Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7869
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tayoḥ saṃvadator eva kṛṣṇadārukayostadā / (1.2) Par.?
sātyagād rajanī rājann atha rājānvabudhyata // (1.3) Par.?
paṭhanti pāṇisvanikā māgadhā madhuparkikāḥ / (2.1) Par.?
vaitālikāśca sūtāśca tuṣṭuvuḥ puruṣarṣabham // (2.2) Par.?
nartakāścāpyanṛtyanta jagur gītāni gāyakāḥ / (3.1) Par.?
kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ // (3.2) Par.?
mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ / (4.1) Par.?
āḍambarāśca śaṅkhāśca dundubhyaśca mahāsvanāḥ // (4.2) Par.?
evam etāni sarvāṇi tathānyānyapi bhārata / (5.1) Par.?
vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhuśikṣitāḥ // (5.2) Par.?
sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam / (6.1) Par.?
pārthivapravaraṃ suptaṃ yudhiṣṭhiram abodhayat // (6.2) Par.?
pratibuddhaḥ sukhaṃ supto mahārhe śayanottame / (7.1) Par.?
utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ // (7.2) Par.?
tataḥ śuklāmbarāḥ snātāstaruṇāṣṭottaraṃ śatam / (8.1) Par.?
snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire // (8.2) Par.?
bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu / (9.1) Par.?
sasnau candanasaṃyuktaiḥ pānīyair abhimantritaiḥ // (9.2) Par.?
utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ / (10.1) Par.?
āplutaḥ sādhivāsena jalena ca sugandhinā // (10.2) Par.?
hariṇā candanenāṅgam anulipya mahābhujaḥ / (11.1) Par.?
sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ // (11.2) Par.?
jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ / (12.1) Par.?
tato 'gniśaraṇaṃ dīptaṃ praviveśa vinītavat // (12.2) Par.?
samiddhaṃ sa pavitrābhir agnim āhutibhistathā / (13.1) Par.?
mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ // (13.2) Par.?
dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ niṣkramya pārthivaḥ / (14.1) Par.?
tatra vedavido viprān apaśyad brāhmaṇarṣabhān // (14.2) Par.?
dāntān vedavratasnātān snātān avabhṛtheṣu ca / (15.1) Par.?
sahasrānucarān saurān aṣṭau daśaśatāni ca // (15.2) Par.?
akṣataiḥ sumanobhiśca vācayitvā mahābhujaḥ / (16.1) Par.?
tān dvijānmadhusarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ // (16.2) Par.?
prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ / (17.1) Par.?
alaṃkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāśca dakṣiṇāḥ // (17.2) Par.?
tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ / (18.1) Par.?
hemaśṛṅgī rūpyakhurā dattvā cakre pradakṣiṇam // (18.2) Par.?
svastikān vardhamānāṃśca nandyāvartāṃśca kāñcanān / (19.1) Par.?
mālyaṃ ca jalakumbhāṃśca jvalitaṃ ca hutāśanam // (19.2) Par.?
pūrṇānyakṣatapātrāṇi rucakān rocanāṃstathā / (20.1) Par.?
svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam // (20.2) Par.?
maṅgalyān pakṣiṇaścaiva yaccānyad api pūjitam / (21.1) Par.?
dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyām agāt tataḥ // (21.2) Par.?
tatastasya mahābāhostiṣṭhataḥ paricārakāḥ / (22.1) Par.?
sauvarṇaṃ sarvatobhadraṃ muktāvaiḍūryamaṇḍitam // (22.2) Par.?
parārdhyāstaraṇāstīrṇaṃ sottaracchadam ṛddhimat / (23.1) Par.?
viśvakarmakṛtaṃ divyam upajahrur varāsanam // (23.2) Par.?
tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ / (24.1) Par.?
upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ // (24.2) Par.?
yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ / (25.1) Par.?
rūpam āsīnmahārāja dviṣatāṃ śokavardhanam // (25.2) Par.?
pāṇḍaraiścandraraśmyābhair hemadaṇḍaiśca cāmaraiḥ / (26.1) Par.?
dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ // (26.2) Par.?
saṃstūyamānaḥ sūtaiśca vandyamānaśca bandibhiḥ / (27.1) Par.?
upagīyamāno gandharvair āste sma kurunandanaḥ // (27.2) Par.?
tato muhūrtād āsīt tu bandināṃ nisvano mahān / (28.1) Par.?
nemighoṣaśca rathināṃ khuraghoṣaśca vājinām // (28.2) Par.?
hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca / (29.1) Par.?
narāṇāṃ padaśabdaiśca kampatīva sma medinī // (29.2) Par.?
tataḥ śuddhāntam āsādya jānubhyāṃ bhūtale sthitaḥ / (30.1) Par.?
śirasā vandanīyaṃ tam abhivandya jagatpatim // (30.2) Par.?
kuṇḍalī baddhanistriṃśaḥ saṃnaddhakavaco yuvā / (31.1) Par.?
abhipraṇamya śirasā dvāḥstho dharmātmajāya vai / (31.2) Par.?
nyavedayaddhṛṣīkeśam upayātaṃ mahātmane // (31.3) Par.?
so 'bravīt puruṣavyāghraḥ svāgatenaiva mādhavam / (32.1) Par.?
arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam // (32.2) Par.?
tataḥ praveśya vārṣṇeyam upaveśya varāsane / (33.1) Par.?
satkṛtya satkṛtastena paryapṛcchad yudhiṣṭhiraḥ // (33.2) Par.?
Duration=0.19702911376953 secs.