Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1979
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gado rujā vyādhir apāṭavāmarogāmayātaṅkabhayopaghātāḥ / (1.1) Par.?
ruṅmāndyabhaṅgārtitamovikāraglānikṣayānārjavamṛtyubhṛtyāḥ // (1.2) Par.?
rājayakṣmā kṣayo yakṣmā rogarājo gadāgraṇīḥ / (2.1) Par.?
uṣmā śoṣo'tirogaśca rogādhīśo nṛpāmayaḥ // (2.2) Par.?
pāṇḍurogastu pāṇḍuḥ syāt visarpaḥ sacivāmayaḥ / (3.1) Par.?
śophaḥ śothastu śvayathuḥ kāsaḥ kṣavathurucyate // (3.2) Par.?
kṣutaṃ tu kṣavathuḥ kṣucca pratiśyāyastu pīnasaḥ / (4.1) Par.?
netrāmayo netrarogo mukharogo mukhāmayaḥ // (4.2) Par.?
duścarmā maṇḍalaṃ koṭhastvagdoṣaścarmadūṣikā / (5.1) Par.?
kuṣṭhaṃ tu puṇḍarīkaḥ syāt śvitraṃ tu carmacitrakam // (5.2) Par.?
kilāsasidhme ca śikhī śvāsaḥ pāmā vicarcikā / (6.1) Par.?
kaṇḍūḥ kaṇḍūtikaṇḍūyākharjūkaṇḍūyanāni ca // (6.2) Par.?
saṃcārī śuṇḍikāsphoṭe pāmapāme vicarcikā / (7.1) Par.?
pītasphoṭe tu pāmā ca kṣudrasphoṭe tu kañcikā // (7.2) Par.?
piṭakā piṭikā proktā masūrābhā masūrikā / (8.1) Par.?
visphoṭaḥ sphoṭakaḥ sphoṭaḥ keśaghnas tv indraluptakaḥ // (8.2) Par.?
galaśuṇḍī tu śuṇḍā syād galagaṇḍo galastanaḥ / (9.1) Par.?
dantārbudo dantamūlaṃ dantaśotho dvijavraṇaḥ // (9.2) Par.?
gulmastu jāṭharagranthiḥ pṛṣṭhagranthau gaḍurbhavet / (10.1) Par.?
paktiśūlaṃ tu śūlaṃ syāt pākajaṃ pariṇāmajam // (10.2) Par.?
lūtā carmavraṇo vṛkkaṃ nāḍī nāḍīvraṇo bhavet / (11.1) Par.?
ślīpadaṃ pādavalmīkaṃ pādasphoṭo vipādikā // (11.2) Par.?
viṣṭambhastu vibandhaḥ syādānāho malarodhanam / (12.1) Par.?
arśāṃsi gudakīlāḥ syur durnāmāni gudāṅkurāḥ // (12.2) Par.?
malavegastvatīsāro grahaṇīruk pravāhikā / (13.1) Par.?
vamathurvāntirudgāraśchardirvicchardikā vamiḥ // (13.2) Par.?
hṛdrogo hṛdgado hṛdrug utprāṇaḥ śvāsa ucyate / (14.1) Par.?
jvarastu sa jvarātaṅko rogaśreṣṭho mahāgadaḥ // (14.2) Par.?
dvaṃdvajā dvaṃdvadoṣotthāḥ śītādyā viṣamajvarāḥ / (15.1) Par.?
atītyāgantavaste dvyaikāhikatryāhikādayaḥ // (15.2) Par.?
raktapittaṃ pittaraktaṃ pittāsraṃ pittaśoṇitam / (16.1) Par.?
ityevaṃ raktavātādidvaṃdvadoṣam udāharet // (16.2) Par.?
tṛṣṇodanyā pipāsā tṛṇmadātaṅko madātyayaḥ / (17.1) Par.?
pānātyayo madavyādhir madas tūdriktacittatā // (17.2) Par.?
mūrchā tu moho mūḍhiś ca svarasādaḥ svarakṣayaḥ / (18.1) Par.?
aśraddhānabhilāṣaḥ syādaruciścāpyarocakaḥ // (18.2) Par.?
mūtradoṣastu vijñeyaḥ prameho meha ityapi / (19.1) Par.?
kṛcchraṃ tu mūtrakṛcchraṃ syāt mūtrarodho 'śmarī ca sā // (19.2) Par.?
vātavyādhiś calātaṅko vātarogo 'nilāmayaḥ / (20.1) Par.?
kampastu vepanaṃ vepaḥ kampanaṃ vepathustathā // (20.2) Par.?
jṛmbhā tu jṛmbhikā jambhā jṛmbhaṇaṃ jambhikā ca sā / (21.1) Par.?
