Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7872
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
śvobhūte kim akārṣuste duḥkhaśokasamanvitāḥ / (1.2) Par.?
abhimanyau hate tatra ke vāyudhyanta māmakāḥ // (1.3) Par.?
jānantastasya karmāṇi kuravaḥ savyasācinaḥ / (2.1) Par.?
kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ // (2.2) Par.?
putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam / (3.1) Par.?
āyāntaṃ puruṣavyāghraṃ kathaṃ dadṛśur āhave // (3.2) Par.?
kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ / (4.1) Par.?
dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ // (4.2) Par.?
kiṃ nu saṃjaya saṃgrāme vṛttaṃ duryodhanaṃ prati / (5.1) Par.?
paridevo mahān atra śruto me nābhinandanam // (5.2) Par.?
babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ / (6.1) Par.?
na śrūyante 'dya te sarve saindhavasya niveśane // (6.2) Par.?
stuvatāṃ nādya śrūyante putrāṇāṃ śibire mama / (7.1) Par.?
sūtamāgadhasaṃghānāṃ nartakānāṃ ca sarvaśaḥ // (7.2) Par.?
śabdena nāditābhīkṣṇam abhavad yatra me śrutiḥ / (8.1) Par.?
dīnānām adya taṃ śabdaṃ na śṛṇomi samīritam // (8.2) Par.?
niveśane satyadhṛteḥ somadattasya saṃjaya / (9.1) Par.?
āsīno 'haṃ purā tāta śabdam aśrauṣam uttamam // (9.2) Par.?
tad adya hīnapuṇyo 'ham ārtasvaranināditam / (10.1) Par.?
niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye // (10.2) Par.?
viviṃśater durmukhasya citrasenavikarṇayoḥ / (11.1) Par.?
anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ // (11.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate / (12.1) Par.?
droṇaputraṃ maheṣvāsaṃ putrāṇāṃ me parāyaṇam // (12.2) Par.?
vitaṇḍālāpasaṃlāpair hutayācitavanditaiḥ / (13.1) Par.?
gītaiśca vividhair iṣṭai ramate yo divāniśam // (13.2) Par.?
upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ / (14.1) Par.?
sūta tasya gṛhe śabdo nādya drauṇer yathā purā // (14.2) Par.?
droṇaputraṃ maheṣvāsaṃ gāyanā nartakāśca ye / (15.1) Par.?
atyartham upatiṣṭhanti teṣāṃ na śrūyate dhvaniḥ // (15.2) Par.?
vindānuvindayoḥ sāyaṃ śibire yo mahādhvaniḥ / (16.1) Par.?
śrūyate so 'dya na tathā kekayānāṃ ca veśmasu // (16.2) Par.?
nityapramuditānāṃ ca tālagītasvano mahān / (17.1) Par.?
nṛtyatāṃ śrūyate tāta gaṇānāṃ so 'dya na dhvaniḥ // (17.2) Par.?
saptatantūn vitanvānā yam upāsanti yājakāḥ / (18.1) Par.?
saumadattiṃ śrutanidhiṃ teṣāṃ na śrūyate dhvaniḥ // (18.2) Par.?
jyāghoṣo brahmaghoṣaśca tomarāsirathadhvaniḥ / (19.1) Par.?
droṇasyāsīd avirato gṛhe tanna śṛṇomyaham // (19.2) Par.?
nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ / (20.1) Par.?
vāditranāditānāṃ ca so 'dya na śrūyate mahān // (20.2) Par.?
yadā prabhṛtyupaplavyācchāntim icchañ janārdanaḥ / (21.1) Par.?
āgataḥ sarvabhūtānām anukampārtham acyutaḥ // (21.2) Par.?
tato 'ham abruvaṃ sūta mandaṃ duryodhanaṃ tadā / (22.1) Par.?
vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ // (22.2) Par.?
kālaprāptam ahaṃ manye mā tvaṃ duryodhanātigāḥ / (23.1) Par.?
śame ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam / (23.2) Par.?
hitārtham abhijalpantaṃ na tathāstyaparājayaḥ // (23.3) Par.?
pratyācaṣṭa sa dāśārham ṛṣabhaṃ sarvadhanvinām / (24.1) Par.?
anuneyāni jalpantam anayānnānvapadyata // (24.2) Par.?
tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ / (25.1) Par.?
anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ // (25.2) Par.?
na hyahaṃ dyūtam icchāmi viduro na praśaṃsati / (26.1) Par.?
saindhavo necchate dyūtaṃ bhīṣmo na dyūtam icchati // (26.2) Par.?
