Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7880
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ praviṣṭe kaunteye sindhurājajighāṃsayā / (1.2) Par.?
droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram // (1.3) Par.?
kāmbojasya ca dāyāde hate rājan sudakṣiṇe / (2.1) Par.?
śrutāyudhe ca vikrānte nihate savyasācinā // (2.2) Par.?
vipradruteṣvanīkeṣu vidhvasteṣu samantataḥ / (3.1) Par.?
prabhagnaṃ svabalaṃ dṛṣṭvā putraste droṇam abhyayāt // (3.2) Par.?
tvarann ekarathenaiva sametya droṇam abravīt / (4.1) Par.?
gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūm // (4.2) Par.?
atra buddhyā samīkṣasva kiṃ nu kāryam anantaram / (5.1) Par.?
arjunasya vighātāya dāruṇe 'smiñ janakṣaye // (5.2) Par.?
yathā sa puruṣavyāghro na hanyeta jayadrathaḥ / (6.1) Par.?
tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ // (6.2) Par.?
asau dhanaṃjayāgnir hi kopamārutacoditaḥ / (7.1) Par.?
senākakṣaṃ dahati me vahniḥ kakṣam ivotthitaḥ // (7.2) Par.?
atikrānte hi kaunteye bhittvā sainyaṃ paraṃtapa / (8.1) Par.?
jayadrathasya goptāraḥ saṃśayaṃ paramaṃ gatāḥ // (8.2) Par.?
sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara / (9.1) Par.?
nātikramiṣyati droṇaṃ jātu jīvan dhanaṃjayaḥ // (9.2) Par.?
so 'sau pārtho vyatikrānto miṣataste mahādyute / (10.1) Par.?
sarvaṃ hyadyāturaṃ manye naitad asti balaṃ mama // (10.2) Par.?
jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam / (11.1) Par.?
tathā muhyāmi ca brahman kāryavattāṃ vicintayan // (11.2) Par.?
yathāśakti ca te brahman vartaye vṛttim uttamām / (12.1) Par.?
prīṇāmi ca yathāśakti tacca tvaṃ nāvabudhyase // (12.2) Par.?
asmānna tvaṃ sadā bhaktān icchasyamitavikrama / (13.1) Par.?
pāṇḍavān satataṃ prīṇāsyasmākaṃ vipriye ratān // (13.2) Par.?
asmān evopajīvaṃstvam asmākaṃ vipriye rataḥ / (14.1) Par.?
na hyahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram // (14.2) Par.?
nādāsyacced varaṃ mahyaṃ bhavān pāṇḍavanigrahe / (15.1) Par.?
nāvārayiṣyaṃ gacchantam ahaṃ sindhupatiṃ gṛhān // (15.2) Par.?
mayā tvāśaṃsamānena tvattastrāṇam abuddhinā / (16.1) Par.?
āśvāsitaḥ sindhupatir mohād dattaśca mṛtyave // (16.2) Par.?
yamadaṃṣṭrāntaraṃ prāpto mucyetāpi hi mānavaḥ / (17.1) Par.?
nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ // (17.2) Par.?
sa tathā kuru śoṇāśva yathā rakṣyeta saindhavaḥ / (18.1) Par.?
mama cārtapralāpānāṃ mā krudhaḥ pāhi saindhavam // (18.2) Par.?
droṇa uvāca / (19.1) Par.?
nābhyasūyāmi te vācam aśvatthāmnāsi me samaḥ / (19.2) Par.?
satyaṃ tu te pravakṣyāmi tajjuṣasva viśāṃ pate // (19.3) Par.?
sārathiḥ pravaraḥ kṛṣṇaḥ śīghrāścāsya hayottamāḥ / (20.1) Par.?
alpaṃ ca vivaraṃ kṛtvā tūrṇaṃ yāti dhanaṃjayaḥ // (20.2) Par.?
kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ / (21.1) Par.?
paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ // (21.2) Par.?
na cāhaṃ śīghrayāne 'dya samartho vayasānvitaḥ / (22.1) Par.?
senāmukhe ca pārthānām etad balam upasthitam // (22.2) Par.?
yudhiṣṭhiraśca me grāhyo miṣatāṃ sarvadhanvinām / (23.1) Par.?
evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja // (23.2) Par.?
dhanaṃjayena cotsṛṣṭo vartate pramukhe mama / (24.1) Par.?
tasmād vyūhamukhaṃ hitvā nāhaṃ yāsyāmi phalgunam // (24.2) Par.?
tulyābhijanakarmāṇaṃ śatrum ekaṃ sahāyavān / (25.1) Par.?
gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ // (25.2) Par.?
rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ / (26.1) Par.?
vīra svayaṃ prayāhyāśu yatra yāto dhanaṃjayaḥ // (26.2) Par.?
duryodhana uvāca / (27.1) Par.?
