Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7871
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tathā saṃbhāṣatāṃ teṣāṃ prādurāsīd dhanaṃjayaḥ / (1.2) Par.?
didṛkṣur bharataśreṣṭhaṃ rājānaṃ sasuhṛdgaṇam // (1.3) Par.?
taṃ praviṣṭaṃ śubhāṃ kakṣyām abhivādyāgrataḥ sthitam / (2.1) Par.?
samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ // (2.2) Par.?
mūrdhni cainam upāghrāya pariṣvajya ca bāhunā / (3.1) Par.?
āśiṣaḥ paramāḥ procya smayamāno 'bhyabhāṣata // (3.2) Par.?
vyaktam arjuna saṃgrāme dhruvaste vijayo mahān / (4.1) Par.?
yādṛgrūpā hi te chāyā prasannaśca janārdanaḥ // (4.2) Par.?
tam abravīt tato jiṣṇur mahad āścaryam uttamam / (5.1) Par.?
dṛṣṭavān asmi bhadraṃ te keśavasya prasādajam // (5.2) Par.?
tatastat kathayāmāsa yathādṛṣṭaṃ dhanaṃjayaḥ / (6.1) Par.?
āśvāsanārthaṃ suhṛdāṃ tryambakena samāgamam // (6.2) Par.?
tataḥ śirobhir avaniṃ spṛṣṭvā sarve ca vismitāḥ / (7.1) Par.?
namaskṛtya vṛṣāṅkāya sādhu sādhvityathābruvan // (7.2) Par.?
anujñātāstataḥ sarve suhṛdo dharmasūnunā / (8.1) Par.?
tvaramāṇāḥ susaṃnaddhā hṛṣṭā yuddhāya niryayuḥ // (8.2) Par.?
abhivādya tu rājānaṃ yuyudhānācyutārjunāḥ / (9.1) Par.?
hṛṣṭā viniryayuste vai yudhiṣṭhiraniveśanāt // (9.2) Par.?
rathenaikena durdharṣau yuyudhānajanārdanau / (10.1) Par.?
jagmatuḥ sahitau vīrāvarjunasya niveśanam // (10.2) Par.?
tatra gatvā hṛṣīkeśaḥ kalpayāmāsa sūtavat / (11.1) Par.?
rathaṃ rathavarasyājau vānararṣabhalakṣaṇam // (11.2) Par.?
sa meghasamanirghoṣastaptakāñcanasaprabhaḥ / (12.1) Par.?
babhau rathavaraḥ kᄆptaḥ śiśur divasakṛd yathā // (12.2) Par.?
tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ / (13.1) Par.?
kṛtāhnikāya pārthāya nyavedayata taṃ ratham // (13.2) Par.?
taṃ tu loke varaḥ puṃsāṃ kirīṭī hemavarmabhṛt / (14.1) Par.?
bāṇabāṇāsanī vāhaṃ pradakṣiṇam avartata // (14.2) Par.?
tato vidyāvayovṛddhaiḥ kriyāvadbhir jitendriyaiḥ / (15.1) Par.?
stūyamāno jayāśībhir āruroha mahāratham // (15.2) Par.?
jaitraiḥ sāṃgrāmikair mantraiḥ pūrvam eva rathottamam / (16.1) Par.?
abhimantritam arciṣmān udayaṃ bhāskaro yathā // (16.2) Par.?
sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ / (17.1) Par.?
vibabhau vimalo 'rciṣmānmerāviva divākaraḥ // (17.2) Par.?
anvārurohatuḥ pārthaṃ yuyudhānajanārdanau / (18.1) Par.?
śaryāter yajñam āyāntaṃ yathendraṃ devam aśvinau // (18.2) Par.?
atha jagrāha govindo raśmīn raśmivatāṃ varaḥ / (19.1) Par.?
mātalir vāsavasyeva vṛtraṃ hantuṃ prayāsyataḥ // (19.2) Par.?
sa tābhyāṃ sahitaḥ pārtho rathapravaram āsthitaḥ / (20.1) Par.?
sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī // (20.2) Par.?
saindhavasya vadhaprepsuḥ prayātaḥ śatrupūgahā / (21.1) Par.?
sahāmbupatimitrābhyāṃ yathendras tārakāmaye // (21.2) Par.?
tato vāditranirghoṣair maṅgalyaiśca stavaiḥ śubhaiḥ / (22.1) Par.?
prayāntam arjunaṃ sūtā māgadhāścaiva tuṣṭuvuḥ // (22.2) Par.?
sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ / (23.1) Par.?
yukto vāditraghoṣeṇa teṣāṃ ratikaro 'bhavat // (23.2) Par.?
tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ / (24.1) Par.?
vavau saṃharṣayan pārthaṃ dviṣataścāpi śoṣayan // (24.2) Par.?
prādurāsannimittāni vijayāya bahūni ca / (25.1) Par.?
pāṇḍavānāṃ tvadīyānāṃ viparītāni māriṣa // (25.2) Par.?
dṛṣṭvārjuno nimittāni vijayāya pradakṣiṇam / (26.1) Par.?
yuyudhānaṃ maheṣvāsam idaṃ vacanam abravīt // (26.2) Par.?
yuyudhānādya yuddhe me dṛśyate vijayo dhruvaḥ / (27.1) Par.?
yathā hīmāni liṅgāni dṛśyante śinipuṃgava // (27.2) Par.?
so 'haṃ tatra gamiṣyāmi yatra saindhavako nṛpaḥ / (28.1) Par.?
yiyāsur yamalokāya mama vīryaṃ pratīkṣate // (28.2) Par.?
yathā paramakaṃ kṛtyaṃ saindhavasya vadhe mama / (29.1) Par.?
tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe // (29.2) Par.?
sa tvam adya mahābāho rājānaṃ paripālaya / (30.1) Par.?
yathaiva hi mayā guptastvayā gupto bhavet tathā // (30.2) Par.?
tvayi cāhaṃ parāśvasya pradyumne vā mahārathe / (31.1) Par.?
śaknuyāṃ saindhavaṃ hantum anapekṣo nararṣabha // (31.2) Par.?
mayyapekṣā na kartavyā kathaṃcid api sātvata / (32.1) Par.?
rājanyeva parā guptiḥ kāryā sarvātmanā tvayā // (32.2) Par.?
na hi yatra mahābāhur vāsudevo vyavasthitaḥ / (33.1) Par.?
kiṃcid vyāpadyate tatra yatrāham api ca dhruvam // (33.2) Par.?
evam uktastu pārthena sātyakiḥ paravīrahā / (34.1) Par.?
tathetyuktvāgamat tatra yatra rājā yudhiṣṭhiraḥ // (34.2) Par.?
Duration=0.12913107872009 secs.