Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7877
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
duḥśāsanabalaṃ hatvā savyasācī dhanaṃjayaḥ / (1.2) Par.?
sindhurājaṃ parīpsan vai droṇānīkam upādravat // (1.3) Par.?
sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam / (2.1) Par.?
kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt // (2.2) Par.?
śivena dhyāhi māṃ brahman svasti caiva vadasva me / (3.1) Par.?
bhavatprasādād icchāmi praveṣṭuṃ durbhidāṃ camūm // (3.2) Par.?
bhavān pitṛsamo mahyaṃ dharmarājasamo 'pi ca / (4.1) Par.?
tathā kṛṣṇasamaścaiva satyam etad bravīmi te // (4.2) Par.?
aśvatthāmā yathā tāta rakṣaṇīyastavānagha / (5.1) Par.?
tathāham api te rakṣyaḥ sadaiva dvijasattama // (5.2) Par.?
tava prasādād icchāmi sindhurājānam āhave / (6.1) Par.?
nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho // (6.2) Par.?
evam uktastadācāryaḥ pratyuvāca smayann iva / (7.1) Par.?
mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ // (7.2) Par.?
etāvad uktvā taṃ droṇaḥ śaravrātair avākirat / (8.1) Par.?
sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim // (8.2) Par.?
tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ / (9.1) Par.?
droṇam abhyardayad bāṇair ghorarūpair mahattaraiḥ // (9.2) Par.?
vivyādha ca raṇe droṇam anumānya viśāṃ pate / (10.1) Par.?
kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ // (10.2) Par.?
tasyeṣūn iṣubhiśchittvā droṇo vivyādha tāvubhau / (11.1) Par.?
viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau // (11.2) Par.?
iyeṣa pāṇḍavastasya bāṇaiśchettuṃ śarāsanam / (12.1) Par.?
tasya cintayatastvevaṃ phalgunasya mahātmanaḥ / (12.2) Par.?
droṇaḥ śarair asaṃbhrānto jyāṃ cichedāśu vīryavān // (12.3) Par.?
vivyādha ca hayān asya dhvajaṃ sārathim eva ca / (13.1) Par.?
arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat // (13.2) Par.?
etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ / (14.1) Par.?
viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam / (14.2) Par.?
mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam // (14.3) Par.?
punaḥ sapta śatān anyān sahasraṃ cānivartinām / (15.1) Par.?
cikṣepāyutaśaścānyāṃste 'ghnan droṇasya tāṃ camūm // (15.2) Par.?
taiḥ samyag astair balinā kṛtinā citrayodhinā / (16.1) Par.?
manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ // (16.2) Par.?
vidrutāśca raṇe petuḥ saṃchinnāyudhajīvitāḥ / (17.1) Par.?
rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ // (17.2) Par.?
cūrṇitākṣiptadagdhānāṃ vajrānilahutāśanaiḥ / (18.1) Par.?
tulyarūpā gajāḥ petur giryagrāmbudaveśmanām // (18.2) Par.?
petur aśvasahasrāṇi prahatānyarjuneṣubhiḥ / (19.1) Par.?
haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva // (19.2) Par.?
rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ / (20.1) Par.?
yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ // (20.2) Par.?
taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam / (21.1) Par.?
sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn // (21.2) Par.?
athātyarthavisṛṣṭena dviṣatām asubhojinā / (22.1) Par.?
ājaghne vakṣasi droṇo nārācena dhanaṃjayam // (22.2) Par.?
sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ / (23.1) Par.?
dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ // (23.2) Par.?
droṇastu pañcabhir bāṇair vāsudevam atāḍayat / (24.1) Par.?
arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ // (24.2) Par.?
viśeṣayiṣyañ śiṣyaṃ ca droṇo rājan parākramī / (25.1) Par.?
adṛśyam arjunaṃ cakre nimeṣāccharavṛṣṭibhiḥ // (25.2) Par.?
prasaktān patato 'drākṣma bhāradvājasya sāyakān / (26.1) Par.?
maṇḍalīkṛtam evāsya dhanuścādṛśyatādbhutam // (26.2) Par.?
te 'bhyayuḥ samare rājan vāsudevadhanaṃjayau / (27.1) Par.?
droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ // (27.2) Par.?
tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayostadā / (28.1) Par.?
vāsudevo mahābuddhiḥ kāryavattām acintayat // (28.2) Par.?
tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ / (29.1) Par.?
pārtha pārtha mahābāho na naḥ kālātyayo bhavet // (29.2) Par.?
droṇam utsṛjya gacchāmaḥ kṛtyam etanmahattaram / (30.1) Par.?
pārthaścāpyabravīt kṛṣṇaṃ yatheṣṭam iti keśava // (30.2) Par.?
tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyānmahābhujaḥ / (31.1) Par.?
parivṛttaśca bībhatsur agacchad visṛjañ śarān // (31.2) Par.?
tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate / (32.1) Par.?
nanu nāma raṇe śatrum ajitvā na nivartase // (32.2) Par.?
arjuna uvāca / (33.1) Par.?
gurur bhavānna me śatruḥ śiṣyaḥ putrasamo 'smi te / (33.2) Par.?
na cāsti sa pumāṃl loke yastvāṃ yudhi parājayet // (33.3) Par.?
saṃjaya uvāca / (34.1) Par.?
evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ / (34.2) Par.?
tvarāyukto mahābāhustat sainyaṃ samupādravat // (34.3) Par.?
taṃ cakrarakṣau pāñcālyau yudhāmanyūttamaujasau / (35.1) Par.?
anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam // (35.2) Par.?
tato jayo mahārāja kṛtavarmā ca sātvataḥ / (36.1) Par.?
kāmbojaśca śrutāyuśca dhanaṃjayam avārayan // (36.2) Par.?
teṣāṃ daśasahasrāṇi rathānām anuyāyinām / (37.1) Par.?
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // (37.2) Par.?
mācellakā lalitthāśca kekayā madrakāstathā / (38.1) Par.?
nārāyaṇāśca gopālāḥ kāmbojānāṃ ca ye gaṇāḥ // (38.2) Par.?
karṇena vijitāḥ pūrvaṃ saṃgrāme śūrasaṃmatāḥ / (39.1) Par.?
bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati // (39.2) Par.?
putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam / (40.1) Par.?
tyajantaṃ tumule prāṇān saṃnaddhaṃ citrayodhinam // (40.2) Par.?
gāhamānam anīkāni mātaṅgam iva yūthapam / (41.1) Par.?
maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan // (41.2) Par.?
tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / (42.1) Par.?
anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca // (42.2) Par.?
jayadrathavadhaprepsum āyāntaṃ puruṣarṣabham / (43.1) Par.?
nyavārayanta sahitāḥ kriyā vyādhim ivotthitam // (43.2) Par.?
Duration=0.25900912284851 secs.