UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7888
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1)
Par.?
suyodhanam atikrāntam enaṃ paśya dhanaṃjaya / (1.2)
Par.?
āpadgatam imaṃ manye nāstyasya sadṛśo rathaḥ // (1.3)
Par.?
dūrapātī maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ / (2.1)
Par.?
dṛḍhāstraścitrayodhī ca dhārtarāṣṭro mahābalaḥ // (2.2)
Par.?
atyantasukhasaṃvṛddho mānitaśca mahārathaiḥ / (3.1)
Par.?
kṛtī ca satataṃ pārtha nityaṃ dveṣṭi ca pāṇḍavān // (3.2)
Par.?
tena yuddham ahaṃ manye prāptakālaṃ tavānagha / (4.1)
Par.?
atra vo dyūtam āyātaṃ vijayāyetarāya vā // (4.2)
Par.?
atra krodhaviṣaṃ pārtha vimuñca cirasaṃbhṛtam / (5.1)
Par.?
eṣa mūlam anarthānāṃ pāṇḍavānāṃ mahārathaḥ // (5.2)
Par.?
so 'yaṃ prāptastavākṣepaṃ paśya sāphalyam ātmanaḥ / (6.1)
Par.?
kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam // (6.2)
Par.?
diṣṭyā tvidānīṃ samprāpta eṣa te bāṇagocaram / (7.1)
Par.?
sa yathā jīvitaṃ jahyāt tathā kuru dhanaṃjaya // (7.2)
Par.?
aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān / (8.1)
Par.?
na ca te saṃyuge vīryaṃ jānāti puruṣarṣabha // (8.2)
Par.?
tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ / (9.1)
Par.?
notsahante raṇe jetuṃ kim utaikaḥ suyodhanaḥ // (9.2)
Par.?
sa diṣṭyā samanuprāptastava pārtha rathāntikam / (10.1)
Par.?
jahyenaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ // (10.2)
Par.?
eṣa hyanarthe satataṃ parākrāntastavānagha / (11.1)
Par.?
nikṛtyā dharmarājaṃ ca dyūte vañcitavān ayam // (11.2)
Par.?
bahūni sunṛśaṃsāni kṛtānyetena mānada / (12.1)
Par.?
yuṣmāsu pāpamatinā apāpeṣveva nityadā // (12.2)
Par.?
tam anāryaṃ sadā kṣudraṃ puruṣaṃ kāmacāriṇam / (13.1)
Par.?
āryāṃ yuddhe matiṃ kṛtvā jahi pārthāvicārayan // (13.2)
Par.?
nikṛtyā rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava / (14.1)
Par.?
parikleśaṃ ca kṛṣṇāyā hṛdi kṛtvā parākrama // (14.2)
Par.?
diṣṭyaiṣa tava bāṇānāṃ gocare parivartate / (15.1)
Par.?
pratighātāya kāryasya diṣṭyā ca yatate 'grataḥ // (15.2)
Par.?
diṣṭyā jānāti saṃgrāme yoddhavyaṃ hi tvayā saha / (16.1)
Par.?
diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ // (16.2)
Par.?
tasmājjahi raṇe pārtha dhārtarāṣṭraṃ kulādhamam / (17.1)
Par.?
yathendreṇa hataḥ pūrvaṃ jambho devāsure mṛdhe // (17.2)
Par.?
asmin hate tvayā sainyam anāthaṃ bhidyatām idam / (18.1)
Par.?
vairasyāsyāstvavabhṛtho mūlaṃ chinddhi durātmanām // (18.2)
Par.?
saṃjaya uvāca / (19.1)
Par.?
taṃ tathetyabravīt pārthaḥ kṛtyarūpam idaṃ mama / (19.2)
Par.?
sarvam anyad anādṛtya gaccha yatra suyodhanaḥ // (19.3)
Par.?
yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam / (20.1)
Par.?
apyasya yudhi vikramya chindyāṃ mūrdhānam āhave // (20.2)
Par.?
