Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7878
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
saṃniruddhastu taiḥ pārtho mahābalaparākramaḥ / (1.2) Par.?
drutaṃ samanuyātaśca droṇena rathināṃ varaḥ // (1.3) Par.?
kirann iṣugaṇāṃstīkṣṇān svaraśmīn iva bhāskaraḥ / (2.1) Par.?
tāpayāmāsa tat sainyaṃ dehaṃ vyādhigaṇo yathā // (2.2) Par.?
aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ / (3.1) Par.?
chatrāṇi cāpaviddhāni rathāścakrair vinā kṛtāḥ // (3.2) Par.?
vidrutāni ca sainyāni śarārtāni samantataḥ / (4.1) Par.?
ityāsīt tumulaṃ yuddhaṃ na prājñāyata kiṃcana // (4.2) Par.?
teṣām āyacchatāṃ saṃkhye parasparam ajihmagaiḥ / (5.1) Par.?
arjuno dhvajinīṃ rājann abhīkṣṇaṃ samakampayat // (5.2) Par.?
satyāṃ cikīrṣamāṇastu pratijñāṃ satyasaṃgaraḥ / (6.1) Par.?
abhyadravad rathaśreṣṭhaṃ śoṇāśvaṃ śvetavāhanaḥ // (6.2) Par.?
taṃ droṇaḥ pañcaviṃśatyā marmabhidbhir ajihmagaiḥ / (7.1) Par.?
antevāsinam ācāryo maheṣvāsaṃ samardayat // (7.2) Par.?
taṃ tūrṇam iva bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ / (8.1) Par.?
abhyadhāvad iṣūn asyann iṣuvegavighātakān // (8.2) Par.?
tasyāśu kṣipato bhallān bhallaiḥ saṃnataparvabhiḥ / (9.1) Par.?
pratyavidhyad ameyātmā brahmāstraṃ samudīrayan // (9.2) Par.?
tad adbhutam apaśyāma droṇasyācāryakaṃ yudhi / (10.1) Par.?
yatamāno yuvā nainaṃ pratyavidhyad yad arjunaḥ // (10.2) Par.?
kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ / (11.1) Par.?
droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ // (11.2) Par.?
arjunaḥ śaravarṣaṃ tad brahmāstreṇaiva māriṣa / (12.1) Par.?
pratijagrāha tejasvī bāṇair bāṇān viśātayan // (12.2) Par.?
droṇastu pañcaviṃśatyā śvetavāhanam ārdayat / (13.1) Par.?
vāsudevaṃ ca saptatyā bāhvor urasi cāśugaiḥ // (13.2) Par.?
pārthastu prahasan dhīmān ācāryaṃ sa śaraughiṇam / (14.1) Par.?
visṛjantaṃ śitān bāṇān avārayata taṃ yudhi // (14.2) Par.?
atha tau vadhyamānau tu droṇena rathasattamau / (15.1) Par.?
āvarjayetāṃ durdharṣaṃ yugāntāgnim ivotthitam // (15.2) Par.?
varjayanniśitān bāṇān droṇacāpaviniḥsṛtān / (16.1) Par.?
kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat // (16.2) Par.?
so 'ntarā kṛtavarmāṇaṃ kāmbojaṃ ca sudakṣiṇam / (17.1) Par.?
abhyayād varjayan droṇaṃ mainākam iva parvatam // (17.2) Par.?
tato bhojo naravyāghraṃ duḥsahaḥ kurusattama / (18.1) Par.?
avidhyat tūrṇam avyagro daśabhiḥ kaṅkapatribhiḥ // (18.2) Par.?
tam arjunaḥ śitenājau rājan vivyādha patriṇā / (19.1) Par.?
punaścānyaistribhir bāṇair mohayann iva sātvatam // (19.2) Par.?
bhojastu prahasan pārthaṃ vāsudevaṃ ca mādhavam / (20.1) Par.?
ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat // (20.2) Par.?
tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ / (21.1) Par.?
