Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7868
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
kuntīputrastu taṃ mantraṃ smarann eva dhanaṃjayaḥ / (1.2) Par.?
pratijñām ātmano rakṣanmumohācintyavikramaḥ // (1.3) Par.?
taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam / (2.1) Par.?
āsasāda mahātejā dhyāyantaṃ garuḍadhvajaḥ // (2.2) Par.?
pratyutthānaṃ tu kṛṣṇasya sarvāvasthaṃ dhanaṃjayaḥ / (3.1) Par.?
nālopayata dharmātmā bhaktyā premṇā ca sarvadā // (3.2) Par.?
pratyutthāya ca govindaṃ sa tasmāyāsanaṃ dadau / (4.1) Par.?
na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā // (4.2) Par.?
tataḥ kṛṣṇo mahātejā jānan pārthasya niścayam / (5.1) Par.?
kuntīputram idaṃ vākyam āsīnaḥ sthitam abravīt // (5.2) Par.?
mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ / (6.1) Par.?
kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau // (6.2) Par.?
kimarthaṃ ca viṣādaste tad brūhi vadatāṃ vara / (7.1) Par.?
na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ // (7.2) Par.?
śocannandayate śatrūn karśayatyapi bāndhavān / (8.1) Par.?
kṣīyate ca narastasmānna tvaṃ śocitum arhasi // (8.2) Par.?
ityukto vāsudevena bībhatsur aparājitaḥ / (9.1) Par.?
ābabhāṣe tadā vidvān idaṃ vacanam arthavat // (9.2) Par.?
mayā pratijñā mahatī jayadrathavadhe kṛtā / (10.1) Par.?
śvo 'smi hantā durātmānaṃ putraghnam iti keśava // (10.2) Par.?
matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta / (11.1) Par.?
pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ // (11.2) Par.?
daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ / (12.1) Par.?
pratijñāyāṃ ca hīnāyāṃ kathaṃ jīveta madvidhaḥ // (12.2) Par.?
duḥkhopāyasya me vīra vikāṅkṣā parivartate / (13.1) Par.?
drutaṃ ca yāti savitā tata etad bravīmyaham // (13.2) Par.?
śokasthānaṃ tu tacchrutvā pārthasya dvijaketanaḥ / (14.1) Par.?
saṃspṛśyāmbhastataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ // (14.2) Par.?
idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ / (15.1) Par.?
hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ // (15.2) Par.?
pārtha pāśupataṃ nāma paramāstraṃ sanātanam / (16.1) Par.?
yena sarvānmṛdhe daityāñ jaghne devo maheśvaraḥ // (16.2) Par.?
yadi tad viditaṃ te 'dya śvo hantāsi jayadratham / (17.1) Par.?
atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam // (17.2) Par.?
taṃ devaṃ manasā dhyāyañ joṣam āssva dhanaṃjaya / (18.1) Par.?
tatastasya prasādāt tvaṃ bhaktaḥ prāpsyasi tanmahat // (18.2) Par.?
tataḥ kṛṣṇavacaḥ śrutvā saṃspṛśyāmbho dhanaṃjayaḥ / (19.1) Par.?
bhūmāvāsīna ekāgro jagāma manasā bhavam // (19.2) Par.?
tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe / (20.1) Par.?
ātmānam arjuno 'paśyad gagane sahakeśavam // (20.2) Par.?
jyotirbhiśca samākīrṇaṃ siddhacāraṇasevitam / (21.1) Par.?
vāyuvegagatiḥ pārthaḥ khaṃ bheje sahakeśavaḥ // (21.2) Par.?
keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje / (22.1) Par.?
prekṣamāṇo bahūn bhāvāñ jagāmādbhutadarśanān // (22.2) Par.?
udīcyāṃ diśi dharmātmā so 'paśyacchvetaparvatam / (23.1) Par.?
kuberasya vihāre ca nalinīṃ padmabhūṣitām // (23.2) Par.?
saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām / (24.1) Par.?
sadāpuṣpaphalair vṛkṣair upetāṃ sphaṭikopalām // (24.2) Par.?
siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām / (25.1) Par.?
puṇyāśramavatīṃ ramyāṃ manojñāṇḍajasevitām // (25.2) Par.?
mandarasya pradeśāṃśca kiṃnarodgītanāditān / (26.1) Par.?
hemarūpyamayaiḥ śṛṅgair nānauṣadhividīpitān / (26.2) Par.?
tathā mandāravṛkṣaiśca puṣpitair upaśobhitān // (26.3) Par.?
snigdhāñjanacayākāraṃ samprāptaḥ kālaparvatam / (27.1) Par.?
puṇyaṃ himavataḥ pādaṃ maṇimantaṃ ca parvatam / (27.2) Par.?
brahmatuṅgaṃ nadīścānyāstathā janapadān api // (27.3) Par.?
suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanam eva ca / (28.1) Par.?
puṇyam aśvaśiraḥsthānaṃ sthānam ātharvaṇasya ca // (28.2) Par.?
vṛṣadaṃśaṃ ca śailendraṃ mahāmandaram eva ca / (29.1) Par.?
apsarobhiḥ samākīrṇaṃ kiṃnaraiścopaśobhitam // (29.2) Par.?
tāṃśca śailān vrajan pārthaḥ prekṣate sahakeśavaḥ / (30.1) Par.?
