Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7875
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato vyūḍheṣvanīkeṣu samutkruṣṭeṣu māriṣa / (1.2) Par.?
tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca // (1.3) Par.?
anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane / (2.1) Par.?
pradhmāpiteṣu śaṅkheṣu saṃnāde lomaharṣaṇe // (2.2) Par.?
abhihārayatsu śanakair bharateṣu yuyutsuṣu / (3.1) Par.?
raudre muhūrte samprāpte savyasācī vyadṛśyata // (3.2) Par.?
vaḍānāṃ vāyasānāṃ ca purastāt savyasācinaḥ / (4.1) Par.?
bahulāni sahasrāṇi prākrīḍaṃstatra bhārata // (4.2) Par.?
mṛgāśca ghorasaṃnādāḥ śivāścāśivadarśanāḥ / (5.1) Par.?
dakṣiṇena prayātānām asmākaṃ prāṇadaṃstathā // (5.2) Par.?
sanirghātā jvalantyaśca petur ulkāḥ samantataḥ / (6.1) Par.?
cacāla ca mahī kṛtsnā bhaye ghore samutthite // (6.2) Par.?
viṣvag vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ / (7.1) Par.?
vavur āyāti kaunteye saṃgrāme samupasthite // (7.2) Par.?
nākulistu śatānīko dhṛṣṭadyumnaśca pārṣataḥ / (8.1) Par.?
pāṇḍavānām anīkāni prājñau tau vyūhatustadā // (8.2) Par.?
tato rathasahasreṇa dviradānāṃ śatena ca / (9.1) Par.?
tribhir aśvasahasraiśca padātīnāṃ śataiḥ śataiḥ // (9.2) Par.?
adhyardhamātre dhanuṣāṃ sahasre tanayastava / (10.1) Par.?
agrataḥ sarvasainyānāṃ sthitvā durmarṣaṇo 'bravīt // (10.2) Par.?
adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam / (11.1) Par.?
aham āvārayiṣyāmi veleva makarālayam // (11.2) Par.?
adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam / (12.1) Par.?
viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani // (12.2) Par.?
evaṃ bruvanmahārāja mahātmā sa mahāmatiḥ / (13.1) Par.?
maheṣvāsair vṛto rājanmaheṣvāso vyavasthitaḥ // (13.2) Par.?
tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ / (14.1) Par.?
daṇḍapāṇir ivāsahyo mṛtyuḥ kālena coditaḥ // (14.2) Par.?
śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva / (15.1) Par.?
yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ // (15.2) Par.?
krodhāmarṣabaloddhūto nivātakavacāntakaḥ / (16.1) Par.?
jayo jetā sthitaḥ satye pārayiṣyanmahāvratam // (16.2) Par.?
āmuktakavacaḥ khaḍgī jāmbūnadakirīṭabhṛt / (17.1) Par.?
śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī // (17.2) Par.?
rathapravaram āsthāya naro nārāyaṇānugaḥ / (18.1) Par.?
vidhunvan gāṇḍivaṃ saṃkhye babhau sūrya ivoditaḥ // (18.2) Par.?
so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ / (19.1) Par.?
vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān // (19.2) Par.?
atha kṛṣṇo 'pyasaṃbhrāntaḥ pārthena saha māriṣa / (20.1) Par.?
prādhmāpayat pāñcajanyaṃ śaṅkhapravaram ojasā // (20.2) Par.?
tayoḥ śaṅkhapraṇādena tava sainye viśāṃ pate / (21.1) Par.?
āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ // (21.2) Par.?
yathā trasanti bhūtāni sarvāṇyaśaninisvanāt / (22.1) Par.?
tathā śaṅkhapraṇādena vitresustava sainikāḥ // (22.2) Par.?
prasusruvuḥ śakṛnmūtraṃ vāhanāni ca sarvaśaḥ / (23.1) Par.?
evaṃ savāhanaṃ sarvam āvignam abhavad balam // (23.2) Par.?
vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa / (24.1) Par.?
visaṃjñāścābhavan kecit kecid rājan vitatrasuḥ // (24.2) Par.?
tataḥ kapir mahānādaṃ saha bhūtair dhvajālayaiḥ / (25.1) Par.?
akarod vyāditāsyaśca bhīṣayaṃstava sainikān // (25.2) Par.?
tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha / (26.1) Par.?
punar evābhyahanyanta tava sainyapraharṣaṇāḥ // (26.2) Par.?
nānāvāditrasaṃhrādaiḥ kṣveḍitāsphoṭitākulaiḥ / (27.1) Par.?
siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ // (27.2) Par.?
tasmin sutumule śabde bhīrūṇāṃ bhayavardhane / (28.1) Par.?
atīva hṛṣṭo dāśārham abravīt pākaśāsaniḥ // (28.2) Par.?
codayāśvān hṛṣīkeśa yatra durmarṣaṇaḥ sthitaḥ / (29.1) Par.?
etad bhittvā gajānīkaṃ pravekṣyāmyarivāhinīm // (29.2) Par.?
evam ukto mahābāhuḥ keśavaḥ savyasācinā / (30.1) Par.?
acodayaddhayāṃstatra yatra durmarṣaṇaḥ sthitaḥ // (30.2) Par.?
sa saṃprahārastumulaḥ sampravṛttaḥ sudāruṇaḥ / (31.1) Par.?
ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ // (31.2) Par.?
tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān / (32.1) Par.?
parān avākirat pārthaḥ parvatān iva nīradaḥ // (32.2) Par.?
te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat / (33.1) Par.?
avākiran bāṇajālaistataḥ kṛṣṇadhanaṃjayau // (33.2) Par.?
tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi / (34.1) Par.?
śirāṃsi rathināṃ pārthaḥ kāyebhyo 'pāharaccharaiḥ // (34.2) Par.?
udbhrāntanayanair vaktraiḥ saṃdaṣṭoṣṭhapuṭaiḥ śubhaiḥ / (35.1) Par.?
sakuṇḍalaśirastrāṇair vasudhā samakīryata // (35.2) Par.?
puṇḍarīkavanānīva vidhvastāni samantataḥ / (36.1) Par.?
vinikīrṇāni yodhānāṃ vadanāni cakāśire // (36.2) Par.?
tapanīyavicitrāṇi siktāni rudhireṇa ca / (37.1) Par.?
adṛśyanta yathā rājanmeghasaṃghāḥ savidyutaḥ // (37.2) Par.?
śirasāṃ patatāṃ rājañ śabdo 'bhūt pṛthivītale / (38.1) Par.?
kālena paripakvānāṃ tālānāṃ patatām iva // (38.2) Par.?
tataḥ kabandhaḥ kaścit tu dhanur ālambya tiṣṭhati / (39.1) Par.?
kaścit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati // (39.2) Par.?
nājānanta śirāṃsyurvyāṃ patitāni nararṣabhāḥ / (40.1) Par.?
amṛṣyamāṇāḥ kaunteyaṃ saṃgrāme jayagṛddhinaḥ // (40.2) Par.?
hayānām uttamāṅgaiśca hastihastaiśca medinī / (41.1) Par.?
bāhubhiśca śirobhiśca vīrāṇāṃ samakīryata // (41.2) Par.?
ayaṃ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho / (42.1) Par.?
tava sainyeṣu yodhānāṃ pārthabhūtam ivābhavat // (42.2) Par.?
anyonyam api cājaghnur ātmānam api cāpare / (43.1) Par.?
pārthabhūtam amanyanta jagat kālena mohitāḥ // (43.2) Par.?
niṣṭanantaḥ sarudhirā visaṃjñā gāḍhavedanāḥ / (44.1) Par.?
śayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam // (44.2) Par.?
sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ / (45.1) Par.?
saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ // (45.2) Par.?
sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe / (46.1) Par.?
mahābhujagasaṃkāśā bāhavaḥ parighopamāḥ // (46.2) Par.?
udveṣṭanti viceṣṭanti saṃveṣṭanti ca sarvaśaḥ / (47.1) Par.?
vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ // (47.2) Par.?
yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ / (48.1) Par.?
tasya tasyāntako bāṇaḥ śarīram upasarpati // (48.2) Par.?
nṛtyato rathamārgeṣu dhanur vyāyacchatastathā / (49.1) Par.?
na kaścit tatra pārthasya dadarśāntaram aṇvapi // (49.2) Par.?
yat tasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān / (50.1) Par.?
lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ // (50.2) Par.?
hastinaṃ hastiyantāram aśvam āśvikam eva ca / (51.1) Par.?
abhinat phalguno bāṇai rathinaṃ ca sasārathim // (51.2) Par.?
āvartamānam āvṛttaṃ yudhyamānaṃ ca pāṇḍavaḥ / (52.1) Par.?
pramukhe tiṣṭhamānaṃ ca na kaṃcin na nihanti saḥ // (52.2) Par.?
yathodayan vai gagane sūryo hanti mahat tamaḥ / (53.1) Par.?
tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ // (53.2) Par.?
hastibhiḥ patitair bhinnaistava sainyam adṛśyata / (54.1) Par.?
antakāle yathā bhūmir vinikīrṇair mahīdharaiḥ // (54.2) Par.?
yathā madhyaṃdine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā / (55.1) Par.?
tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ // (55.2) Par.?
tat tathā tava putrasya sainyaṃ yudhi paraṃtapa / (56.1) Par.?
prabhagnaṃ drutam āvignam atīva śarapīḍitam // (56.2) Par.?
māruteneva mahatā meghānīkaṃ vidhūyatā / (57.1) Par.?
prakālyamānaṃ tat sainyaṃ nāśakat prativīkṣitum // (57.2) Par.?
pratodaiścāpakoṭībhir huṃkāraiḥ sādhuvāhitaiḥ / (58.1) Par.?
kaśāpārṣṇyabhighātaiśca vāgbhir ugrābhir eva ca // (58.2) Par.?
codayanto hayāṃstūrṇaṃ palāyante sma tāvakāḥ / (59.1) Par.?
sādino rathinaścaiva pattayaścārjunārditāḥ // (59.2) Par.?
pārṣṇyaṅguṣṭhāṅkuśair nāgāṃścodayantastathāpare / (60.1) Par.?
śaraiḥ saṃmohitāścānye tam evābhimukhā yayau / (60.2) Par.?
tava yodhā hatotsāhā vibhrāntamanasastadā // (60.3) Par.?
Duration=0.34468102455139 secs.