Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7876
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tasmin prabhagne sainyāgre vadhyamāne kirīṭinā / (1.2) Par.?
ke nu tatra raṇe vīrāḥ pratyudīyur dhanaṃjayam // (1.3) Par.?
āhosvicchakaṭavyūhaṃ praviṣṭā moghaniścayāḥ / (2.1) Par.?
droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
tathārjunena saṃbhagne tasmiṃstava bale tadā / (3.2) Par.?
hatavīre hatotsāhe palāyanakṛtakṣaṇe // (3.3) Par.?
pākaśāsaninābhīkṣṇaṃ vadhyamāne śarottamaiḥ / (4.1) Par.?
na tatra kaścit saṃgrāme śaśākārjunam īkṣitum // (4.2) Par.?
tatastava suto rājan dṛṣṭvā sainyaṃ tathāgatam / (5.1) Par.?
duḥśāsano bhṛśaṃ kruddho yuddhāyārjunam abhyayāt // (5.2) Par.?
sa kāñcanavicitreṇa kavacena samāvṛtaḥ / (6.1) Par.?
jāmbūnadaśirastrāṇaḥ śūrastīvraparākramaḥ // (6.2) Par.?
nāgānīkena mahatā grasann iva mahīm imām / (7.1) Par.?
duḥśāsano mahārāja savyasācinam āvṛṇot // (7.2) Par.?
hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca / (8.1) Par.?
jyākṣepaninadaiścaiva virāveṇa ca dantinām // (8.2) Par.?
bhūr diśaścāntarikṣaṃ ca śabdenāsīt samāvṛtam / (9.1) Par.?
sa muhūrtaṃ pratibhayo dāruṇaḥ samapadyata // (9.2) Par.?
tān dṛṣṭvā patatastūrṇam aṅkuśair abhicoditān / (10.1) Par.?
vyālambahastān saṃrabdhān sapakṣān iva parvatān // (10.2) Par.?
siṃhanādena mahatā narasiṃho dhanaṃjayaḥ / (11.1) Par.?
gajānīkam amitrāṇām abhito vyadhamaccharaiḥ // (11.2) Par.?
mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam / (12.1) Par.?
kirīṭī tad gajānīkaṃ prāviśanmakaro yathā // (12.2) Par.?
kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye / (13.1) Par.?
dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ // (13.2) Par.?
khuraśabdena cāśvānāṃ nemighoṣeṇa tena ca / (14.1) Par.?
tena cotkruṣṭaśabdena jyāninādena tena ca / (14.2) Par.?
devadattasya ghoṣeṇa gāṇḍīvaninadena ca // (14.3) Par.?
mandavegatarā nāgā babhūvuste vicetasaḥ / (15.1) Par.?
śarair āśīviṣasparśair nirbhinnāḥ savyasācinā // (15.2) Par.?
te gajā viśikhaistīkṣṇair yudhi gāṇḍīvacoditaiḥ / (16.1) Par.?
anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ // (16.2) Par.?
ārāvaṃ paramaṃ kṛtvā vadhyamānāḥ kirīṭinā / (17.1) Par.?
nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ // (17.2) Par.?
apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca / (18.1) Par.?
śaraiḥ samarpitā nāgāḥ krauñcavad vyanadanmuhuḥ // (18.2) Par.?
gajaskandhagatānāṃ ca puruṣāṇāṃ kirīṭinā / (19.1) Par.?
āchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ // (19.2) Par.?
sakuṇḍalānāṃ patatāṃ śirasāṃ dharaṇītale / (20.1) Par.?
padmānām iva saṃghātaiḥ pārthaścakre nivedanam // (20.2) Par.?
yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ / (21.1) Par.?
bhramatsu yudhi nāgeṣu manuṣyā vilalambire // (21.2) Par.?
kecid ekena bāṇena sumuktena patatriṇā / (22.1) Par.?
dvau trayaśca vinirbhinnā nipetur dharaṇītale // (22.2) Par.?
maurvīṃ dhanur dhvajaṃ caiva yugānīṣāstathaiva ca / (23.1) Par.?
rathināṃ kuṭṭayāmāsa bhallaiḥ saṃnataparvabhiḥ // (23.2) Par.?
na saṃdadhanna cāpyasyanna vimuñcanna coddharan / (24.1) Par.?
maṇḍalenaiva dhanuṣā nṛtyan pārthaḥ sma dṛśyate // (24.2) Par.?
atividdhāśca nārācair vamanto rudhiraṃ mukhaiḥ / (25.1) Par.?
muhūrtānnipatantyanye vāraṇā vasudhātale // (25.2) Par.?
utthitānyagaṇeyāni kabandhāni samantataḥ / (26.1) Par.?
adṛśyanta mahārāja tasmin paramasaṃkule // (26.2) Par.?
sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe / (27.1) Par.?
adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ // (27.2) Par.?
sūpaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ / (28.1) Par.?
cakrair vimathitair akṣair bhagnaiśca bahudhā yugaiḥ // (28.2) Par.?
varmacāpaśaraiścaiva vyavakīrṇaistatastataḥ / (29.1) Par.?
sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ // (29.2) Par.?
nihatair vāraṇair aśvaiḥ kṣatriyaiśca nipātitaiḥ / (30.1) Par.?
adṛśyata mahī tatra dāruṇapratidarśanā // (30.2) Par.?
evaṃ duḥśāsanabalaṃ vadhyamānaṃ kirīṭinā / (31.1) Par.?
samprādravanmahārāja vyathitaṃ vai sanāyakam // (31.2) Par.?
tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ / (32.1) Par.?
droṇaṃ trātāram ākāṅkṣañ śakaṭavyūham abhyagāt // (32.2) Par.?
Duration=0.13436412811279 secs.