kathaṃ tvām apyatikrāntaḥ sarvaśastrabhṛtāṃ varaḥ / (27.2) Par.?
dhanaṃjayo mayā śakya ācārya pratibādhitum // (27.3) Par.?
api śakyo raṇe jetuṃ vajrahastaḥ puraṃdaraḥ / (28.1) Par.?
nārjunaḥ samare śakyo jetuṃ parapuraṃjayaḥ // (28.2) Par.?
yena bhojaśca hārdikyo bhavāṃśca tridaśopamaḥ / (29.1) Par.?
astrapratāpena jitau śrutāyuśca nibarhitaḥ // (29.2) Par.?
sudakṣiṇaśca nihataḥ sa ca rājā śrutāyudhaḥ / (30.1) Par.?
śrutāyuścācyutāyuśca mlecchāśca śataśo hatāḥ // (30.2) Par.?
taṃ kathaṃ pāṇḍavaṃ yuddhe dahantam ahitān bahūn / (31.1) Par.?
pratiyotsyāmi durdharṣaṃ tanme śaṃsāstrakovida // (31.2) Par.?
kṣamaṃ cenmanyase yuddhaṃ mama tenādya śādhi mām / (32.1) Par.?
paravān asmi bhavati preṣyakṛd rakṣa me yaśaḥ // (32.2) Par.?
droṇa uvāca / (33.1) Par.?
satyaṃ vadasi kauravya durādharṣo dhanaṃjayaḥ / (33.2) Par.?
ahaṃ tu tat kariṣyāmi yathainaṃ prasahiṣyasi // (33.3) Par.?
adbhutaṃ cādya paśyantu loke sarvadhanurdharāḥ / (34.1) Par.?
viṣaktaṃ tvayi kaunteyaṃ vāsudevasya paśyataḥ // (34.2) Par.?
eṣa te kavacaṃ rājaṃstathā badhnāmi kāñcanam / (35.1) Par.?
yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe // (35.2) Par.?
yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ / (36.1) Par.?
yodhayanti trayo lokāḥ sanarā nāsti te bhayam // (36.2) Par.?
na kṛṣṇo na ca kaunteyo na cānyaḥ śastrabhṛd raṇe / (37.1) Par.?
śarān arpayituṃ kaścit kavace tava śakṣyati // (37.2) Par.?
sa tvaṃ kavacam āsthāya kruddham adya raṇe 'rjunam / (38.1) Par.?
tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate // (38.2) Par.?
saṃjaya uvāca / (39.1) Par.?
evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram / (39.2) Par.?
ābabandhādbhutatamaṃ japanmantraṃ yathāvidhi // (39.3) Par.?
raṇe tasmin sumahati vijayāya sutasya te / (40.1) Par.?
visismāpayiṣur lokaṃ vidyayā brahmavittamaḥ // (40.2) Par.?
droṇa uvāca / (41.1) Par.?
karotu svasti te brahmā svasti cāpi dvijātayaḥ / (41.2) Par.?
sarīsṛpāśca ye śreṣṭhāstebhyaste svasti bhārata // (41.3) Par.?
yayātir nahuṣaścaiva dhundhumāro bhagīrathaḥ / (42.1) Par.?
tubhyaṃ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ // (42.2) Par.?
svasti te 'stvekapādebhyo bahupādebhya eva ca / (43.1) Par.?
svasty astv apādakebhyaś ca nityaṃ tava mahāraṇe // (43.2) Par.?
svāhā svadhā śacī caiva svasti kurvantu te sadā / (44.1) Par.?
lakṣmīr arundhatī caiva kurutāṃ svasti te 'nagha // (44.2) Par.?
asito devalaścaiva viśvāmitrastathāṅgirāḥ / (45.1) Par.?
vasiṣṭhaḥ kaśyapaścaiva svasti kurvantu te nṛpa // (45.2) Par.?
dhātā vidhātā lokeśo diśaśca sadigīśvarāḥ / (46.1) Par.?
svasti te 'dya prayacchantu kārttikeyaśca ṣaṇmukhaḥ // (46.2) Par.?
vivasvān bhagavān svasti karotu tava sarvaśaḥ / (47.1) Par.?
diggajāścaiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ // (47.2) Par.?
adhastād dharaṇīṃ yo 'sau sadā dhārayate nṛpa / (48.1) Par.?
sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṃ prayacchatu // (48.2) Par.?
gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ / (49.1) Par.?
purā vṛtreṇa daityena bhinnadehāḥ sahasraśaḥ // (49.2) Par.?
hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ / (50.1) Par.?
brahmāṇaṃ śaraṇaṃ jagmur vṛtrād bhītā mahāsurāt // (50.2) Par.?
devā ūcuḥ / (51.1) Par.?
pramarditānāṃ vṛtreṇa devānāṃ devasattama / (51.2) Par.?
