Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7881
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
praviṣṭayor mahārāja pārthavārṣṇeyayostadā / (1.2) Par.?
duryodhane prayāte ca pṛṣṭhataḥ puruṣarṣabhe // (1.3) Par.?
javenābhyadravan droṇaṃ mahatā nisvanena ca / (2.1) Par.?
pāṇḍavāḥ somakaiḥ sārdhaṃ tato yuddham avartata // (2.2) Par.?
tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam / (3.1) Par.?
pāñcālānāṃ kurūṇāṃ ca vyūhasya purato 'dbhutam // (3.2) Par.?
rājan kadācinnāsmābhir dṛṣṭaṃ tādṛṅ na ca śrutam / (4.1) Par.?
yādṛṅ madhyagate sūrye yuddham āsīd viśāṃ pate // (4.2) Par.?
dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ / (5.1) Par.?
droṇasya sainyaṃ te sarve śaravarṣair avākiran // (5.2) Par.?
vayaṃ droṇaṃ puraskṛtya sarvaśastrabhṛtāṃ varam / (6.1) Par.?
pārṣatapramukhān pārthān abhyavarṣāma sāyakaiḥ // (6.2) Par.?
mahāmeghāvivodīrṇau miśravātau himātyaye / (7.1) Par.?
senāgre viprakāśete rucire rathabhūṣite // (7.2) Par.?
sametya tu mahāsene cakratur vegam uttamam / (8.1) Par.?
jāhnavīyamune nadyau prāvṛṣīvolbaṇodake // (8.2) Par.?
nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ / (9.1) Par.?
gadāvidyunmahāraudraḥ saṃgrāmajalado mahān // (9.2) Par.?
bhāradvājāniloddhūtaḥ śaradhārāsahasravān / (10.1) Par.?
abhyavarṣanmahāraudraḥ pāṇḍusenāgnim uddhatam // (10.2) Par.?
samudram iva gharmānte vivān ghoro mahānilaḥ / (11.1) Par.?
vyakṣobhayad anīkāni pāṇḍavānāṃ dvijottamaḥ // (11.2) Par.?
te 'pi sarvaprayatnena droṇam eva samādravan / (12.1) Par.?
bibhitsanto mahāsetuṃ vāryoghāḥ prabalā iva // (12.2) Par.?
vārayāmāsa tān droṇo jalaughān acalo yathā / (13.1) Par.?
pāṇḍavān samare kruddhān pāñcālāṃśca sakekayān // (13.2) Par.?
athāpare 'pi rājānaḥ parāvṛtya samantataḥ / (14.1) Par.?
mahābalā raṇe śūrāḥ pāñcālān anvavārayan // (14.2) Par.?
tato raṇe naravyāghraḥ pārṣataḥ pāṇḍavaiḥ saha / (15.1) Par.?
saṃjaghānāsakṛd droṇaṃ bibhitsur arivāhinīm // (15.2) Par.?
yathaiva śaravarṣāṇi droṇo varṣati pārṣate / (16.1) Par.?
tathaiva śaravarṣāṇi dhṛṣṭadyumno 'bhyavarṣata // (16.2) Par.?
sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ / (17.1) Par.?
jyāvidyuccāpasaṃhrādo dhṛṣṭadyumnabalāhakaḥ // (17.2) Par.?
śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam / (18.1) Par.?
nighnan rathavarāśvaughāṃśchādayāmāsa vāhinīm // (18.2) Par.?
yaṃ yam ārchaccharair droṇaḥ pāṇḍavānāṃ rathavrajam / (19.1) Par.?
tatastataḥ śarair droṇam apākarṣata pārṣataḥ // (19.2) Par.?
tathā tu yatamānasya droṇasya yudhi bhārata / (20.1) Par.?
dhṛṣṭadyumnaṃ samāsādya tridhā sainyam abhidyata // (20.2) Par.?
bhojam eke nyavartanta jalasaṃdham athāpare / (21.1) Par.?
pāṇḍavair hanyamānāśca droṇam evāpare 'vrajan // (21.2) Par.?
sainyānyaghaṭayad yāni droṇastu rathināṃ varaḥ / (22.1) Par.?
vyadhamaccāpi tānyasya dhṛṣṭadyumno mahārathaḥ // (22.2) Par.?
dhārtarāṣṭrāstridhābhūtā vadhyante pāṇḍusṛñjayaiḥ / (23.1) Par.?
agopāḥ paśavo 'raṇye bahubhiḥ śvāpadair iva // (23.2) Par.?
kālaḥ saṃgrasate yodhān dhṛṣṭadyumnena mohitān / (24.1) Par.?
saṃgrāme tumule tasminn iti saṃmenire janāḥ // (24.2) Par.?
kunṛpasya yathā rāṣṭraṃ durbhikṣavyādhitaskaraiḥ / (25.1) Par.?
drāvyate tadvad āpannā pāṇḍavaistava vāhinī // (25.2) Par.?
arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca / (26.1) Par.?
cakṣūṃṣi pratihanyante sainyena rajasā tathā // (26.2) Par.?
tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ / (27.1) Par.?
amarṣitastato droṇaḥ pāñcālān vyadhamaccharaiḥ // (27.2) Par.?
mṛdnatastānyanīkāni nighnataścāpi sāyakaiḥ / (28.1) Par.?
babhūva rūpaṃ droṇasya kālāgner iva dīpyataḥ // (28.2) Par.?
rathaṃ nāgaṃ hayaṃ cāpi pattinaśca viśāṃ pate / (29.1) Par.?
ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ // (29.2) Par.?
pāṇḍavānāṃ tu sainyeṣu nāsti kaścit sa bhārata / (30.1) Par.?
dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān // (30.2) Par.?
tat pacyamānam arkeṇa droṇasāyakatāpitam / (31.1) Par.?
babhrāma pārṣataṃ sainyaṃ tatra tatraiva bhārata // (31.2) Par.?
tathaiva pārṣatenāpi kālyamānaṃ balaṃ tava / (32.1) Par.?
abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā // (32.2) Par.?
vadhyamāneṣu sainyeṣu droṇapārṣatasāyakaiḥ / (33.1) Par.?
tyaktvā prāṇān paraṃ śaktyā prāyudhyanta sma sainikāḥ // (33.2) Par.?
tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha / (34.1) Par.?
nāsīt kaścinmahārāja yo 'tyākṣīt saṃyugaṃ bhayāt // (34.2) Par.?
bhīmasenaṃ tu kaunteyaṃ sodaryāḥ paryavārayan / (35.1) Par.?
viviṃśatiścitraseno vikarṇaśca mahārathaḥ // (35.2) Par.?
vindānuvindāvāvantyau kṣemadhūrtiśca vīryavān / (36.1) Par.?
trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ // (36.2) Par.?
bāhlīkarājastejasvī kulaputro mahārathaḥ / (37.1) Par.?
sahasenaḥ sahāmātyo draupadeyān avārayat // (37.2) Par.?
śaibyo govāsano rājā yodhair daśaśatāvaraiḥ / (38.1) Par.?
kāśyasyābhibhuvaḥ putraṃ parākrāntam avārayat // (38.2) Par.?
ajātaśatruṃ kaunteyaṃ jvalantam iva pāvakam / (39.1) Par.?
madrāṇām īśvaraḥ śalyo rājā rājānam āvṛṇot // (39.2) Par.?
duḥśāsanastvavasthāpya svam anīkam amarṣaṇaḥ / (40.1) Par.?
sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi // (40.2) Par.?
svakenāham anīkena saṃnaddhakavacāvṛtaḥ / (41.1) Par.?
catuḥśatair maheṣvāsaiścekitānam avārayam // (41.2) Par.?
śakunistu sahānīko mādrīputram avārayat / (42.1) Par.?
gāndhārakaiḥ saptaśataiścāpaśaktiśarāsibhiḥ // (42.2) Par.?
vindānuvindāvāvantyau virāṭaṃ matsyam ārchatām / (43.1) Par.?
prāṇāṃstyaktvā maheṣvāsau mitrārthe 'bhyudyatau yudhi // (43.2) Par.?
śikhaṇḍinaṃ yājñaseniṃ rundhānam aparājitam / (44.1) Par.?
bāhlikaḥ pratisaṃyattaḥ parākrāntam avārayat // (44.2) Par.?
dhṛṣṭadyumnaṃ ca pāñcālyaṃ krūraiḥ sārdhaṃ prabhadrakaiḥ / (45.1) Par.?
āvantyaḥ saha sauvīraiḥ kruddharūpam avārayat // (45.2) Par.?
ghaṭotkacaṃ tathā śūraṃ rākṣasaṃ krūrayodhinam / (46.1) Par.?
alāyudho 'dravat tūrṇaṃ kruddham āyāntam āhave // (46.2) Par.?
alambusaṃ rākṣasendraṃ kuntibhojo mahārathaḥ / (47.1) Par.?
sainyena mahatā yuktaḥ kruddharūpam avārayat // (47.2) Par.?
saindhavaḥ pṛṣṭhatastvāsīt sarvasainyasya bhārata / (48.1) Par.?
rakṣitaḥ parameṣvāsaiḥ kṛpaprabhṛtibhī rathaiḥ // (48.2) Par.?
tasyāstāṃ cakrarakṣau dvau saindhavasya bṛhattamau / (49.1) Par.?
drauṇir dakṣiṇato rājan sūtaputraśca vāmataḥ // (49.2) Par.?
pṛṣṭhagopāstu tasyāsan saumadattipurogamāḥ / (50.1) Par.?
kṛpaśca vṛṣasenaśca śalaḥ śalyaśca durjayaḥ // (50.2) Par.?
nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ / (51.1) Par.?
saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā // (51.2) Par.?
Duration=0.25553894042969 secs.