api tasyā anarhāyāḥ parikleśasya mādhava / (21.1)
Par.?
kṛṣṇāyāḥ śaknuyāṃ gantuṃ padaṃ keśapradharṣaṇe // (21.2)
Par.?
ityevaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān / (22.1)
Par.?
preṣayāmāsatuḥ saṃkhye prepsantau taṃ narādhipam // (22.2)
Par.?
tayoḥ samīpaṃ samprāpya putraste bharatarṣabha / (23.1)
Par.?
na cakāra bhayaṃ prāpte bhaye mahati māriṣa // (23.2)
Par.?
tad asya kṣatriyāstatra sarva evābhyapūjayan / (24.1)
Par.?
yad arjunahṛṣīkeśau pratyudyāto 'vicārayan // (24.2)
Par.?
tataḥ sarvasya sainyasya tāvakasya viśāṃ pate / (25.1)
Par.?
mahānnādo hyabhūt tatra dṛṣṭvā rājānam āhave // (25.2)
Par.?
tasmiñ janasamunnāde pravṛtte bhairave sati / (26.1)
Par.?
kadarthīkṛtya te putraḥ pratyamitram avārayat // (26.2)
Par.?
āvāritastu kaunteyastava putreṇa dhanvinā / (27.1)
Par.?
saṃrambham agamad bhūyaḥ sa ca tasmin paraṃtapaḥ // (27.2)
Par.?
tau dṛṣṭvā pratisaṃrabdhau duryodhanadhanaṃjayau / (28.1)
Par.?
abhyavaikṣanta rājāno bhīmarūpāḥ samantataḥ // (28.2)
Par.?
dṛṣṭvā tu pārthaṃ saṃrabdhaṃ vāsudevaṃ ca māriṣa / (29.1)
Par.?
prahasann iva putraste yoddhukāmaḥ samāhvayat // (29.2)
Par.?
tataḥ prahṛṣṭo dāśārhaḥ pāṇḍavaśca dhanaṃjayaḥ / (30.1)
Par.?
vyākrośetāṃ mahānādaṃ dadhmatuścāmbujottamau // (30.2)
Par.?
tau hṛṣṭarūpau samprekṣya kauraveyāśca sarvaśaḥ / (31.1)
Par.?
nirāśāḥ samapadyanta putrasya tava jīvite // (31.2)
Par.?
śokam īyuḥ paraṃ caiva kuravaḥ sarva eva te / (32.1)
Par.?
amanyanta ca putraṃ te vaiśvānaramukhe hutam // (32.2)
Par.?
tathā tu dṛṣṭvā yodhāste prahṛṣṭau kṛṣṇapāṇḍavau / (33.1)
Par.?
hato rājā hato rājetyūcur evaṃ bhayārditāḥ // (33.2)
Par.?
janasya saṃninādaṃ tu śrutvā duryodhano 'bravīt / (34.1)
Par.?
vyetu vo bhīr ahaṃ kṛṣṇau preṣayiṣyāmi mṛtyave // (34.2)
Par.?
ityuktvā sainikān sarvāñ jayāpekṣī narādhipaḥ / (35.1)
Par.?
pārtham ābhāṣya saṃrambhād idaṃ vacanam abravīt // (35.2)
Par.?
pārtha yacchikṣitaṃ te 'straṃ divyaṃ mānuṣam eva ca / (36.1)
Par.?
tad darśaya mayi kṣipraṃ yadi jāto 'si pāṇḍunā // (36.2)
Par.?
yad balaṃ tava vīryaṃ ca keśavasya tathaiva ca / (37.1)
Par.?
tat kuruṣva mayi kṣipraṃ paśyāmastava pauruṣam // (37.2)
Par.?
asmat parokṣaṃ karmāṇi pravadanti kṛtāni te / (38.1)
Par.?
svāmisatkārayuktāni yāni tānīha darśaya // (38.2) Par.?
Duration=0.22284507751465 secs.