Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7890
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ / (1.2) Par.?
pratyavidhyanmahāvegaiścaturbhiścaturo hayān // (1.3) Par.?
vāsudevaṃ ca daśabhiḥ pratyavidhyat stanāntare / (2.1) Par.?
pratodaṃ cāsya bhallena chittvā bhūmāvapātayat // (2.2) Par.?
taṃ caturdaśabhiḥ pārthaścitrapuṅkhaiḥ śilāśitaiḥ / (3.1) Par.?
avidhyat tūrṇam avyagraste 'syābhraśyanta varmaṇaḥ // (3.2) Par.?
teṣāṃ vaiphalyam ālokya punar nava ca pañca ca / (4.1) Par.?
prāhiṇonniśitān bāṇāṃste cābhraśyanta varmaṇaḥ // (4.2) Par.?
aṣṭāviṃśat tu tān bāṇān astān viprekṣya niṣphalān / (5.1) Par.?
abravīt paravīraghnaḥ kṛṣṇo 'rjunam idaṃ vacaḥ // (5.2) Par.?
adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam / (6.1) Par.?
tvayā saṃpreṣitāḥ pārtha nārthaṃ kurvanti patriṇaḥ // (6.2) Par.?
kaccid gāṇḍīvataḥ prāṇāstathaiva bharatarṣabha / (7.1) Par.?
muṣṭiśca te yathāpūrvaṃ bhujayośca balaṃ tava // (7.2) Par.?
na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ / (8.1) Par.?
tava caivāsya śatrośca tanmamācakṣva pṛcchataḥ // (8.2) Par.?
vismayo me mahān pārtha tava dṛṣṭvā śarān imān / (9.1) Par.?
vyarthānnipatataḥ saṃkhye duryodhanarathaṃ prati // (9.2) Par.?
vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ / (10.1) Par.?
śarāḥ kurvanti te nārthaṃ pārtha kādya viḍambanā // (10.2) Par.?
arjuna uvāca / (11.1) Par.?
droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā / (11.2) Par.?
ante vihitam astrāṇām etat kavacadhāraṇam // (11.3) Par.?
asminn antarhitaṃ kṛṣṇa trailokyam api varmaṇi / (12.1) Par.?
eko droṇo hi vedaitad ahaṃ tasmācca sattamāt // (12.2) Par.?
na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃcana / (13.1) Par.?
api vajreṇa govinda svayaṃ maghavatā yudhi // (13.2) Par.?
jānaṃstvam api vai kṛṣṇa māṃ vimohayase katham / (14.1) Par.?
yadvṛttaṃ triṣu lokeṣu yacca keśava vartate // (14.2) Par.?
tathā bhaviṣyad yaccaiva tat sarvaṃ viditaṃ tava / (15.1) Par.?
na tvevaṃ veda vai kaścid yathā tvaṃ madhusūdana // (15.2) Par.?
eṣa duryodhanaḥ kṛṣṇa droṇena vihitām imām / (16.1) Par.?
tiṣṭhatyabhītavat saṃkhye bibhrat kavacadhāraṇām // (16.2) Par.?
yat tvatra vihitaṃ kāryaṃ naiṣa tad vetti mādhava / (17.1) Par.?
strīvad eṣa bibhartyetāṃ yuktāṃ kavacadhāraṇām // (17.2) Par.?
paśya bāhvośca me vīryaṃ dhanuṣaśca janārdana / (18.1) Par.?
parājayiṣye kauravyaṃ kavacenāpi rakṣitam // (18.2) Par.?
idam aṅgirase prādād deveśo varma bhāsvaram / (19.1) Par.?
punar dadau surapatir mahyaṃ varma sasaṃgraham // (19.2) Par.?
daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam / (20.1) Par.?
naitad gopsyati durbuddhim adya bāṇahataṃ mayā // (20.2) Par.?
saṃjaya uvāca / (21.1) Par.?
evam uktvārjuno bāṇān abhimantrya vyakarṣayat / (21.2) Par.?
vikṛṣyamāṇāṃstenaivaṃ dhanurmadhyagatāñ śarān / (21.3) Par.?
tān asyāstreṇa cicheda drauṇiḥ sarvāstraghātinā // (21.4) Par.?
tānnikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā / (22.1) Par.?
nyavedayat keśavāya vismitaḥ śvetavāhanaḥ // (22.2) Par.?
naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana / (23.1) Par.?
astraṃ mām eva hanyāddhi paśya tvadya balaṃ mama // (23.2) Par.?
tato duryodhanaḥ kṛṣṇau navabhir nataparvabhiḥ / (24.1) Par.?
avidhyata raṇe rājañ śarair āśīviṣopamaiḥ / (24.2) Par.?
bhūya evābhyavarṣacca samare kṛṣṇapāṇḍavau // (24.3) Par.?