gatir bhava suraśreṣṭha trāhi no mahato bhayāt // (51.3) Par.?
droṇa uvāca / (52.1) Par.?
atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān / (52.2) Par.?
prāha tathyam idaṃ vākyaṃ viṣaṇṇān surasattamān // (52.3) Par.?
rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ / (53.1) Par.?
tvaṣṭuḥ sudurdharaṃ tejo yena vṛtro vinirmitaḥ // (53.2) Par.?
tvaṣṭrā purā tapastaptvā varṣāyutaśataṃ tadā / (54.1) Par.?
vṛtro vinirmito devāḥ prāpyānujñāṃ maheśvarāt // (54.2) Par.?
sa tasyaiva prasādād vai hanyād eva ripur balī / (55.1) Par.?
nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ // (55.2) Par.?
dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram / (56.1) Par.?
yatrāste tapasāṃ yonir dakṣayajñavināśanaḥ / (56.2) Par.?
pinākī sarvabhūteśo bhaganetranipātanaḥ // (56.3) Par.?
te gatvā sahitā devā brahmaṇā saha mandaram / (57.1) Par.?
apaśyaṃstejasāṃ rāśiṃ sūryakoṭisamaprabham // (57.2) Par.?
so 'bravīt svāgataṃ devā brūta kiṃ karavāṇyaham / (58.1) Par.?
amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ // (58.2) Par.?
evam uktāstu te sarve pratyūcustaṃ divaukasaḥ / (59.1) Par.?
tejo hṛtaṃ no vṛtreṇa gatir bhava divaukasām // (59.2) Par.?
mūrtīr īkṣaṣva no deva prahārair jarjarīkṛtāḥ / (60.1) Par.?
śaraṇaṃ tvāṃ prapannāḥ sma gatir bhava maheśvara // (60.2) Par.?
maheśvara uvāca / (61.1) Par.?
viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā / (61.2) Par.?
tvaṣṭustejobhavā ghorā durnivāryākṛtātmabhiḥ // (61.3) Par.?
avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām / (62.1) Par.?
mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram / (62.2) Par.?
badhānānena mantreṇa mānasena sureśvara // (62.3) Par.?
droṇa uvāca / (63.1) Par.?
ityuktvā varadaḥ prādād varma tanmantram eva ca / (63.2) Par.?
sa tena varmaṇā guptaḥ prāyād vṛtracamūṃ prati // (63.3) Par.?
nānāvidhaiśca śastraughaiḥ pātyamānair mahāraṇe / (64.1) Par.?
na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu // (64.2) Par.?
tato jaghāna samare vṛtraṃ devapatiḥ svayam / (65.1) Par.?
taṃ ca mantramayaṃ bandhaṃ varma cāṅgirase dadau // (65.2) Par.?
aṅgirāḥ prāha putrasya mantrajñasya bṛhaspateḥ / (66.1) Par.?
bṛhaspatir athovāca agniveśyāya dhīmate // (66.2) Par.?
agniveśyo mama prādāt tena badhnāmi varma te / (67.1) Par.?
tavādya deharakṣārthaṃ mantreṇa nṛpasattama // (67.2) Par.?
saṃjaya uvāca / (68.1) Par.?
evam uktvā tato droṇastava putraṃ mahādyutiḥ / (68.2) Par.?
punar eva vacaḥ prāha śanair ācāryapuṃgavaḥ // (68.3) Par.?
brahmasūtreṇa badhnāmi kavacaṃ tava pārthiva / (69.1) Par.?
hiraṇyagarbheṇa yathā baddhaṃ viṣṇoḥ purā raṇe // (69.2) Par.?
yathā ca brahmaṇā baddhaṃ saṃgrāme tārakāmaye / (70.1) Par.?
śakrasya kavacaṃ divyaṃ tathā badhnāmyahaṃ tava // (70.2) Par.?
baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam / (71.1) Par.?
preṣayāmāsa rājānaṃ yuddhāya mahate dvijaḥ // (71.2) Par.?
sa saṃnaddho mahābāhur ācāryeṇa mahātmanā / (72.1) Par.?
rathānāṃ ca sahasreṇa trigartānāṃ prahāriṇām // (72.2) Par.?
tathā dantisahasreṇa mattānāṃ vīryaśālinām / (73.1) Par.?
aśvānām ayutenaiva tathānyaiśca mahārathaiḥ // (73.2) Par.?
vṛtaḥ prāyānmahābāhur arjunasya rathaṃ prati / (74.1) Par.?
nānāvāditraghoṣeṇa yathā vairocanistathā // (74.2) Par.?
tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata / (75.1) Par.?
agādhaṃ prasthitaṃ dṛṣṭvā samudram iva kauravam // (75.2) Par.?
Duration=0.34217190742493 secs.