ālasyaṃ mandatā māndyaṃ kāryapradveṣa ityapi // (21.2) Par.?
tundaḥ sthaviṣṭha ityukto jaṭharaghno jalodaraḥ / (22.1) Par.?
āmo malasya vaiṣamyādraktārtiḥ śoṇitāmayaḥ // (22.2) Par.?
jālagardabhakaḥ prokto jālarāsabhakāmayaḥ / (23.1) Par.?
jālakharagado jñeyaḥ sa gardabhagadastathā // (23.2) Par.?
vidradhiḥ syādvidaraṇaṃ hṛdgranthir hṛdvraṇaś ca saḥ / (24.1) Par.?
vraṇo bhagapradeśe yaḥ sa bhagaṃdaranāmakaḥ // (24.2) Par.?
śiraḥśūlādayo jñeyās tattadaṅgābhidhānakāḥ / (25.1) Par.?
ittham anye'pi boddhavyā bhiṣagbhir dehato gadāḥ // (25.2) Par.?
saṃtāpaḥ saṃjvarastāpaḥ śoṣa uṣmā ca kathyate / (26.1) Par.?
yaścāpi koṣṭhasaṃtāpaḥ so 'ntardāha iti smṛtaḥ // (26.2) Par.?
sa dāho mukhatālvoṣṭhe davathuścakṣurādiṣu / (27.1) Par.?
pāṇipādāṃsamūleṣu śākhāpittaṃ taducyate // (27.2) Par.?
tandrā tu viṣayājñānaṃ pramīlā tandrikā ca sā / (28.1) Par.?
pralayastvindriyasvāpaś ceṣṭānāśaḥ pralīnatā // (28.2) Par.?
unmādo mativibhrāntir unmanāyitam ityapi / (29.1) Par.?
āveśo bhūtasaṃcāro bhūtakrāntirgrahāgamaḥ // (29.2) Par.?
apasmāro 'ṅgavikṛtir lolāṅgo bhūtavikriyā / (30.1) Par.?
staimityaṃ jaḍatā jāḍyaṃ śītalatvamapāṭavam // (30.2) Par.?
vātiko vātajo vyādhiḥ paittikaḥ pittasambhavaḥ / (31.1) Par.?
ślaiṣmikaḥ śleṣmasambhūtaḥ samūhaḥ sāṃnipātikaḥ // (31.2) Par.?
vyādhito vikṛto glāsnurglāno mandastathāturaḥ / (32.1) Par.?
abhyānto'bhyamito rugnaś cāmayāvyapaṭuś ca saḥ // (32.2) Par.?
tadviśeṣāstu vijñeyās tanmatvarthīyayogataḥ / (33.1) Par.?
yathā jvaritakaṇḍūlavātakakṣayadadruṇāḥ // (33.2) Par.?
utsāhī dvijadevabheṣajabhiṣagbhakto'pi pathye rato dhīro dharmaparāyaṇaḥ priyavacā mānī mṛdurmānadaḥ / (34.1) Par.?
viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi // (34.2) Par.?
upacārastūpacaryā cikitsā rukpratikriyā / (35.1) Par.?
nigraho vedanāniṣṭhā kriyā copakramaḥ samāḥ // (35.2) Par.?
bhaiṣajyaṃ bheṣajaṃ jaitramagado jāyurauṣadham / (36.1) Par.?
āyuryogo gadārātir amṛtaṃ ca taducyate // (36.2) Par.?
tacca pañcavidhaṃ proktaṃ svasvayogaviśeṣataḥ / (37.1) Par.?
rasaścūrṇaṃ kaṣāyaścāvalehaḥ kalka ityapi // (37.2) Par.?
raso dṛṣadi saṃbhinno divyadravyasamanvitaḥ / (38.1) Par.?
cūrṇaṃ tu vastubhiḥ kṣuṇṇaiḥ kaṣāyaḥ kvathitaistu taiḥ // (38.2) Par.?
taiḥ pakvair avalehaḥ syātkalko madhvādimarditaiḥ // (39) Par.?
pācanaḥ śodhanīyaśca kledanaśca śamastathā / (40.1) Par.?
dīpanastarpaṇaḥ śoṣa iti saptavidhāḥ smṛtāḥ // (40.2) Par.?
pācano 'rdhāvaśeṣaśca śodhano dvādaśāṃśakaḥ / (41.1) Par.?
kledanaścaturaṃśastu śamaścāṣṭāṃśako mataḥ // (41.2) Par.?
dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ / (42.1) Par.?
