Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7867
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato 'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ / (1.2) Par.?
spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe / (1.3) Par.?
saṃtastāra śubhāṃ śayyāṃ darbhair vaiḍūryasaṃnibhaiḥ // (1.4) Par.?
tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ / (2.1) Par.?
alaṃcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ // (2.2) Par.?
tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ / (3.1) Par.?
darśayāṃ naityakaṃ cakrur naiśaṃ traiyambakaṃ balim // (3.2) Par.?
tataḥ prītamanāḥ pārtho gandhair mālyaiśca mādhavam / (4.1) Par.?
alaṃkṛtyopahāraṃ taṃ naiśam asmai nyavedayat // (4.2) Par.?
smayamānastu govindaḥ phalgunaṃ pratyabhāṣata / (5.1) Par.?
supyatāṃ pārtha bhadraṃ te kalyāṇāya vrajāmyaham // (5.2) Par.?
sthāpayitvā tato dvāḥsthān goptṝṃścāttāyudhānnarān / (6.1) Par.?
dārukānugataḥ śrīmān viveśa śibiraṃ svakam / (6.2) Par.?
śiśye ca śayane śubhre bahukṛtyaṃ vicintayan // (6.3) Par.?
na pāṇḍavānāṃ śibire kaścit suṣvāpa tāṃ niśām / (7.1) Par.?
prajāgaraḥ sarvajanam āviveśa viśāṃ pate // (7.2) Par.?
putraśokābhibhūtena pratijñāto mahātmanā / (8.1) Par.?
sahasā sindhurājasya vadho gāṇḍīvadhanvanā // (8.2) Par.?
tat kathaṃ nu mahābāhur vāsaviḥ paravīrahā / (9.1) Par.?
pratijñāṃ saphalāṃ kuryād iti te samacintayan // (9.2) Par.?
kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā / (10.1) Par.?
putraśokābhitaptena pratijñā mahatī kṛtā // (10.2) Par.?
bhrātaraścāpi vikrāntā bahulāni balāni ca / (11.1) Par.?
dhṛtarāṣṭrasya putreṇa sarvaṃ tasmai niveditam // (11.2) Par.?
sa hatvā saindhavaṃ saṃkhye punar etu dhanaṃjayaḥ / (12.1) Par.?
jitvā ripugaṇāṃścaiva pārayatvarjuno vratam // (12.2) Par.?
ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati / (13.1) Par.?
na hyetad anṛtaṃ kartum arhaḥ pārtho dhanaṃjayaḥ // (13.2) Par.?
dharmaputraḥ kathaṃ rājā bhaviṣyati mṛte 'rjune / (14.1) Par.?
tasmin hi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ // (14.2) Par.?
yadi naḥ sukṛtaṃ kiṃcid yadi dattaṃ hutaṃ yadi / (15.1) Par.?
phalena tasya sarvasya savyasācī jayatvarīn // (15.2) Par.?
evaṃ kathayatāṃ teṣāṃ jayam āśaṃsatāṃ prabho / (16.1) Par.?
kṛcchreṇa mahatā rājan rajanī vyatyavartata // (16.2) Par.?
tasyāṃ rajanyāṃ madhye tu pratibuddho janārdanaḥ / (17.1) Par.?
smṛtvā pratijñāṃ pārthasya dārukaṃ pratyabhāṣata // (17.2) Par.?
arjunena pratijñātam ārtena hatabandhunā / (18.1) Par.?
jayadrathaṃ haniṣyāmi śvobhūta iti dāruka // (18.2) Par.?
tat tu duryodhanaḥ śrutvā mantribhir mantrayiṣyati / (19.1) Par.?
yathā jayadrathaṃ pārtho na hanyād iti saṃyuge // (19.2) Par.?
akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham / (20.1) Par.?
droṇaśca saha putreṇa sarvāstravidhipāragaḥ // (20.2) Par.?
eko vīraḥ sahasrākṣo daityadānavamarditā / (21.1) Par.?
so 'pi taṃ notsahetājau hantuṃ droṇena rakṣitam // (21.2) Par.?
so 'haṃ śvastat kariṣyāmi yathā kuntīsuto 'rjunaḥ / (22.1) Par.?
aprāpte 'staṃ dinakare haniṣyati jayadratham // (22.2) Par.?
na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ / (23.1) Par.?
kaścinnānyaḥ priyataraḥ kuntīputrānmamārjunāt // (23.2) Par.?
anarjunam imaṃ lokaṃ muhūrtam api dāruka / (24.1) Par.?
udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā // (24.2) Par.?
ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ / (25.1) Par.?
arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ // (25.2) Par.?
śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave / (26.1) Par.?
dhanaṃjayārthaṃ samare parākrāntasya dāruka // (26.2) Par.?
śvo narendrasahasrāṇi rājaputraśatāni ca / (27.1) Par.?
sāśvadviparathānyājau vidraviṣyanti dāruka // (27.2) Par.?
śvastāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm / (28.1) Par.?
mayā kruddhena samare pāṇḍavārthe nipātitām // (28.2) Par.?
śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ / (29.1) Par.?
jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ // (29.2) Par.?
yastaṃ dveṣṭi sa māṃ dveṣṭi yastam anu sa mām anu / (30.1) Par.?
iti saṃkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ // (30.2) Par.?
yathā tvam aprabhātāyām asyāṃ niśi rathottamam / (31.1) Par.?
kalpayitvā yathāśāstram ādāya vratasaṃyataḥ // (31.2) Par.?
gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān / (32.1) Par.?
āropya vai rathe sūta sarvopakaraṇāni ca // (32.2) Par.?
sthānaṃ hi kalpayitvā ca rathopasthe dhvajasya me / (33.1) Par.?
vainateyasya vīrasya samare rathaśobhinaḥ // (33.2) Par.?
chatraṃ jāmbūnadair jālair arkajvalanasaṃnibhaiḥ / (34.1) Par.?
viśvakarmakṛtair divyair aśvān api ca bhūṣitān // (34.2) Par.?
balāhakaṃ meghapuṣpaṃ sainyaṃ sugrīvam eva ca / (35.1) Par.?
yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka // (35.2) Par.?
pāñcajanyasya nirghoṣam ārṣabheṇaiva pūritam / (36.1) Par.?
śrutvā tu bhairavaṃ nādam upayāyā javena mām // (36.2) Par.?
ekāhnāham amarṣaṃ ca sarvaduḥkhāni caiva ha / (37.1) Par.?
bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka // (37.2) Par.?
sarvopāyair yatiṣyāmi yathā bībhatsur āhave / (38.1) Par.?
paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham // (38.2) Par.?
yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati / (39.1) Par.?
āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ // (39.2) Par.?
dāruka uvāca / (40.1) Par.?
jaya eva dhruvastasya kuta eva parājayaḥ / (40.2) Par.?
yasya tvaṃ puruṣavyāghra sārathyam upajagmivān // (40.3) Par.?
evaṃ caitat kariṣyāmi yathā mām anuśāsasi / (41.1) Par.?
suprabhātām imāṃ rātriṃ jayāya vijayasya hi // (41.2) Par.?
Duration=0.22109222412109 secs.