Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7884
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bāṇe tasminnikṛtte tu dhṛṣṭadyumne ca mokṣite / (1.2) Par.?
tena vṛṣṇipravīreṇa yuyudhānena saṃjaya // (1.3) Par.?
amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ / (2.1) Par.?
naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
sampradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ / (3.2) Par.?
tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān // (3.3) Par.?
saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan / (4.1) Par.?
naravīrapramuditaiḥ śoṇair aśvair mahājavaiḥ // (4.2) Par.?
utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ / (5.1) Par.?
rukmapuṅkhāñ śarān asyan yuyudhānam upādravat // (5.2) Par.?
śarapātamahāvarṣaṃ rathaghoṣabalāhakam / (6.1) Par.?
kārmukākarṣavikṣiptaṃ nārācabahuvidyutam // (6.2) Par.?
śaktikhaḍgāśanidharaṃ krodhavegasamutthitam / (7.1) Par.?
droṇamegham anāvāryaṃ hayamārutacoditam // (7.2) Par.?
dṛṣṭvaivābhipatantaṃ taṃ śūraḥ parapuraṃjayaḥ / (8.1) Par.?
uvāca sūtaṃ śaineyaḥ prahasan yuddhadurmadaḥ // (8.2) Par.?
etaṃ vai brāhmaṇaṃ krūraṃ svakarmaṇyanavasthitam / (9.1) Par.?
āśrayaṃ dhārtarāṣṭrasya rājño duḥkhabhayāvaham // (9.2) Par.?
śīghraṃ prajavitair aśvaiḥ pratyudyāhi prahṛṣṭavat / (10.1) Par.?
ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam // (10.2) Par.?
tato rajatasaṃkāśā mādhavasya hayottamāḥ / (11.1) Par.?
droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasaḥ // (11.2) Par.?
iṣujālāvṛtaṃ ghoram andhakāram anantaram / (12.1) Par.?
anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā // (12.2) Par.?
tataḥ śīghrāstraviduṣor droṇasātvatayostadā / (13.1) Par.?
nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ // (13.2) Par.?
iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ / (14.1) Par.?
śuśruve śakramuktānām aśanīnām iva svanaḥ // (14.2) Par.?
nārācair atividdhānāṃ śarāṇāṃ rūpam ābabhau / (15.1) Par.?
āśīviṣavidaṣṭānāṃ sarpāṇām iva bhārata // (15.2) Par.?
tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ / (16.1) Par.?
ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva // (16.2) Par.?
ubhayostau rathau rājaṃste cāśvāstau ca sārathī / (17.1) Par.?
rukmapuṅkhaiḥ śaraiśchannāścitrarūpā babhustadā // (17.2) Par.?
nirmalānām ajihmānāṃ nārācānāṃ viśāṃ pate / (18.1) Par.?
nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ // (18.2) Par.?
ubhayoḥ patite chatre tathaiva patitau dhvajau / (19.1) Par.?
ubhau rudhirasiktāṅgāvubhau ca vijayaiṣiṇau // (19.2) Par.?
sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāviva vāraṇau / (20.1) Par.?
anyonyam abhividhyetāṃ jīvitāntakaraiḥ śaraiḥ // (20.2) Par.?
garjitotkruṣṭasaṃnādāḥ śaṅkhadundubhinisvanāḥ / (21.1) Par.?
upāramanmahārāja vyājahāra na kaścana // (21.2) Par.?
tūṣṇīṃbhūtānyanīkāni yodhā yuddhād upāraman / (22.1) Par.?
dadṛśe dvairathaṃ tābhyāṃ jātakautūhalo janaḥ // (22.2) Par.?
rathino hastiyantāro hayārohāḥ padātayaḥ / (23.1) Par.?
avaikṣantācalair netraiḥ parivārya ratharṣabhau // (23.2) Par.?
hastyanīkānyatiṣṭhanta tathānīkāni vājinām / (24.1) Par.?
tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ // (24.2) Par.?
muktāvidrumacitraiśca maṇikāñcanabhūṣitaiḥ / (25.1) Par.?
dhvajair ābharaṇaiścitraiḥ kavacaiśca hiraṇmayaiḥ // (25.2) Par.?
vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ / (26.1) Par.?
vimalair niśitaiḥ śastrair hayānāṃ ca prakīrṇakaiḥ // (26.2) Par.?
jātarūpamayībhiśca rājatībhiśca mūrdhasu / (27.1) Par.?
gajānāṃ kumbhamālābhir dantaveṣṭaiśca bhārata // (27.2) Par.?
sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ / (28.1) Par.?
adṛśyantoṣṇaparyāye meghānām iva vāgurāḥ // (28.2) Par.?
apaśyann asmadīyāśca te ca yaudhiṣṭhirāḥ sthitāḥ / (29.1) Par.?