śubhaiḥ prasravaṇair juṣṭān hemadhātuvibhūṣitān // (30.2) Par.?
candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm / (31.1) Par.?
samudrāṃścādbhutākārān apaśyad bahulākarān // (31.2) Par.?
viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan / (32.1) Par.?
vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt // (32.2) Par.?
grahanakṣatrasomānāṃ sūryāgnyośca samatviṣam / (33.1) Par.?
apaśyata tadā pārtho jvalantam iva parvatam // (33.2) Par.?
samāsādya tu taṃ śailaṃ śailāgre samavasthitam / (34.1) Par.?
taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam // (34.2) Par.?
sahasram iva sūryāṇāṃ dīpyamānaṃ svatejasā / (35.1) Par.?
śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam // (35.2) Par.?
nayanānāṃ sahasraiśca vicitrāṅgaṃ mahaujasam / (36.1) Par.?
pārvatyā sahitaṃ devaṃ bhūtasaṃghaiśca bhāsvaraiḥ // (36.2) Par.?
gītavāditrasaṃhrādaistālalāsyasamanvitam / (37.1) Par.?
valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiśca sevitam // (37.2) Par.?
stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ / (38.1) Par.?
goptāraṃ sarvabhūtānām iṣvāsadharam acyutam // (38.2) Par.?
vāsudevastu taṃ dṛṣṭvā jagāma śirasā kṣitim / (39.1) Par.?
pārthena saha dharmātmā gṛṇan brahma sanātanam // (39.2) Par.?
lokādiṃ viśvakarmāṇam ajam īśānam avyayam / (40.1) Par.?
manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim // (40.2) Par.?
sraṣṭāraṃ vāridhārāṇāṃ bhuvaśca prakṛtiṃ parām / (41.1) Par.?
devadānavayakṣāṇāṃ mānavānāṃ ca sādhanam // (41.2) Par.?
yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim / (42.1) Par.?
carācarasya sraṣṭāraṃ pratihartāram eva ca // (42.2) Par.?
kālakopaṃ mahātmānaṃ śakrasūryaguṇodayam / (43.1) Par.?
avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ // (43.2) Par.?
yaṃ prapaśyanti vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ / (44.1) Par.?
tam ajaṃ kāraṇātmānaṃ jagmatuḥ śaraṇaṃ bhavam // (44.2) Par.?
arjunaścāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata / (45.1) Par.?
jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam // (45.2) Par.?
tatastāvāgatau śarvaḥ provāca prahasann iva / (46.1) Par.?
svāgataṃ vāṃ naraśreṣṭhāvuttiṣṭhetāṃ gataklamau / (46.2) Par.?
kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām // (46.3) Par.?
yena kāryeṇa samprāptau yuvāṃ tat sādhayāmi vām / (47.1) Par.?
vriyatām ātmanaḥ śreyastat sarvaṃ pradadāni vām // (47.2) Par.?
tatastad vacanaṃ śrutvā pratyutthāya kṛtāñjalī / (48.1) Par.?
vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī // (48.2) Par.?
namo bhavāya śarvāya rudrāya varadāya ca / (49.1) Par.?
paśūnāṃ pataye nityam ugrāya ca kapardine // (49.2) Par.?
mahādevāya bhīmāya tryambakāya ca śambhave / (50.1) Par.?
īśānāya bhagaghnāya namo 'stvandhakaghātine // (50.2) Par.?
kumāragurave nityaṃ nīlagrīvāya vedhase / (51.1) Par.?
vilohitāya dhūmrāya vyādhāyānaparājite // (51.2) Par.?
nityaṃ nīlaśikhaṇḍāya śūline divyacakṣuṣe / (52.1) Par.?
hantre goptre trinetrāya vyādhāya vasuretase // (52.2) Par.?
acintyāyāmbikābhartre sarvadevastutāya ca / (53.1) Par.?
vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe // (53.2) Par.?
tapyamānāya salile brahmaṇyāyājitāya ca / (54.1) Par.?
viśvātmane viśvasṛje viśvam āvṛtya tiṣṭhate // (54.2) Par.?