śoṣaṇaḥ ṣoḍaśāṃśaśca kvāthabhedā itīritāḥ // (42.2) Par.?
jñeyaṃ rasādikathanādanantaraṃ kilānupānaṃ kathayanti sūrayaḥ / (43.1) Par.?
vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire // (43.2) Par.?
ātmanīnaṃ tu pathyaṃ syādāyuṣyaṃ ca hitaṃ ca tat // (44) Par.?
kila pāṭavam ārogyam agadaṃ syādanāmayam / (45.1) Par.?
kalpastu paṭurullāgho nirātaṅko nirāmayaḥ // (45.2) Par.?
agado nīrujo nirug anātaṅkaś ca kathyate // (46) Par.?
vaidyaḥ śreṣṭho 'gadaṃkāro rogahārī bhiṣagvidhiḥ / (47.1) Par.?
rogajño jīvano vidvān āyurvedī cikitsakaḥ // (47.2) Par.?
vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ / (48.1) Par.?
svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate // (48.2) Par.?
adhīraḥ karkaśo lubdhaḥ sarogo nyūnaśikṣitaḥ / (49.1) Par.?
pañca vaidyā na yujyante dhanvantarisamā api // (49.2) Par.?
pumarthāś catvāraḥ khalu karaṇasaukhyaikasubhagās tad etad bhaiṣajyānavarataniṣevaikavaśagam / (50.1) Par.?
tad apyekāyattaṃ phaladam agadaṃkārakṛpayā tato loke loke na param upakartaivamamutaḥ // (50.2) Par.?
rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ / (51.1) Par.?
yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam // (51.2) Par.?
yathāvad utkhāya śucipradeśajā dvijena kālādikatattvavedinā / (52.1) Par.?
yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api // (52.2) Par.?
yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ / (53.1) Par.?
yenendro yena varuṇaḥ khanate yena keśavaḥ / (53.2) Par.?
tenāhaṃ tvāṃ khaniṣyāmi siddhiṃ kuru mahauṣadha // (53.3) Par.?
vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm / (54.1) Par.?
khātvā khādirakīlena yathāvattāṃ prayojayet // (54.2) Par.?
vīryaṃ prakāśya nijamoṣadhayaḥ kilocur anyonyam urvyapi divo bhuvamāvrajantyaḥ / (55.1) Par.?
jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet // (55.2) Par.?
pratyāyitāḥ pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ / (56.1) Par.?
yasmai dvijo diśati bheṣajamāśu rājan taṃ pālayāma iti ca śrutirāha sākṣāt // (56.2) Par.?
āsāmīśo likhitapaṭhitaḥ sa dvijānāṃ hi rājā siddhyai yāśca dvijam avṛjinaṃ svāśrayaṃ kāmayante / (57.1) Par.?
tāsvevānyaḥ prasarati madād yas tu jātyā ca gatyā hīnaḥ śūnyo jagati kupitāḥ pātayanty enam etāḥ // (57.2) Par.?
dravyābhidhānagadaniścayakāyasaukhyaṃ śalyādibhūtaviṣagrahabālavaidyam / (58.1) Par.?
vidyādrasāyanavaraṃ dṛḍhadehahetum āyuḥśruter dvicaturaṅgam ihāha śambhuḥ // (58.2) Par.?
aṣṭāṅgaṃ śalyaśālākyakāyabhūtaviṣaṃ tathā / (59.1) Par.?
bālo rasāyanaṃ vṛṣyamiti kaiścidudāhṛtam // (59.2) Par.?
aṣṭāṅgajñaḥ suvaidyo hi kiyaddhīno yathāṅgataḥ / (60.1) Par.?
aṅgahīnaḥ sa vijñeyo na ślāghyo rājamandire // (60.2) Par.?
prājño vijñaḥ paṇḍito dīrghadarśī dhīro dhīmān kovido labdhavarṇaḥ / (61.1) Par.?
doṣajñaḥ san dūradarśī manīṣī medhāvī jñaḥ sūrivijñau vipaścit // (61.2) Par.?
vaijñānikaḥ kṛtamukhaḥ saṃkhyāvān matimān kṛtī / (62.1) Par.?
kuśāgrīyamatiḥ kṛṣṭiḥ kuśalo viduro budhaḥ // (62.2) Par.?
niṣṇātaḥ śikṣito dakṣaḥ sudīkṣaḥ kṛtadhīḥ sudhīḥ / (63.1) Par.?
abhijño nipuṇo vidvān kṛtakarmā vicakṣaṇaḥ // (63.2) Par.?
vidagdhaścaturaścaiva prauḍho boddhā viśāradaḥ / (64.1) Par.?
sumedhāḥ sumatistīkṣṇaḥ prekṣāvān vibudho vidan // (64.2) Par.?
manīṣā dhiṣaṇā prajñā dhāraṇā śemuṣī matiḥ / (65.1) Par.?
dhīr buddhiḥ pratipat prekṣā pratipattiśca cetanā // (65.2) Par.?
saṃvij jñaptiś copalabdhiś cinmedhā mananaṃ manaḥ / (66.1) Par.?
bhānaṃ bodhaśca hṛllekhaḥ saṃkhyā ca pratibhā ca sā // (66.2) Par.?