tad yuddhaṃ yuyudhānasya droṇasya ca mahātmanaḥ // (29.2) Par.?
vimānāgragatā devā brahmaśakrapurogamāḥ / (30.1) Par.?
siddhacāraṇasaṃghāśca vidyādharamahoragāḥ // (30.2) Par.?
gatapratyāgatākṣepaiścitraiḥ śastravighātibhiḥ / (31.1) Par.?
vividhair vismayaṃ jagmustayoḥ puruṣasiṃhayoḥ // (31.2) Par.?
hastalāghavam astreṣu darśayantau mahābalau / (32.1) Par.?
anyonyaṃ samavidhyetāṃ śaraistau droṇasātyakī // (32.2) Par.?
tato droṇasya dāśārhaḥ śarāṃścicheda saṃyuge / (33.1) Par.?
patribhiḥ sudṛḍhair āśu dhanuścaiva mahādyute // (33.2) Par.?
nimeṣāntaramātreṇa bhāradvājo 'paraṃ dhanuḥ / (34.1) Par.?
sajyaṃ cakāra taccāśu cichedāsya sa sātyakiḥ // (34.2) Par.?
tatastvaran punar droṇo dhanurhasto vyatiṣṭhata / (35.1) Par.?
sajyaṃ sajyaṃ punaścāsya cicheda niśitaiḥ śaraiḥ // (35.2) Par.?
tato 'sya saṃyuge droṇo dṛṣṭvā karmātimānuṣam / (36.1) Par.?
yuyudhānasya rājendra manasedam acintayat // (36.2) Par.?
etad astrabalaṃ rāme kārtavīrye dhanaṃjaye / (37.1) Par.?
bhīṣme ca puruṣavyāghre yad idaṃ sātvatāṃ vare // (37.2) Par.?
taṃ cāsya manasā droṇaḥ pūjayāmāsa vikramam / (38.1) Par.?
lāghavaṃ vāsavasyeva samprekṣya dvijasattamaḥ // (38.2) Par.?
tutoṣāstravidāṃ śreṣṭhastathā devāḥ savāsavāḥ / (39.1) Par.?
na tām ālakṣayāmāsur laghutāṃ śīghrakāriṇaḥ // (39.2) Par.?
devāśca yuyudhānasya gandharvāśca viśāṃ pate / (40.1) Par.?
siddhacāraṇasaṃghāśca vidur droṇasya karma tat // (40.2) Par.?
tato 'nyad dhanur ādāya droṇaḥ kṣatriyamardanaḥ / (41.1) Par.?
astrair astravidāṃ śreṣṭho yodhayāmāsa bhārata // (41.2) Par.?
tasyāstrāṇyastramāyābhiḥ pratihanya sa sātyakiḥ / (42.1) Par.?
jaghāna niśitair bāṇaistad adbhutam ivābhavat // (42.2) Par.?
tasyātimānuṣaṃ karma dṛṣṭvānyair asamaṃ raṇe / (43.1) Par.?
yuktaṃ yogena yogajñāstāvakāḥ samapūjayan // (43.2) Par.?
yad astram asyati droṇastad evāsyati sātyakiḥ / (44.1) Par.?
tam ācāryo 'pyasaṃbhrānto 'yodhayacchatrutāpanaḥ // (44.2) Par.?
tataḥ kruddho mahārāja dhanurvedasya pāragaḥ / (45.1) Par.?
vadhāya yuyudhānasya divyam astram udairayat // (45.2) Par.?
tad āgneyaṃ mahāghoraṃ ripughnam upalakṣya saḥ / (46.1) Par.?
astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat // (46.2) Par.?
hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau / (47.1) Par.?
na vicerustadākāśe bhūtānyākāśagānyapi // (47.2) Par.?
astre te vāruṇāgneye tābhyāṃ bāṇasamāhite / (48.1) Par.?
na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ // (48.2) Par.?
tato yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ / (49.1) Par.?
nakulaḥ sahadevaśca paryarakṣanta sātyakim // (49.2) Par.?
dhṛṣṭadyumnamukhaiḥ sārdhaṃ virāṭaśca sakekayaḥ / (50.1) Par.?
matsyāḥ śālveyasenāśca droṇam ājagmur añjasā // (50.2) Par.?
duḥśāsanaṃ puraskṛtya rājaputrāḥ sahasraśaḥ / (51.1) Par.?
droṇam abhyupapadyanta sapatnaiḥ parivāritam // (51.2) Par.?
tato yuddham abhūd rājaṃstava teṣāṃ ca dhanvinām / (52.1) Par.?
rajasā saṃvṛte loke śarajālasamāvṛte // (52.2) Par.?
sarvam āvignam abhavanna prājñāyata kiṃcana / (53.1) Par.?
sainyena rajasā dhvaste nirmaryādam avartata // (53.2) Par.?
Duration=0.2595682144165 secs.