Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7883
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tathā tasmin pravṛtte tu saṃgrāme lomaharṣaṇe / (1.2) Par.?
kauraveyāṃstridhābhūtān pāṇḍavāḥ samupādravan // (1.3) Par.?
jalasaṃdhaṃ mahābāhur bhīmaseno nyavārayat / (2.1) Par.?
yudhiṣṭhiraḥ sahānīkaḥ kṛtavarmāṇam āhave // (2.2) Par.?
kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān / (3.1) Par.?
dhṛṣṭadyumno mahārāja droṇam abhyadravad raṇe // (3.2) Par.?
tataḥ pravavṛte yuddhaṃ tvaratāṃ sarvadhanvinām / (4.1) Par.?
kurūṇāṃ somakānāṃ ca saṃkruddhānāṃ parasparam // (4.2) Par.?
saṃkṣaye tu tathā bhūte vartamāne mahābhaye / (5.1) Par.?
dvandvībhūteṣu sainyeṣu yudhyamāneṣvabhītavat // (5.2) Par.?
droṇaḥ pāñcālaputreṇa balī balavatā saha / (6.1) Par.?
vicikṣepa pṛṣatkaughāṃstad adbhutam ivābhavat // (6.2) Par.?
puṇḍarīkavanānīva vidhvastāni samantataḥ / (7.1) Par.?
cakrāte droṇapāñcālyau nṛṇāṃ śīrṣāṇyanekaśaḥ // (7.2) Par.?
vinikīrṇāni vīrāṇām anīkeṣu samantataḥ / (8.1) Par.?
vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca // (8.2) Par.?
tapanīyavicitrāṅgāḥ saṃsiktā rudhireṇa ca / (9.1) Par.?
saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ // (9.2) Par.?
kuñjarāśvanarān saṃkhye pātayantaḥ patatribhiḥ / (10.1) Par.?
tālamātrāṇi cāpāni vikarṣanto mahārathāḥ // (10.2) Par.?
asicarmāṇi cāpāni śirāṃsi kavacāni ca / (11.1) Par.?
viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām // (11.2) Par.?
utthitānyagaṇeyāni kabandhāni samantataḥ / (12.1) Par.?
adṛśyanta mahārāja tasmin paramasaṃkule // (12.2) Par.?
gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukāstathā / (13.1) Par.?
bahavaḥ piśitāśāśca tatrādṛśyanta māriṣa // (13.2) Par.?
bhakṣayantaḥ sma māṃsāni pibantaścāpi śoṇitam / (14.1) Par.?
vilumpantaḥ sma keśāṃśca majjāśca bahudhā nṛpa // (14.2) Par.?
ākarṣantaḥ śarīrāṇi śarīrāvayavāṃstathā / (15.1) Par.?
narāśvagajasaṃghānāṃ śirāṃsi ca tatastataḥ // (15.2) Par.?
kṛtāstrā raṇadīkṣābhir dīkṣitāḥ śaradhāriṇaḥ / (16.1) Par.?
raṇe jayaṃ prārthayanto bhṛśaṃ yuyudhire tadā // (16.2) Par.?
asimārgān bahuvidhān vicerustāvakā raṇe / (17.1) Par.?
ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ // (17.2) Par.?
gadābhiḥ parighaiścānye vyāyudhāśca bhujair api / (18.1) Par.?
anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ // (18.2) Par.?
rathino rathibhiḥ sārdham aśvārohāśca sādibhiḥ / (19.1) Par.?
mātaṅgā varamātaṅgaiḥ padātāśca padātibhiḥ // (19.2) Par.?
kṣībā ivānye conmattā raṅgeṣviva ca cāraṇāḥ / (20.1) Par.?
uccukruśustathānyonyaṃ jaghnur anyonyam āhave // (20.2) Par.?
vartamāne tathā yuddhe nirmaryāde viśāṃ pate / (21.1) Par.?
dhṛṣṭadyumno hayān aśvair droṇasya vyatyamiśrayat // (21.2) Par.?
te hayāḥ sādhvaśobhanta vimiśrā vātaraṃhasaḥ / (22.1) Par.?
pārāvatasavarṇāśca raktaśoṇāśca saṃyuge / (22.2) Par.?
hayāḥ śuśubhire rājanmeghā iva savidyutaḥ // (22.3) Par.?
dhṛṣṭadyumnaśca samprekṣya droṇam abhyāśam āgatam / (23.1) Par.?
asicarmādade vīro dhanur utsṛjya bhārata // (23.2) Par.?
cikīrṣur duṣkaraṃ karma pārṣataḥ paravīrahā / (24.1) Par.?
īṣayā samatikramya droṇasya ratham āviśat // (24.2) Par.?
atiṣṭhad yugamadhye sa yugasaṃnahaneṣu ca / (25.1) Par.?
jaghānārdheṣu cāśvānāṃ tat sainyānyabhyapūjayan // (25.2) Par.?
khaḍgena caratastasya śoṇāśvān adhitiṣṭhataḥ / (26.1) Par.?
na dadarśāntaraṃ droṇastad adbhutam ivābhavat // (26.2) Par.?
yathā śyenasya patanaṃ vaneṣvāmiṣagṛddhinaḥ / (27.1) Par.?
tathaivāsīd abhīsārastasya droṇaṃ jighāṃsataḥ // (27.2) Par.?
tataḥ śaraśatenāsya śatacandraṃ samākṣipat / (28.1) Par.?
droṇo drupadaputrasya khaḍgaṃ ca daśabhiḥ śaraiḥ // (28.2) Par.?
hayāṃścaiva catuḥṣaṣṭyā śarāṇāṃ jaghnivān balī / (29.1) Par.?
dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī // (29.2) Par.?
athāsmai tvarito bāṇam aparaṃ jīvitāntakam / (30.1) Par.?
ākarṇapūrṇaṃ cikṣepa vajraṃ vajradharo yathā // (30.2) Par.?
taṃ caturdaśabhir bāṇair bāṇaṃ cicheda sātyakiḥ / (31.1) Par.?
grastam ācāryamukhyena dhṛṣṭadyumnam amocayat // (31.2) Par.?
siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa / (32.1) Par.?
droṇena mocayāmāsa pāñcālyaṃ śinipuṃgavaḥ // (32.2) Par.?
sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave / (33.1) Par.?
śarāṇāṃ tvarito droṇaḥ ṣaḍviṃśatyā samarpayat // (33.2) Par.?
tato droṇaṃ śineḥ pautro grasantam iva sṛñjayān / (34.1) Par.?
pratyavidhyacchitair bāṇaiḥ ṣaḍviṃśatyā stanāntare // (34.2) Par.?
tataḥ sarve rathāstūrṇaṃ pāñcālā jayagṛddhinaḥ / (35.1) Par.?
sātvatābhisṛte droṇe dhṛṣṭadyumnam amocayan // (35.2) Par.?
Duration=0.27542114257812 secs.