Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7866
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
etacchrutvā vacastasya keśavasya mahātmanaḥ / (1.2) Par.?
subhadrā putraśokārtā vilalāpa suduḥkhitā // (1.3) Par.?
hā putra mama mandāyāḥ kathaṃ saṃyugam etya ha / (2.1) Par.?
nidhanaṃ prāptavāṃstāta pitṛtulyaparākramaḥ // (2.2) Par.?
katham indīvaraśyāmaṃ sudaṃṣṭraṃ cārulocanam / (3.1) Par.?
mukhaṃ te dṛśyate vatsa guṇṭhitaṃ raṇareṇunā // (3.2) Par.?
nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyantyanivartinam / (4.1) Par.?
suśirogrīvabāhvaṃsaṃ vyūḍhoraskaṃ nirūdaram // (4.2) Par.?
cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam / (5.1) Par.?
bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam // (5.2) Par.?
śayanīyaṃ purā yasya spardhyāstaraṇasaṃvṛtam / (6.1) Par.?
bhūmāvadya kathaṃ śeṣe vipraviddhaḥ sukhocitaḥ // (6.2) Par.?
yo 'nvāsyata purā vīro varastrībhir mahābhujaḥ / (7.1) Par.?
katham anvāsyate so 'dya śivābhiḥ patito mṛdhe // (7.2) Par.?
yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ / (8.1) Par.?
so 'dya kravyādgaṇair ghorair vinadadbhir upāsyate // (8.2) Par.?
pāṇḍaveṣu ca nātheṣu vṛṣṇivīreṣu cābhibho / (9.1) Par.?
pāñcāleṣu ca vīreṣu hataḥ kenāsyanāthavat // (9.2) Par.?
atṛptadarśanā putra darśanasya tavānagha / (10.1) Par.?
mandabhāgyā gamiṣyāmi vyaktam adya yamakṣayam // (10.2) Par.?
viśālākṣaṃ sukeśāntaṃ cāruvākyaṃ sugandhi ca / (11.1) Par.?
tava putra kadā bhūyo mukhaṃ drakṣyāmi nirvraṇam // (11.2) Par.?
dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām / (12.1) Par.?
dhig vīryaṃ vṛṣṇivīrāṇāṃ pāñcālānāṃ ca dhig balam // (12.2) Par.?
dhik kekayāṃstathā cedīnmatsyāṃścaivātha sṛñjayān / (13.1) Par.?
ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam // (13.2) Par.?
adya paśyāmi pṛthivīṃ śūnyām iva hatatviṣam / (14.1) Par.?
abhimanyum apaśyantī śokavyākulalocanā // (14.2) Par.?
svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ / (15.1) Par.?
kathaṃ tvā virathaṃ vīraṃ drakṣyāmyanyair nipātitam // (15.2) Par.?
hā vīra dṛṣṭo naṣṭaśca dhanaṃ svapna ivāsi me / (16.1) Par.?
aho hyanityaṃ mānuṣyaṃ jalabudbudacañcalam // (16.2) Par.?
imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām / (17.1) Par.?
kathaṃ saṃdhārayiṣyāmi vivatsām iva dhenukām // (17.2) Par.?
aho hyakāle prasthānaṃ kṛtavān asi putraka / (18.1) Par.?
vihāya phalakāle māṃ sugṛddhāṃ tava darśane // (18.2) Par.?
nūnaṃ gatiḥ kṛtāntasya prājñair api sudurvidā / (19.1) Par.?
yatra tvaṃ keśave nāthe saṃgrāme 'nāthavaddhataḥ // (19.2) Par.?
yajvanāṃ dānaśīlānāṃ brāhmaṇānāṃ kṛtātmanām / (20.1) Par.?
caritabrahmacaryāṇāṃ puṇyatīrthāvagāhinām // (20.2) Par.?
kṛtajñānāṃ vadānyānāṃ guruśuśrūṣiṇām api / (21.1) Par.?
sahasradakṣiṇānāṃ ca yā gatistām avāpnuhi // (21.2) Par.?
