Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7882
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
rājan saṃgrāmam āścaryaṃ śṛṇu kīrtayato mama / (1.2) Par.?
kurūṇāṃ pāṇḍavānāṃ ca yathā yuddham avartata // (1.3) Par.?
bhāradvājaṃ samāsādya vyūhasya pramukhe sthitam / (2.1) Par.?
ayodhayan raṇe pārthā droṇānīkaṃ bibhitsavaḥ // (2.2) Par.?
rakṣamāṇāḥ svakaṃ vyūhaṃ droṇasyāpi ca sainikāḥ / (3.1) Par.?
ayodhayan raṇe pārthān prārthayanto mahad yaśaḥ // (3.2) Par.?
vindānuvindāvāvantyau virāṭaṃ daśabhiḥ śaraiḥ / (4.1) Par.?
ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau // (4.2) Par.?
virāṭaśca mahārāja tāvubhau samare sthitau / (5.1) Par.?
parākrāntau parākramya yodhayāmāsa sānugau // (5.2) Par.?
teṣāṃ yuddhaṃ samabhavad dāruṇaṃ śoṇitodakam / (6.1) Par.?
siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane // (6.2) Par.?
bāhlīkaṃ rabhasaṃ yuddhe yājñasenir mahābalaḥ / (7.1) Par.?
ājaghne viśikhaistīkṣṇair ghorair marmāsthibhedibhiḥ // (7.2) Par.?
bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ / (8.1) Par.?
ājaghāna bhṛśaṃ kruddho navabhir nataparvabhiḥ // (8.2) Par.?
tad yuddham abhavad ghoraṃ śaraśaktisamākulam / (9.1) Par.?
bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam // (9.2) Par.?
tābhyāṃ tatra śarair muktair antarikṣaṃ diśastathā / (10.1) Par.?
abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃcana // (10.2) Par.?
śaibyo govāsano yuddhe kāśyaputraṃ mahāratham / (11.1) Par.?
sasainyo yodhayāmāsa gajaḥ pratigajaṃ yathā // (11.2) Par.?
bāhlīkarājaḥ saṃrabdho draupadeyānmahārathān / (12.1) Par.?
manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe // (12.2) Par.?
ayodhayaṃste ca bhṛśaṃ taṃ śaraughaiḥ samantataḥ / (13.1) Par.?
indriyārthā yathā dehaṃ śaśvad dehabhṛtāṃ vara // (13.2) Par.?
vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanastava / (14.1) Par.?
ājaghne sāyakaistīkṣṇair navabhir nataparvabhiḥ // (14.2) Par.?
so 'tividdho balavatā maheṣvāsena dhanvinā / (15.1) Par.?
īṣanmūrchāṃ jagāmāśu sātyakiḥ satyavikramaḥ // (15.2) Par.?
samāśvastastu vārṣṇeyastava putraṃ mahāratham / (16.1) Par.?
vivyādha daśabhistūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ // (16.2) Par.?
tāvanyonyaṃ dṛḍhaṃ viddhāvanyonyaśaravikṣatau / (17.1) Par.?
rejatuḥ samare rājan puṣpitāviva kiṃśukau // (17.2) Par.?
alambusastu saṃkruddhaḥ kuntibhojaśarārditaḥ / (18.1) Par.?
aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ // (18.2) Par.?
kuntibhojaṃ tato rakṣo viddhvā bahubhir āyasaiḥ / (19.1) Par.?
anadad bhairavaṃ nādaṃ vāhinyāḥ pramukhe tava // (19.2) Par.?
tatastau samare śūrau yodhayantau parasparam / (20.1) Par.?
dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā // (20.2) Par.?
śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata / (21.1) Par.?
mādrīputrau ca saṃrabdhau śarair ardayatāṃ mṛdhe // (21.2) Par.?
tanmūlaḥ sa mahārāja prāvartata janakṣayaḥ / (22.1) Par.?
tvayā saṃjanito 'tyarthaṃ karṇena ca vivardhitaḥ // (22.2) Par.?
uddhukṣitaśca putreṇa tava krodhahutāśanaḥ / (23.1) Par.?
ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ // (23.2) Par.?
śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ / (24.1) Par.?
nābhyajānata kartavyaṃ yudhi kiṃcit parākramam // (24.2) Par.?
vimukhaṃ cainam ālokya mādrīputrau mahārathau / (25.1) Par.?
vavarṣatuḥ punar bāṇair yathā meghau mahāgirim // (25.2) Par.?
sa vadhyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ / (26.1) Par.?
samprāyājjavanair aśvair droṇānīkāya saubalaḥ // (26.2) Par.?
ghaṭotkacastathā śūraṃ rākṣasaṃ tam alāyudham / (27.1) Par.?
abhyayād rabhasaṃ yuddhe vegam āsthāya madhyamam // (27.2) Par.?
tayor yuddhaṃ mahārāja citrarūpam ivābhavat / (28.1) Par.?
yādṛśaṃ hi purā vṛttaṃ rāmarāvaṇayor mṛdhe // (28.2) Par.?
tato yudhiṣṭhiro rājā madrarājānam āhave / (29.1) Par.?
viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ // (29.2) Par.?
tataḥ pravavṛte yuddhaṃ tayor atyadbhutaṃ nṛpa / (30.1) Par.?
yathā pūrvaṃ mahad yuddhaṃ śambarāmararājayoḥ // (30.2) Par.?
viviṃśatiścitraseno vikarṇaśca tavātmajaḥ / (31.1) Par.?
ayodhayan bhīmasenaṃ mahatyā senayā vṛtāḥ // (31.2) Par.?
Duration=0.099282026290894 secs.