Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7870
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
sukhena rajanī vyuṣṭā kaccit te madhusūdana / (1.2) Par.?
kaccijjñānāni sarvāṇi prasannāni tavācyuta // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
vāsudevo 'pi tad yuktaṃ paryapṛcchad yudhiṣṭhiram / (2.2) Par.?
tataḥ kṣattā prakṛtayo nyavedayad upasthitāḥ // (2.3) Par.?
anujñātaśca rājñā sa prāveśayata taṃ janam / (3.1) Par.?
virāṭaṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ ca sātyakim // (3.2) Par.?
śikhaṇḍinaṃ yamau caiva cekitānaṃ ca kekayān / (4.1) Par.?
yuyutsuṃ caiva kauravyaṃ pāñcālyaṃ cottamaujasam // (4.2) Par.?
ete cānye ca bahavaḥ kṣatriyāḥ kṣatriyarṣabham / (5.1) Par.?
upatasthur mahātmānaṃ viviśuścāsaneṣu te // (5.2) Par.?
ekasminn āsane vīrāvupaviṣṭau mahābalau / (6.1) Par.?
kṛṣṇaśca yuyudhānaśca mahātmānau mahādyutī // (6.2) Par.?
tato yudhiṣṭhirasteṣāṃ śṛṇvatāṃ madhusūdanam / (7.1) Par.?
abravīt puṇḍarīkākṣam ābhāṣya madhuraṃ vacaḥ // (7.2) Par.?
ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ / (8.1) Par.?
prārthayāmo jayaṃ yuddhe śāśvatāni sukhāni ca // (8.2) Par.?
tvaṃ hi rājyavināśaṃ ca dviṣadbhiśca nirākriyām / (9.1) Par.?
kleśāṃśca vividhān kṛṣṇa sarvāṃstān api vettha naḥ // (9.2) Par.?
tvayi sarveśa sarveṣām asmākaṃ bhaktavatsala / (10.1) Par.?
sukham āyattam atyarthaṃ yātrā ca madhusūdana // (10.2) Par.?
sa tathā kuru vārṣṇeya yathā tvayi mano mama / (11.1) Par.?
arjunasya yathā satyā pratijñā syāccikīrṣitā // (11.2) Par.?
sa bhavāṃstārayatvasmād duḥkhāmarṣamahārṇavāt / (12.1) Par.?
pāraṃ titīrṣatām adya plavo no bhava mādhava // (12.2) Par.?
na hi tat kurute saṃkhye kārtavīryasamastvapi / (13.1) Par.?
rathī yat kurute kṛṣṇa sārathir yatnam āsthitaḥ // (13.2) Par.?
vāsudeva uvāca / (14.1) Par.?
sāmareṣvapi lokeṣu sarveṣu na tathāvidhaḥ / (14.2) Par.?
śarāsanadharaḥ kaścid yathā pārtho dhanaṃjayaḥ // (14.3) Par.?
vīryavān astrasampannaḥ parākrānto mahābalaḥ / (15.1) Par.?
yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām // (15.2) Par.?
sa yuvā vṛṣabhaskandho dīrghabāhur mahābalaḥ / (16.1) Par.?
siṃharṣabhagatiḥ śrīmān dviṣataste haniṣyati // (16.2) Par.?
ahaṃ ca tat kariṣyāmi yathā kuntīsuto 'rjunaḥ / (17.1) Par.?
dhārtarāṣṭrasya sainyāni dhakṣyatyagnir ivotthitaḥ // (17.2) Par.?
adya taṃ pāpakarmāṇaṃ kṣudraṃ saubhadraghātinam / (18.1) Par.?
apunardarśanaṃ mārgam iṣubhiḥ kṣepsyate 'rjunaḥ // (18.2) Par.?
tasyādya gṛdhrāḥ śyenāśca vaḍagomāyavastathā / (19.1) Par.?
bhakṣayiṣyanti māṃsāni ye cānye puruṣādakāḥ // (19.2) Par.?
yadyasya devā goptāraḥ sendrāḥ sarve tathāpyasau / (20.1) Par.?
rājadhānīṃ yamasyādya hataḥ prāpsyati saṃkule // (20.2) Par.?
nihatya saindhavaṃ jiṣṇur adya tvām upayāsyati / (21.1) Par.?
viśoko vijvaro rājan bhava bhūtipuraskṛtaḥ // (21.2) Par.?
Duration=0.10495495796204 secs.