Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7891
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tāvakāstu samīkṣyaiva vṛṣṇyandhakakurūttamau / (1.2) Par.?
prāg atvarañ jighāṃsantastathaiva vijayaḥ parān // (1.3) Par.?
suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ / (2.1) Par.?
dīpayanto diśaḥ sarvā jvaladbhir iva pāvakaiḥ // (2.2) Par.?
rukmapṛṣṭhaiśca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate / (3.1) Par.?
kūjadbhir atulānnādān roṣitair uragair iva // (3.2) Par.?
bhūriśravāḥ śalaḥ karṇo vṛṣaseno jayadrathaḥ / (4.1) Par.?
kṛpaśca madrarājaśca drauṇiśca rathināṃ varaḥ // (4.2) Par.?
te pibanta ivākāśam aśvair aṣṭau mahārathāḥ / (5.1) Par.?
vyarājayan daśa diśo vaiyāghrair hemacandrakaiḥ // (5.2) Par.?
te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ / (6.1) Par.?
samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ // (6.2) Par.?
kaulūtakā hayāścitrā vahantastānmahārathān / (7.1) Par.?
vyaśobhanta tadā śīghrā dīpayanto diśo daśa // (7.2) Par.?
ājāneyair mahāvegair nānādeśasamutthitaiḥ / (8.1) Par.?
pārvatīyair nadījaiśca saindhavaiśca hayottamaiḥ // (8.2) Par.?
kuruyodhavarā rājaṃstava putraṃ parīpsavaḥ / (9.1) Par.?
dhanaṃjayarathaṃ śīghraṃ sarvataḥ samupādravan // (9.2) Par.?
te pragṛhya mahāśaṅkhān dadhmuḥ puruṣasattamāḥ / (10.1) Par.?
pūrayanto divaṃ rājan pṛthivīṃ ca sasāgarām // (10.2) Par.?
tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau / (11.1) Par.?
pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi / (11.2) Par.?
devadattaṃ ca kaunteyaḥ pāñcajanyaṃ ca keśavaḥ // (11.3) Par.?
śabdastu devadattasya dhanaṃjayasamīritaḥ / (12.1) Par.?
pṛthivīṃ cāntarikṣaṃ ca diśaścaiva samāvṛṇot // (12.2) Par.?
tathaiva pāñcajanyo 'pi vāsudevasamīritaḥ / (13.1) Par.?
sarvaśabdān atikramya pūrayāmāsa rodasī // (13.2) Par.?
tasmiṃstathā vartamāne dāruṇe nādasaṃkule / (14.1) Par.?
bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane // (14.2) Par.?
pravāditāsu bherīṣu jharjhareṣvānakeṣu ca / (15.1) Par.?
mṛdaṅgeṣu ca rājendra vādyamāneṣvanekaśaḥ // (15.2) Par.?
mahārathasamākhyātā duryodhanahitaiṣiṇaḥ / (16.1) Par.?
amṛṣyamāṇāstaṃ śabdaṃ kruddhāḥ paramadhanvinaḥ / (16.2) Par.?
nānādeśyā mahīpālāḥ svasainyaparirakṣiṇaḥ // (16.3) Par.?
amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ / (17.1) Par.?
kṛte pratikariṣyantaḥ keśavasyārjunasya ca // (17.2) Par.?
babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam / (18.1) Par.?
udvignarathanāgāśvam asvastham iva cābhibho // (18.2) Par.?
tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam / (19.1) Par.?
babhūva bhṛśam udvignaṃ nirghātair iva nāditam // (19.2) Par.?
sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat / (20.1) Par.?
trāsayāmāsa tat sainyaṃ yugānta iva saṃbhṛtaḥ // (20.2) Par.?
tato duryodhano 'ṣṭau ca rājānaste mahārathāḥ / (21.1) Par.?
jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan // (21.2) Par.?
tato drauṇistrisaptatyā vāsudevam atāḍayat / (22.1) Par.?
arjunaṃ ca tribhir bhallair dhvajam aśvāṃśca pañcabhiḥ // (22.2) Par.?
tam arjunaḥ pṛṣatkānāṃ śataiḥ ṣaḍbhir atāḍayat / (23.1) Par.?
atyartham iva saṃkruddhaḥ pratividdhe janārdane // (23.2) Par.?
karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhistathā / (24.1) Par.?
śalyasya saśaraṃ cāpaṃ muṣṭau cicheda vīryavān // (24.2) Par.?
gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam / (25.1) Par.?
bhūriśravāstribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ // (25.2) Par.?
karṇo dvātriṃśatā caiva vṛṣasenaśca pañcabhiḥ / (26.1) Par.?
jayadrathastrisaptatyā kṛpaśca daśabhiḥ śaraiḥ / (26.2) Par.?
madrarājaśca daśabhir vivyadhuḥ phalgunaṃ raṇe // (26.3) Par.?
tataḥ śarāṇāṃ ṣaṣṭyā tu drauṇiḥ pārtham avākirat / (27.1) Par.?
vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ // (27.2) Par.?
prahasaṃstu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ / (28.1) Par.?
pratyavidhyat sa tān sarvān darśayan pāṇilāghavam // (28.2) Par.?
karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhiḥ śaraiḥ / (29.1) Par.?
śalyasya samare cāpaṃ muṣṭideśe nyakṛntata // (29.2) Par.?
saumadattiṃ tribhir viddhvā śalyaṃ ca daśabhiḥ śaraiḥ / (30.1) Par.?
śitair agniśikhākārair drauṇiṃ vivyādha cāṣṭabhiḥ // (30.2) Par.?
gautamaṃ pañcaviṃśatyā saindhavaṃ ca śatena ha / (31.1) Par.?
punar drauṇiṃ ca saptatyā śarāṇāṃ so 'bhyatāḍayat // (31.2) Par.?
bhūriśravāstu saṃkruddhaḥ pratodaṃ cicchide hareḥ / (32.1) Par.?
arjunaṃ ca trisaptatyā bāṇānām ājaghāna ha // (32.2) Par.?
tataḥ śaraśataistīkṣṇaistān arīñ śvetavāhanaḥ / (33.1) Par.?
pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva // (33.2) Par.?
Duration=0.20462799072266 secs.