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha / (50.1) Par.?
tvaṃ ca yantā hṛṣīkeśa kiṃ nu syād ajitaṃ mayā // (50.2) Par.?
yathā hi lakṣma candre vai samudre ca yathā jalam / (51.1) Par.?
evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana // (51.2) Par.?
māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham / (52.1) Par.?
māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam // (52.2) Par.?
yathā hi yātvā saṃgrāme na jīye vijayāmi ca / (53.1) Par.?
tena satyena saṃgrāme hataṃ viddhi jayadratham // (53.2) Par.?
dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ / (54.1) Par.?
śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ // (54.2) Par.?
saṃjaya uvāca / (55.1) Par.?
evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā / (55.2) Par.?
saṃdideśārjuno nardan vāsaviḥ keśavaṃ prabhum // (55.3) Par.?
yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama / (56.1) Par.?
tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam // (56.2) Par.?
Duration=0.18840503692627 secs.