Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Politics, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7873
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
hanta te sampravakṣyāmi sarvaṃ pratyakṣadarśivān / (1.2) Par.?
śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān // (1.3) Par.?
gatodake setubandho yādṛk tādṛg ayaṃ tava / (2.1) Par.?
vilāpo niṣphalo rājanmā śuco bharatarṣabha // (2.2) Par.?
anatikramaṇīyo 'yaṃ kṛtāntasyādbhuto vidhiḥ / (3.1) Par.?
mā śuco bharataśreṣṭha diṣṭam etat purātanam // (3.2) Par.?
yadi hi tvaṃ purā dyūtāt kuntīputraṃ yudhiṣṭhiram / (4.1) Par.?
nivartayethāḥ putrāṃśca na tvāṃ vyasanam āvrajet // (4.2) Par.?
yuddhakāle punaḥ prāpte tadaiva bhavatā yadi / (5.1) Par.?
nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet // (5.2) Par.?
duryodhanaṃ cāvidheyaṃ badhnīteti purā yadi / (6.1) Par.?
kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet // (6.2) Par.?
tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ / (7.1) Par.?
pāñcālā vṛṣṇayaḥ sarve ye cānye 'pi mahājanāḥ // (7.2) Par.?
sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe / (8.1) Par.?
vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet // (8.2) Par.?
tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam / (9.1) Par.?
duryodhanasya karṇasya śakuneścānvagā matam // (9.2) Par.?
tat te vilapitaṃ sarvaṃ mayā rājanniśāmitam / (10.1) Par.?
arthe niviśamānasya viṣamiśraṃ yathā madhu // (10.2) Par.?
na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā / (11.1) Par.?
na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa // (11.2) Par.?
vyajānata yadā tu tvāṃ rājadharmād adhaścyutam / (12.1) Par.?
tadā prabhṛti kṛṣṇastvāṃ na tathā bahu manyate // (12.2) Par.?
paruṣāṇyucyamānāṃśca yathā pārthān upekṣase / (13.1) Par.?
tasyānubandhaḥ prāptastvāṃ putrāṇāṃ rājyakāmukam // (13.2) Par.?
pitṛpaitāmahaṃ rājyam apavṛttaṃ tadānagha / (14.1) Par.?
atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ // (14.2) Par.?
pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśastathā / (15.1) Par.?
tataścābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ // (15.2) Par.?
teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam / (16.1) Par.?
yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā // (16.2) Par.?
yat punar yuddhakāle tvaṃ putrān garhayase nṛpa / (17.1) Par.?
bahudhā vyāharan doṣānna tad adyopapadyate // (17.2) Par.?
na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe / (18.1) Par.?
camūṃ vigāhya pārthānāṃ yudhyante kṣatriyarṣabhāḥ // (18.2) Par.?
yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau / (19.1) Par.?
rakṣeran ko nu tāṃ yudhyeccamūm anyatra kauravaiḥ // (19.2) Par.?
yeṣāṃ yoddhā guḍākeśo yeṣāṃ mantrī janārdanaḥ / (20.1) Par.?
yeṣāṃ ca sātyakir goptā yeṣāṃ goptā vṛkodaraḥ // (20.2) Par.?
ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ / (21.1) Par.?
anyatra kauraveyebhyo ye vā teṣāṃ padānugāḥ // (21.2) Par.?
yāvat tu śakyate kartum anuraktair janādhipaiḥ / (22.1) Par.?
kṣatradharmarataiḥ śūraistāvat kurvanti kauravāḥ // (22.2) Par.?
yathā tu puruṣavyāghrair yuddhaṃ paramasaṅkaṭam / (23.1) Par.?
kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tat sarvaṃ śṛṇu tattvataḥ // (23.2) Par.?
Duration=0.1144118309021 secs.