namo namaste sevyāya bhūtānāṃ prabhave sadā / (55.1) Par.?
brahmavaktrāya śarvāya śaṃkarāya śivāya ca // (55.2) Par.?
namo 'stu vācaspataye prajānāṃ pataye namaḥ / (56.1) Par.?
namo viśvasya pataye mahatāṃ pataye namaḥ // (56.2) Par.?
namaḥ sahasraśirase sahasrabhujamanyave / (57.1) Par.?
sahasranetrapādāya namo 'saṃkhyeyakarmaṇe // (57.2) Par.?
namo hiraṇyavarṇāya hiraṇyakavacāya ca / (58.1) Par.?
bhaktānukampine nityaṃ sidhyatāṃ nau varaḥ prabho // (58.2) Par.?
evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ / (59.1) Par.?
prasādayāmāsa bhavaṃ tadā hyastropalabdhaye // (59.2) Par.?
tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam / (60.1) Par.?
dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim // (60.2) Par.?
taṃ copahāraṃ svakṛtaṃ naiśaṃ naityakam ātmanaḥ / (61.1) Par.?
dadarśa tryambakābhyāśe vāsudevaniveditam // (61.2) Par.?
tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ / (62.1) Par.?
icchāmyahaṃ divyam astram ityabhāṣata śaṃkaram // (62.2) Par.?
tataḥ pārthasya vijñāya varārthe vacanaṃ prabhuḥ / (63.1) Par.?
vāsudevārjunau devaḥ smayamāno 'bhyabhāṣata // (63.2) Par.?
saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau / (64.1) Par.?
tatra me tad dhanur divyaṃ śaraśca nihitaḥ purā // (64.2) Par.?
yena devārayaḥ sarve mayā yudhi nipātitāḥ / (65.1) Par.?
tata ānīyatāṃ kṛṣṇau saśaraṃ dhanur uttamam // (65.2) Par.?
tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha / (66.1) Par.?
prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam // (66.2) Par.?
nirdiṣṭaṃ yad vṛṣāṅkena puṇyaṃ sarvārthasādhakam / (67.1) Par.?
tajjagmatur asaṃbhrāntau naranārāyaṇāv ṛṣī // (67.2) Par.?
tatastu tat saro gatvā sūryamaṇḍalasaṃnibham / (68.1) Par.?
nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau // (68.2) Par.?
dvitīyaṃ cāparaṃ nāgaṃ sahasraśirasaṃ varam / (69.1) Par.?
vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam // (69.2) Par.?
tataḥ kṛṣṇaśca pārthaśca saṃspṛśyāpaḥ kṛtāñjalī / (70.1) Par.?
tau nāgāv upatasthāte namasyantau vṛṣadhvajam // (70.2) Par.?
gṛṇantau vedaviduṣau tad brahma śatarudriyam / (71.1) Par.?
aprameyaṃ praṇamantau gatvā sarvātmanā bhavam // (71.2) Par.?
tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau / (72.1) Par.?
dhanur bāṇaśca śatrughnaṃ tad dvaṃdvaṃ samapadyata // (72.2) Par.?
tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham / (73.1) Par.?
ājahratur mahātmānau dadatuśca mahātmane // (73.2) Par.?
tataḥ pārśvād vṛṣāṅkasya brahmacārī nyavartata / (74.1) Par.?
piṅgākṣastapasaḥ kṣetraṃ balavānnīlalohitaḥ // (74.2) Par.?
sa tad gṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ / (75.1) Par.?
vyakarṣaccāpi vidhivat saśaraṃ dhanur uttamam // (75.2) Par.?
tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ / (76.1) Par.?
śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ // (76.2) Par.?
sarasyeva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ / (77.1) Par.?
cakāra ca punar vīrastasmin sarasi tad dhanuḥ // (77.2) Par.?
tataḥ prītaṃ bhavaṃ jñātvā smṛtimān arjunastadā / (78.1) Par.?
varam āraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca / (78.2) Par.?
manasā cintayāmāsa tanme saṃpadyatām iti // (78.3) Par.?
tasya tanmatam ājñāya prītaḥ prādād varaṃ bhavaḥ / (79.1) Par.?
tacca pāśupataṃ ghoraṃ pratijñāyāśca pāraṇam // (79.2) Par.?
saṃhṛṣṭaromā durdharṣaḥ kṛtaṃ kāryam amanyata / (80.1) Par.?
vavandatuśca saṃhṛṣṭau śirobhyāṃ tau maheśvaram // (80.2) Par.?
anujñātau kṣaṇe tasmin bhavenārjunakeśavau / (81.1) Par.?
prāptau svaśibiraṃ vīrau mudā paramayā yutau / (81.2) Par.?
indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau // (81.3) Par.?
Duration=0.44891595840454 secs.