ādānaṃ rogahetuḥ syānnidānaṃ rogalakṣaṇam / (67.1) Par.?
cikitsā tatpratīkāraḥ ārogyaṃ ruṅnivartanam // (67.2) Par.?
maṇḍaḥ peyā vilepī ca yavāgūḥ pathyabhedakāḥ / (68.1) Par.?
bhaktairvinā dravo maṇḍaḥ peyā bhaktasamanvitā / (68.2) Par.?
vilepī bahubhaktā syādyavāgūr viraladravā // (68.3) Par.?
vidalaṃ māṣamudgādi pakvaṃ sūpābhidhānakam // (69) Par.?
pādāhāraṃ pathyamāhuśca vaidyā vidyād ardhāhāram āhārasaṃjñam / (70.1) Par.?
pādonaṃ syādbhojanaṃ bhogamanyadvidyāccheṣaṃ vātadoṣaprasūtyai // (70.2) Par.?
annaṃ jīvanamāhāraḥ kūraṃ kaśipurodanam / (71.1) Par.?
andho bhissādanaṃ bhojyam annādyam aśanaṃ tathā // (71.2) Par.?
bhojyaṃ peyaṃ tathā coṣyaṃ lehyaṃ khādyaṃ ca carvaṇam / (72.1) Par.?
niṣpeyaṃ caiva bhakṣyaṃ syādannamaṣṭavidhaṃ smṛtam // (72.2) Par.?
vyañjanaṃ sūpaśākādi miṣṭānnaṃ temanaṃ smṛtam / (73.1) Par.?
upadaṃśo vidaṃśaḥ syāt saṃdhāno rocakaśca saḥ // (73.2) Par.?
jemanamabhyavahāraḥ pratyavasānaṃ ca bhojanaṃ jagdhiḥ / (74.1) Par.?
balbhanam aśanaṃ svadanaṃ nighasāhārau ca nigaraṇaṃ nyādaḥ // (74.2) Par.?
jakṣaṇaṃ bhakṣaṇaṃ lehaḥ svādanaṃ rasanasvadau / (75.1) Par.?
carvaṇaṃ pānapītī ca dhayanaṃ cūṣaṇaṃ bhidāḥ // (75.2) Par.?
madhuro lavaṇastiktaḥ kaṣāyo'mlaḥ kaṭustathā / (76.1) Par.?
santīti rasanīyatvādannādye ṣaḍamī rasāḥ // (76.2) Par.?
madhuraṃ laulyam ityāhur ikṣvādau ca sa lakṣyate // (77) Par.?
lavaṇastu paṭuḥ proktaḥ saindhavādau sa dṛśyate // (78) Par.?
tiktaśca picumandādau vyaktamāsvādyate rasaḥ // (79) Par.?
kaṣāyastuvaraḥ proktaḥ sa tu pūgīphalādiṣu // (80) Par.?
amlastu ciñcājambīramātuluṅgaphalādiṣu // (81) Par.?
kaṭustu tīkṣṇasaṃjñaḥ syānmarīcādau sa cekṣyate // (82) Par.?
madhuraśca rasaścinoti keśān vapuṣaḥ sthairyabalaujovīryadāyī / (83.1) Par.?
atisevanataḥ pramehaśaityaṃ jaḍatāmāndyamukhānkaroti doṣān // (83.2) Par.?
lavaṇo rucikṛdraso 'gnidāyī pacanaḥ svādukaraśca sārakaśca / (84.1) Par.?
atisevanato jarāṃ ca pittaṃ sitimānaṃ ca dadāti kuṣṭhakārī // (84.2) Par.?
tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca / (85.1) Par.?
martyair gāḍhaṃ pratyahaṃ sevitaścettīvraṃ datte rājayakṣmāṇameṣaḥ // (85.2) Par.?
kaṣāyanāmā niruṇaddhi śophaṃ varṇaṃ tanor dīpanapācanaśca / (86.1) Par.?
