Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7885
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
parivartamāne tvāditye tatra sūryasya raśmibhiḥ / (1.2) Par.?
rajasā kīryamāṇāśca mandībhūtāśca sainikāḥ // (1.3) Par.?
tiṣṭhatāṃ yudhyamānānāṃ punar āvartatām api / (2.1) Par.?
bhajyatāṃ jayatāṃ caiva jagāma tad ahaḥ śanaiḥ // (2.2) Par.?
tathā teṣu viṣakteṣu sainyeṣu jayagṛddhiṣu / (3.1) Par.?
arjuno vāsudevaśca saindhavāyaiva jagmatuḥ // (3.2) Par.?
rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ / (4.1) Par.?
cakāra tatra panthānaṃ yayau yena janārdanaḥ // (4.2) Par.?
yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ / (5.1) Par.?
tatra tatraiva dīryante senāstava viśāṃ pate // (5.2) Par.?
rathaśikṣāṃ tu dāśārho darśayāmāsa vīryavān / (6.1) Par.?
uttamādhamamadhyāni maṇḍalāni vidarśayan // (6.2) Par.?
te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ / (7.1) Par.?
snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ // (7.2) Par.?
vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ / (8.1) Par.?
rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papur āhave // (8.2) Par.?
rathasthitaḥ krośamātre yān asyatyarjunaḥ śarān / (9.1) Par.?
rathe krośam atikrānte tasya te ghnanti śātravān // (9.2) Par.?
tārkṣyamārutaraṃhobhir vājibhiḥ sādhuvāhibhiḥ / (10.1) Par.?
tathāgacchaddhṛṣīkeśaḥ kṛtsnaṃ vismāpayañ jagat // (10.2) Par.?
na tathā gacchati rathastapanasya viśāṃ pate / (11.1) Par.?
nendrasya na ca rudrasya nāpi vaiśravaṇasya ca // (11.2) Par.?
nānyasya samare rājan gatapūrvastathā rathaḥ / (12.1) Par.?
yathā yayāvarjunasya mano'bhiprāyaśīghragaḥ // (12.2) Par.?
praviśya tu raṇe rājan keśavaḥ paravīrahā / (13.1) Par.?
senāmadhye hayāṃstūrṇaṃ codayāmāsa bhārata // (13.2) Par.?
tatastasya rathaughasya madhyaṃ prāpya hayottamāḥ / (14.1) Par.?
kṛcchreṇa ratham ūhustaṃ kṣutpipāsāśramānvitāḥ // (14.2) Par.?
kṣatāśca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ / (15.1) Par.?
maṇḍalāni vicitrāṇi viceruste muhur muhuḥ // (15.2) Par.?
hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha / (16.1) Par.?
upariṣṭād atikrāntāḥ śailābhānāṃ sahasraśaḥ // (16.2) Par.?
etasminn antare vīrāvāvantyau bhrātarau nṛpa / (17.1) Par.?
sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam // (17.2) Par.?
tāvarjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam / (18.1) Par.?
śarāṇāṃ ca śatenāśvān avidhyetāṃ mudānvitau // (18.2) Par.?
tāvarjuno mahārāja navabhir nataparvabhiḥ / (19.1) Par.?
ājaghāna raṇe kruddho marmajño marmabhedibhiḥ // (19.2) Par.?
tatastau tu śaraugheṇa bībhatsuṃ sahakeśavam / (20.1) Par.?
ācchādayetāṃ saṃrabdhau siṃhanādaṃ ca nedatuḥ // (20.2) Par.?
tayostu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ / (21.1) Par.?
cicheda samare tūrṇaṃ dhvajau ca kanakojjvalau // (21.2) Par.?
athānye dhanuṣī rājan pragṛhya samare tadā / (22.1) Par.?
pāṇḍavaṃ bhṛśasaṃkruddhāv ardayāmāsatuḥ śaraiḥ // (22.2) Par.?
tayostu bhṛśasaṃkruddhaḥ śarābhyāṃ pāṇḍunandanaḥ / (23.1) Par.?
cicheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ // (23.2) Par.?
tathānyair viśikhaistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ / (24.1) Par.?
jaghānāśvān sapadātāṃstathobhau pārṣṇisārathī // (24.2) Par.?
jyeṣṭhasya ca śiraḥ kāyāt kṣurapreṇa nyakṛntata / (25.1) Par.?
sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ // (25.2) Par.?
vindaṃ tu nihataṃ dṛṣṭvā anuvindaḥ pratāpavān / (26.1) Par.?
hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ // (26.2) Par.?
abhyadravata saṃgrāme bhrātur vadham anusmaran / (27.1) Par.?
gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ // (27.2) Par.?
anuvindastu gadayā lalāṭe madhusūdanam / (28.1) Par.?
spṛṣṭvā nākampayat kruddho mainākam iva parvatam // (28.2) Par.?
tasyārjunaḥ śaraiḥ ṣaḍbhir grīvāṃ pādau bhujau śiraḥ / (29.1) Par.?
nicakarta sa saṃchinnaḥ papātādricayo yathā // (29.2) Par.?
tatastau nihatau dṛṣṭvā tayo rājan padānugāḥ / (30.1) Par.?
abhyadravanta saṃkruddhāḥ kirantaḥ śataśaḥ śarān // (30.2) Par.?
tān arjunaḥ śaraistūrṇaṃ nihatya bharatarṣabha / (31.1) Par.?
vyarocata yathā vahnir dāvaṃ dagdhvā himātyaye // (31.2) Par.?
tayoḥ senām atikramya kṛcchrānniryād dhanaṃjayaḥ / (32.1) Par.?
vibabhau jaladān bhittvā divākara ivoditaḥ // (32.2) Par.?
taṃ dṛṣṭvā kuravastrastāḥ prahṛṣṭāścābhavan punaḥ / (33.1) Par.?
abhyavarṣaṃstadā pārthaṃ samantād bharatarṣabha // (33.2) Par.?