śaravarṣeṇa mahatā tato 'hṛṣyanta tāvakāḥ / (25.1) Par.?
cakrur vāditraninadān siṃhanādaravāṃstathā // (25.2) Par.?
tataḥ kruddho raṇe pārthaḥ sṛkkaṇī parisaṃlihan / (26.1) Par.?
nāpaśyata tato 'syāṅgaṃ yanna syād varmarakṣitam // (26.2) Par.?
tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ / (27.1) Par.?
hayāṃścakāra nirdehān ubhau ca pārṣṇisārathī // (27.2) Par.?
dhanur asyācchinaccitraṃ hastāvāpaṃ ca vīryavān / (28.1) Par.?
rathaṃ ca śakalīkartuṃ savyasācī pracakrame // (28.2) Par.?
duryodhanaṃ ca bāṇābhyāṃ tīkṣṇābhyāṃ virathīkṛtam / (29.1) Par.?
avidhyaddhastatalayor ubhayor arjunastadā // (29.2) Par.?
taṃ kṛcchrām āpadaṃ prāptaṃ dṛṣṭvā paramadhanvinaḥ / (30.1) Par.?
samāpetuḥ parīpsanto dhanaṃjayaśarārditam // (30.2) Par.?
te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ / (31.1) Par.?
padātyoghaiśca saṃrabdhaiḥ parivavrur dhanaṃjayam // (31.2) Par.?
atha nārjunagovindau ratho vāpi vyadṛśyata / (32.1) Par.?
astravarṣeṇa mahatā janaughaiścāpi saṃvṛtau // (32.2) Par.?
tato 'rjuno 'stravīryeṇa nijaghne tāṃ varūthinīm / (33.1) Par.?
tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ // (33.2) Par.?
te hatā hanyamānāśca nyagṛhṇaṃstaṃ rathottamam / (34.1) Par.?
sa rathastambhitastasthau krośamātraṃ samantataḥ // (34.2) Par.?
tato 'rjunaṃ vṛṣṇivīrastvarito vākyam abravīt / (35.1) Par.?
dhanur visphārayātyartham ahaṃ dhmāsyāmi cāmbujam // (35.2) Par.?
tato visphārya balavad gāṇḍīvaṃ jaghnivān ripūn / (36.1) Par.?
mahatā śaravarṣeṇa talaśabdena cārjunaḥ // (36.2) Par.?
pāñcajanyaṃ ca balavad dadhmau tāreṇa keśavaḥ / (37.1) Par.?
rajasā dhvastapakṣmāntaḥ prasvinnavadano bhṛśam // (37.2) Par.?
tasya śaṅkhasya nādena dhanuṣo nisvanena ca / (38.1) Par.?
niḥsattvāśca sasattvāśca kṣitau petustadā janāḥ // (38.2) Par.?
tair vimukto ratho reje vāyvīrita ivāmbudaḥ / (39.1) Par.?
jayadrathasya goptārastataḥ kṣubdhāḥ sahānugāḥ // (39.2) Par.?
te dṛṣṭvā sahasā pārthaṃ goptāraḥ saindhavasya tu / (40.1) Par.?
cakrur nādān bahuvidhān kampayanto vasuṃdharām // (40.2) Par.?
bāṇaśabdaravāṃścogrān vimiśrāñ śaṅkhanisvanaiḥ / (41.1) Par.?
prāduścakrur mahātmānaḥ siṃhanādaravān api // (41.2) Par.?
taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ samutthitam / (42.1) Par.?
pradadhmatustadā śaṅkhau vāsudevadhanaṃjayau // (42.2) Par.?
tena śabdena mahatā pūriteyaṃ vasuṃdharā / (43.1) Par.?
saśailā sārṇavadvīpā sapātālā viśāṃ pate // (43.2) Par.?
sa śabdo bharataśreṣṭha vyāpya sarvā diśo daśa / (44.1) Par.?
pratisasvāna tatraiva kurupāṇḍavayor bale // (44.2) Par.?
tāvakā rathinastatra dṛṣṭvā kṛṣṇadhanaṃjayau / (45.1) Par.?
saṃrambhaṃ paramaṃ prāptāstvaramāṇā mahārathāḥ // (45.2) Par.?
atha kṛṣṇau mahābhāgau tāvakā dṛśya daṃśitau / (46.1) Par.?
abhyadravanta saṃkruddhāstad adbhutam ivābhavat // (46.2) Par.?
Duration=0.21205711364746 secs.