śarair agniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ // (21.2) Par.?
athānyad dhanur ādāya kṛtavarmā mahārathaḥ / (22.1) Par.?
pañcabhiḥ sāyakaistūrṇaṃ vivyādhorasi bhārata // (22.2) Par.?
punaśca niśitair bāṇaiḥ pārthaṃ vivyādha pañcabhiḥ / (23.1) Par.?
taṃ pārtho navabhir bāṇair ājaghāna stanāntare // (23.2) Par.?
viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati / (24.1) Par.?
cintayāmāsa vārṣṇeyo na naḥ kālātyayo bhavet // (24.2) Par.?
tataḥ kṛṣṇo 'bravīt pārthaṃ kṛtavarmaṇi mā dayām / (25.1) Par.?
kurusāṃbandhikaṃ kṛtvā pramathyainaṃ viśātaya // (25.2) Par.?
tataḥ sa kṛtavarmāṇaṃ mohayitvārjunaḥ śaraiḥ / (26.1) Par.?
abhyagājjavanair aśvaiḥ kāmbojānām anīkinīm // (26.2) Par.?
amarṣitastu hārdikyaḥ praviṣṭe śvetavāhane / (27.1) Par.?
vidhunvan saśaraṃ cāpaṃ pāñcālyābhyāṃ samāgataḥ // (27.2) Par.?
cakrarakṣau tu pāñcālyāvarjunasya padānugau / (28.1) Par.?
paryavārayad āyāntau kṛtavarmā ratheṣubhiḥ // (28.2) Par.?
tāvavidhyat tato bhojaḥ sarvapāraśavaiḥ śaraiḥ / (29.1) Par.?
tribhir eva yudhāmanyuṃ caturbhiścottamaujasam // (29.2) Par.?
tāvapyenaṃ vivyadhatur daśabhir daśabhiḥ śaraiḥ / (30.1) Par.?
saṃcichidatur apyasya dhvajaṃ kārmukam eva ca // (30.2) Par.?
athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ / (31.1) Par.?
kṛtvā vidhanuṣau vīrau śaravarṣair avākirat // (31.2) Par.?
tāvanye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ / (32.1) Par.?
tenāntareṇa bībhatsur viveśāmitravāhinīm // (32.2) Par.?
na lebhāte tu tau dvāraṃ vāritau kṛtavarmaṇā / (33.1) Par.?
dhārtarāṣṭreṣvanīkeṣu yatamānau nararṣabhau // (33.2) Par.?
anīkānyardayan yuddhe tvaritaḥ śvetavāhanaḥ / (34.1) Par.?
nāvadhīt kṛtavarmāṇaṃ prāptam apyarisūdanaḥ // (34.2) Par.?
taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ / (35.1) Par.?
abhyadravat susaṃkruddho vidhunvāno mahad dhanuḥ // (35.2) Par.?
sa pārthaṃ tribhir ānarchat saptatyā ca janārdanam / (36.1) Par.?
kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat // (36.2) Par.?
tam arjuno navatyā tu śarāṇāṃ nataparvaṇām / (37.1) Par.?
ājaghāna bhṛśaṃ kruddhastottrair iva mahādvipam // (37.2) Par.?
sa tanna mamṛṣe rājan pāṇḍaveyasya vikramam / (38.1) Par.?
athainaṃ saptasaptatyā nārācānāṃ samārpayat // (38.2) Par.?
tasyārjuno dhanuśchittvā śarāvāpaṃ nikṛtya ca / (39.1) Par.?
ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ // (39.2) Par.?
athānyad dhanur ādāya sa rājā krodhamūrchitaḥ / (40.1) Par.?
vāsaviṃ navabhir bāṇair bāhvor urasi cārpayat // (40.2) Par.?
tato 'rjunaḥ smayann eva śrutāyudham ariṃdamaḥ / (41.1) Par.?
śarair anekasāhasraiḥ pīḍayāmāsa bhārata // (41.2) Par.?
aśvāṃścāsyāvadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ / (42.1) Par.?
vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ // (42.2) Par.?
hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ / (43.1) Par.?
abhyadravad raṇe pārthaṃ gadām udyamya vīryavān // (43.2) Par.?
varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ / (44.1) Par.?
parṇāśā jananī yasya śītatoyā mahānadī // (44.2) Par.?
tasya mātābravīd vākyaṃ varuṇaṃ putrakāraṇāt / (45.1) Par.?
avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama // (45.2) Par.?
varuṇastvabravīt prīto dadāmyasmai varaṃ hitam / (46.1) Par.?
divyam astraṃ sutaste 'yaṃ yanāvadhyo bhaviṣyati // (46.2) Par.?
nāsti cāpy amaratvaṃ vai manuṣyasya kathaṃcana / (47.1) Par.?
sarveṇāvaśyamartavyaṃ jātena saritāṃ vare // (47.2) Par.?
durdharṣastveṣa śatrūṇāṃ raṇeṣu bhavitā sadā / (48.1) Par.?
astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ // (48.2) Par.?
ityuktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām / (49.1) Par.?