śrāntaṃ cainaṃ samālakṣya jñātvā dūre ca saindhavam / (34.1) Par.?
siṃhanādena mahatā sarvataḥ paryavārayan // (34.2) Par.?
tāṃstu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ / (35.1) Par.?
śanakair iva dāśārham arjuno vākyam abravīt // (35.2) Par.?
śarārditāśca glānāśca hayā dūre ca saindhavaḥ / (36.1) Par.?
kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate // (36.2) Par.?
brūhi kṛṣṇa yathātattvaṃ tvaṃ hi prājñatamaḥ sadā / (37.1) Par.?
bhavannetrā raṇe śatrūn vijeṣyantīha pāṇḍavāḥ // (37.2) Par.?
mama tvanantaraṃ kṛtyaṃ yad vai tat saṃnibodha me / (38.1) Par.?
hayān vimucya hi sukhaṃ viśalyān kuru mādhava // (38.2) Par.?
evam uktastu pārthena keśavaḥ pratyuvāca tam / (39.1) Par.?
mamāpyetanmataṃ pārtha yad idaṃ te prabhāṣitam // (39.2) Par.?
arjuna uvāca / (40.1) Par.?
aham āvārayiṣyāmi sarvasainyāni keśava / (40.2) Par.?
tvam apyatra yathānyāyaṃ kuru kāryam anantaram // (40.3) Par.?
saṃjaya uvāca / (41.1) Par.?
so 'vatīrya rathopasthād asaṃbhrānto dhanaṃjayaḥ / (41.2) Par.?
gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ // (41.3) Par.?
tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ / (42.1) Par.?
idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam // (42.2) Par.?
tam ekaṃ rathavaṃśena mahatā paryavārayan / (43.1) Par.?
vikarṣantaśca cāpāni visṛjantaśca sāyakān // (43.2) Par.?
astrāṇi ca vicitrāṇi kruddhāstatra vyadarśayan / (44.1) Par.?
chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram // (44.2) Par.?
abhyadravanta vegena kṣatriyāḥ kṣatriyarṣabham / (45.1) Par.?
rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ // (45.2) Par.?
tatra pārthasya bhujayor mahad balam adṛśyata / (46.1) Par.?
yat kruddho bahulāḥ senāḥ sarvataḥ samavārayat // (46.2) Par.?
astrair astrāṇi saṃvārya dviṣatāṃ sarvato vibhuḥ / (47.1) Par.?
iṣubhir bahubhistūrṇaṃ sarvān eva samāvṛṇot // (47.2) Par.?
tatrāntarikṣe bāṇānāṃ pragāḍhānāṃ viśāṃ pate / (48.1) Par.?
saṃgharṣeṇa mahārciṣmān pāvakaḥ samajāyata // (48.2) Par.?
tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇitokṣitaiḥ / (49.1) Par.?
hayair nāgaiśca saṃbhinnair nadadbhiścārikarśanaiḥ // (49.2) Par.?
saṃrabdhaiścāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe / (50.1) Par.?
ekasthair bahubhiḥ kruddhair ūṣmeva samajāyata // (50.2) Par.?
śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam / (51.1) Par.?
padātimatsyakalilaṃ śaṅkhadundubhinisvanam // (51.2) Par.?
asaṃkhyeyam apāraṃ ca rajo''bhīlam atīva ca / (52.1) Par.?
uṣṇīṣakamaṭhacchannaṃ patākāphenamālinam // (52.2) Par.?
rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam / (53.1) Par.?
velābhūtastadā pārthaḥ patribhiḥ samavārayat // (53.2) Par.?
tato janārdanaḥ saṃkhye priyaṃ puruṣasattamam / (54.1) Par.?
asaṃbhrānto mahābāhur arjunaṃ vākyam abravīt // (54.2) Par.?
udapānam ihāśvānāṃ nālam asti raṇe 'rjuna / (55.1) Par.?
parīpsante jalaṃ ceme peyaṃ na tvavagāhanam // (55.2) Par.?
idam astītyasaṃbhrānto bruvann astreṇa medinīm / (56.1) Par.?
abhihatyārjunaścakre vājipānaṃ saraḥ śubham // (56.2) Par.?
śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam / (57.1) Par.?
śaraveśmākarot pārthastvaṣṭevādbhutakarmakṛt // (57.2) Par.?
tataḥ prahasya govindaḥ sādhu sādhvityathābravīt / (58.1) Par.?
śaraveśmani pārthena kṛte tasminmahāraṇe // (58.2) Par.?
Duration=0.27992105484009 secs.