sattvāpaho'sau śithilatvakārī niṣevitaḥ pāṇḍu karoti gātram // (86.2) Par.?
amlābhidhaḥ prītikaro rucipradaḥ prapācano 'gneḥ paṭutāṃ ca yacchati / (87.1) Par.?
bhrāntiṃ ca kuṣṭhaṃ kaphapāṇḍutāṃ ca kārṣṇyaṃ ca kāsaṃ kurute'tisevitaḥ // (87.2) Par.?
kaṭuḥ kaphaṃ kaṇṭhajadoṣaśophamandānalaśvitragadān nihanti / (88.1) Par.?
eṣo'pi datte bahusevitaścet kṣayāvaho vīryabalakṣayaṃ ca // (88.2) Par.?
kaṭuḥ kaṣāyaśca kaphāpahāriṇau mādhuryatiktāv api pittanāśanau / (89.1) Par.?
paṭvamlasaṃjñau ca rasau maruddharau itthaṃ dviśo'mī sakalāmayāpahāḥ // (89.2) Par.?
anyonyaṃ madhurāmlau lavaṇāmlau kaṭutiktakau ca rasau / (90.1) Par.?
kaṭulavaṇau ca syātāṃ miśrarasau tiktalavaṇau ca // (90.2) Par.?
lavaṇamadhurau viruddhāv atha kaṭumadhurau ca tiktamadhurau ca / (91.1) Par.?
sādhāraṇaḥ kaṣāyaḥ sarvatra samānatāṃ dhatte // (91.2) Par.?
saṃdhatte madhuro 'mlatāṃ ca lavaṇo dhatte yathāvat sthitiṃ tiktākhyaḥ kaṭutāṃ tathā madhuratāṃ dhatte kaṣāyāhvayaḥ / (92.1) Par.?
amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ // (92.2) Par.?
madhuro'mlaḥ kaṭustiktaḥ paṭustuvara ityamī / (93.1) Par.?
kramād anyonyasaṃkīrṇā nānātvaṃ yānti ṣaḍrasāḥ // (93.2) Par.?
ādyādyo madhurādiścedekaikenottareṇa yuk / (94.1) Par.?
dvikabhedāḥ pañcadaśa paryāyaiḥ pañcabhistathā // (94.2) Par.?
ādyaḥ sānantaraḥ prāgvaduttareṇa śruto yadā / (95.1) Par.?
caturbhirapi paryāyair ādye proktā bhidā daśa // (95.2) Par.?
evaṃ dvitīye ṣaḍbhedās tṛtīye ca trayaḥ smṛtāḥ / (96.1) Par.?
caturthe caika ityete trikabhedāstu viṃśatiḥ // (96.2) Par.?
ādyau sānantarau triḥ ṣaḍekaikāgrimayogataḥ / (97.1) Par.?
tyakte dvitīye catvāraḥ svāgrimaikaikasaṃyute // (97.2) Par.?
ādye tyakte tu pañca syuḥ svāgrimaikaikasaṃyute / (98.1) Par.?
catuṣkabhedā ityete kramāt pañcadaśeritāḥ // (98.2) Par.?
tataḥ pañcakabhedāḥ ṣaḍekaikatyāgataḥ smṛtāḥ / (99.1) Par.?
ekaḥ sarvasamāsena vyāse ṣaḍiti sapta te // (99.2) Par.?
evaṃ triṣaṣṭirākhyātā rasabhedāḥ samāsataḥ / (100.1) Par.?
tāratamyeṣvasaṃkhyātāṃstān vetti yadi śaṃkaraḥ // (100.2) Par.?
bṛṃhaṇaṃ puṣṭidaṃ poṣyamutkaṃ pīnatvadaṃ ca tat / (101.1) Par.?
vīryavṛddhikaraṃ vṛṣyaṃ vājīkaraṇabījakṛt // (101.2) Par.?
āpyāyanaṃ tarpaṇaṃ ca prīṇanaṃ toṣaṇaṃ ca tat / (102.1) Par.?
niḥṣyandanam abhiṣyandi netradrāvaṃ saraṃ ca tat // (102.2) Par.?
iti bahuvidharogavyādhitopakramo'tra prakṛtabhiṣaganuktāhārapathyaprayogam / (103.1) Par.?
imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān // (103.2) Par.?
yena vyādhiśatāndhakārapaṭalīniṣkāsanābhāskaraprāyeṇāpi punastarāṃ pravihitā hanta dviṣāṃ vyādhayaḥ / (104.1) Par.?
tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ // (104.2) Par.?
Duration=0.32903599739075 secs.