yām āsādya durādharṣaḥ sarvaloke śrutāyudhaḥ // (49.2) Par.?
uvāca cainaṃ bhagavān punar eva jaleśvaraḥ / (50.1) Par.?
ayudhyati na moktavyā sā tvayyeva pated iti // (50.2) Par.?
sa tayā vīraghātinyā janārdanam atāḍayat / (51.1) Par.?
pratijagrāha tāṃ kṛṣṇaḥ pīnenāṃsena vīryavān // (51.2) Par.?
nākampayata śauriṃ sā vindhyaṃ girim ivānilaḥ / (52.1) Par.?
pratyabhyayāt taṃ viproḍhā kṛtyeva duradhiṣṭhitā // (52.2) Par.?
jaghāna cāsthitaṃ vīraṃ śrutāyudham amarṣaṇam / (53.1) Par.?
hatvā śrutāyudhaṃ vīraṃ jagatīm anvapadyata // (53.2) Par.?
hāhākāro mahāṃstatra sainyānāṃ samajāyata / (54.1) Par.?
svenāstreṇa hataṃ dṛṣṭvā śrutāyudham ariṃdamam // (54.2) Par.?
ayudhyamānāya hi sā keśavāya narādhipa / (55.1) Par.?
kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā // (55.2) Par.?
yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ / (56.1) Par.?
vyasuścāpyapatad bhūmau prekṣatāṃ sarvadhanvinām // (56.2) Par.?
patamānastu sa babhau parṇāśāyāḥ priyaḥ sutaḥ / (57.1) Par.?
saṃbhagna iva vātena bahuśākho vanaspatiḥ // (57.2) Par.?
tataḥ sarvāṇi sainyāni senāmukhyāśca sarvaśaḥ / (58.1) Par.?
prādravanta hataṃ dṛṣṭvā śrutāyudham ariṃdamam // (58.2) Par.?
tathā kāmbojarājasya putraḥ śūraḥ sudakṣiṇaḥ / (59.1) Par.?
abhyayājjavanair aśvaiḥ phalgunaṃ śatrusūdanam // (59.2) Par.?
tasya pārthaḥ śarān sapta preṣayāmāsa bhārata / (60.1) Par.?
te taṃ śūraṃ vinirbhidya prāviśan dharaṇītalam // (60.2) Par.?
so 'tividdhaḥ śaraistīkṣṇair gāṇḍīvapreṣitair mṛdhe / (61.1) Par.?
arjunaṃ prativivyādha daśabhiḥ kaṅkapatribhiḥ // (61.2) Par.?
vāsudevaṃ tribhir viddhvā punaḥ pārthaṃ ca pañcabhiḥ / (62.1) Par.?
tasya pārtho dhanuśchittvā ketuṃ cicheda māriṣa // (62.2) Par.?
bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ / (63.1) Par.?
sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat // (63.2) Par.?
sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ / (64.1) Par.?
saghaṇṭāṃ prāhiṇod ghorāṃ kruddho gāṇḍīvadhanvane // (64.2) Par.?
sā jvalantī maholkeva tam āsādya mahāratham / (65.1) Par.?
savisphuliṅgā nirbhidya nipapāta mahītale // (65.2) Par.?
taṃ caturdaśabhiḥ pārtho nārācaiḥ kaṅkapatribhiḥ / (66.1) Par.?
sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ / (66.2) Par.?
rathaṃ cānyaiḥ subahubhiścakre viśakalaṃ śaraiḥ // (66.3) Par.?
sudakṣiṇaṃ tu kāmbojaṃ moghasaṃkalpavikramam / (67.1) Par.?
bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ // (67.2) Par.?
sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ / (68.1) Par.?
papātābhimukhaḥ śūro yantramukta iva dhvajaḥ // (68.2) Par.?
gireḥ śikharajaḥ śrīmān suśākhaḥ supratiṣṭhitaḥ / (69.1) Par.?
nirbhagna iva vātena karṇikāro himātyaye // (69.2) Par.?
śete sma nihato bhūmau kāmbojāstaraṇocitaḥ / (70.1) Par.?
sudarśanīyas tāmrākṣaḥ karṇinā sa sudakṣiṇaḥ / (70.2) Par.?
putraḥ kāmbojarājasya pārthena vinipātitaḥ // (70.3) Par.?
tataḥ sarvāṇi sainyāni vyadravanta sutasya te / (71.1) Par.?
hataṃ śrutāyudhaṃ dṛṣṭvā kāmbojaṃ ca sudakṣiṇam // (71.2) Par.?
Duration=0.34844303131104 secs.