śalyo bhūriśravāścaiva purumitro jayastathā / (27.1) Par.?
aśvatthāmā kṛpo droṇo dyūtaṃ necchanti saṃjaya // (27.2) Par.?
eteṣāṃ matam ājñāya yadi varteta putrakaḥ / (28.1) Par.?
sajñātimitraḥ sasuhṛcciraṃ jīved anāmayaḥ // (28.2) Par.?
ślakṣṇā madhurasaṃbhāṣā jñātimadhye priyaṃvadāḥ / (29.1) Par.?
kulīnāḥ saṃmatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ // (29.2) Par.?
dharmāpekṣo naro nityaṃ sarvatra labhate sukham / (30.1) Par.?
pretyabhāve ca kalyāṇaṃ prasādaṃ pratipadyate // (30.2) Par.?
arhantyardhaṃ pṛthivyāste bhoktuṃ sāmarthyasādhanāḥ / (31.1) Par.?
teṣām api samudrāntā pitṛpaitāmahī mahī // (31.2) Par.?
niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani / (32.1) Par.?
santi no jñātayastāta yeṣāṃ śroṣyanti pāṇḍavāḥ // (32.2) Par.?
śalyasya somadattasya bhīṣmasya ca mahātmanaḥ / (33.1) Par.?
droṇasyātha vikarṇasya bāhlikasya kṛpasya ca // (33.2) Par.?
anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām / (34.1) Par.?
tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam // (34.2) Par.?
kaṃ vā tvaṃ manyase teṣāṃ yastvā brūyād ato 'nyathā / (35.1) Par.?
kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ // (35.2) Par.?
mayāpi coktāste vīrā vacanaṃ dharmasaṃhitam / (36.1) Par.?
nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ // (36.2) Par.?
ityahaṃ vilapan sūta bahuśaḥ putram uktavān / (37.1) Par.?
na ca me śrutavānmūḍho manye kālasya paryayam // (37.2) Par.?
vṛkodarārjunau yatra vṛṣṇivīraśca sātyakiḥ / (38.1) Par.?
uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ // (38.2) Par.?
dhṛṣṭadyumnaśca durdharṣaḥ śikhaṇḍī cāparājitaḥ / (39.1) Par.?
aśmakāḥ kekayāścaiva kṣatradharmā ca saumakiḥ // (39.2) Par.?
caidyaśca cekitānaśca putraḥ kāśyasya cābhibhuḥ / (40.1) Par.?
draupadeyā virāṭaśca drupadaśca mahārathaḥ / (40.2) Par.?
yamau ca puruṣavyāghrau mantrī ca madhusūdanaḥ // (40.3) Par.?
ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ / (41.1) Par.?
divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ // (41.2) Par.?
anyo duryodhanāt karṇācchakuneścāpi saubalāt / (42.1) Par.?
duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam // (42.2) Par.?
yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ / (43.1) Par.?
saṃnaddhaścārjuno yoddhā teṣāṃ nāsti parājayaḥ // (43.2) Par.?
teṣāṃ mama vilāpānāṃ na hi duryodhanaḥ smaret / (44.1) Par.?
hatau hi puruṣavyāghrau bhīṣmadroṇau tvam āttha me // (44.2) Par.?
teṣāṃ viduravākyānām uktānāṃ dīrghadarśinām / (45.1) Par.?
dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ // (45.2) Par.?
himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān / (46.1) Par.?
agnir dahet tathā senāṃ māmikāṃ sa dhanaṃjayaḥ // (46.2) Par.?
ācakṣva taddhi naḥ sarvaṃ kuśalo hyasi saṃjaya / (47.1) Par.?
yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam / (47.2) Par.?
abhimanyau hate tāta katham āsīnmano hi vaḥ // (47.3) Par.?
na jātu tasya karmāṇi yudhi gāṇḍīvadhanvanaḥ / (48.1) Par.?
apakṛtvā mahat tāta soḍhuṃ śakṣyanti māmakāḥ // (48.2) Par.?
kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt / (49.1) Par.?
duḥśāsanaḥ saubalaśca teṣām evaṃ gate api / (49.2) Par.?
sarveṣāṃ samavetānāṃ putrāṇāṃ mama saṃjaya // (49.3) Par.?
yad vṛttaṃ tāta saṃgrāme mandasyāpanayair bhṛśam / (50.1) Par.?
lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ // (50.2) Par.?
rājyakāmasya mūḍhasya rāgopahatacetasaḥ / (51.1) Par.?
durnītaṃ vā sunītaṃ vā tanmamācakṣva saṃjaya // (51.2) Par.?
Duration=0.32120203971863 secs.