yā gatir yudhyamānānāṃ śūrāṇām anivartinām / (22.1) Par.?
hatvārīnnihatānāṃ ca saṃgrāme tāṃ gatiṃ vraja // (22.2) Par.?
gosahasrapradātṝṇāṃ kratudānāṃ ca yā gatiḥ / (23.1) Par.?
naiveśikaṃ cābhimataṃ dadatāṃ yā gatiḥ śubhā // (23.2) Par.?
brahmacaryeṇa yāṃ yānti munayaḥ saṃśitavratā / (24.1) Par.?
ekapatnyaśca yāṃ yānti tāṃ gatiṃ vraja putraka // (24.2) Par.?
rājñāṃ sucaritair yā ca gatir bhavati śāśvatī / (25.1) Par.?
caturāśramiṇāṃ puṇyaiḥ pāvitānāṃ surakṣitaiḥ // (25.2) Par.?
dīnānukampināṃ yā ca satataṃ saṃvibhāginām / (26.1) Par.?
paiśunyācca nivṛttānāṃ tāṃ gatiṃ vraja putraka // (26.2) Par.?
vratināṃ dharmaśīlānāṃ guruśuśrūṣiṇām api / (27.1) Par.?
amoghātithināṃ yā ca tāṃ gatiṃ vraja putraka // (27.2) Par.?
ṛtukāle svakāṃ patnīṃ gacchatāṃ yā manasvinām / (28.1) Par.?
na cānyadārasevīnāṃ tāṃ gatiṃ vraja putraka // (28.2) Par.?
sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ / (29.1) Par.?
nāruṃtudānāṃ kṣamiṇāṃ yā gatistām avāpnuhi // (29.2) Par.?
madhumāṃsanivṛttānāṃ madād dambhāt tathānṛtāt / (30.1) Par.?
paropatāpatyaktānāṃ tāṃ gatiṃ vraja putraka // (30.2) Par.?
hrīmantaḥ sarvaśāstrajñā jñānatṛptā jitendriyāḥ / (31.1) Par.?
yāṃ gatiṃ sādhavo yānti tāṃ gatiṃ vraja putraka // (31.2) Par.?
evaṃ vilapatīṃ dīnāṃ subhadrāṃ śokakarśitām / (32.1) Par.?
abhyapadyata pāñcālī vairāṭīsahitā tadā // (32.2) Par.?
tāḥ prakāmaṃ ruditvā ca vilapya ca suduḥkhitāḥ / (33.1) Par.?
unmattavat tadā rājan visaṃjñā nyapatan kṣitau // (33.2) Par.?
sopacārastu kṛṣṇastāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ / (34.1) Par.?
siktvāmbhasā samāśvāsya tat tad uktvā hitaṃ vacaḥ // (34.2) Par.?
visaṃjñakalpāṃ rudatīm apaviddhāṃ pravepatīm / (35.1) Par.?
bhaginīṃ puṇḍarīkākṣa idaṃ vacanam abravīt // (35.2) Par.?
subhadre mā śucaḥ putraṃ pāñcālyāśvāsayottarām / (36.1) Par.?
gato 'bhimanyuḥ prathitāṃ gatiṃ kṣatriyapuṃgavaḥ // (36.2) Par.?
ye cānye 'pi kule santi puruṣā no varānane / (37.1) Par.?
sarve te vai gatiṃ yāntu abhimanyor yaśasvinaḥ // (37.2) Par.?
kuryāma tad vayaṃ karma kriyāsuḥ suhṛdaśca naḥ / (38.1) Par.?
kṛtavān yādṛg adyaikastava putro mahārathaḥ // (38.2) Par.?
evam āśvāsya bhaginīṃ draupadīm api cottarām / (39.1) Par.?
pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ // (39.2) Par.?
tato 'bhyanujñāya nṛpān kṛṣṇo bandhūṃs tathābhibhūḥ / (40.1) Par.?
viveśāntaḥpuraṃ rājaṃste 'nye jagmur yathālayam // (40.2) Par.?
Duration=0.20343422889709 secs.