Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7895
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
bṛhatkṣatram athāyāntaṃ kekayaṃ dṛḍhavikramam / (1.2) Par.?
kṣemadhūrtir mahārāja vivyādhorasi mārgaṇaiḥ // (1.3) Par.?
bṛhatkṣatrastu taṃ rājā navatyā nataparvaṇām / (2.1) Par.?
ājaghne tvarito yuddhe droṇānīkabibhitsayā // (2.2) Par.?
kṣemadhūrtistu saṃkruddhaḥ kekayasya mahātmanaḥ / (3.1) Par.?
dhanuścicheda bhallena pītena niśitena ca // (3.2) Par.?
athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā / (4.1) Par.?
vivyādha hṛdaye tūrṇaṃ pravaraṃ sarvadhanvinām // (4.2) Par.?
athānyad dhanur ādāya bṛhatkṣatro hasann iva / (5.1) Par.?
vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham // (5.2) Par.?
tato 'pareṇa bhallena pītena niśitena ca / (6.1) Par.?
jahāra nṛpateḥ kāyācchiro jvalitakuṇḍalam // (6.2) Par.?
tacchinnaṃ sahasā tasya śiraḥ kuñcitamūrdhajam / (7.1) Par.?
sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt // (7.2) Par.?
taṃ nihatya raṇe hṛṣṭo bṛhatkṣatro mahārathaḥ / (8.1) Par.?
sahasābhyapatat sainyaṃ tāvakaṃ pārthakāraṇāt // (8.2) Par.?
dhṛṣṭaketum athāyāntaṃ droṇahetoḥ parākramī / (9.1) Par.?
vīradhanvā maheṣvāso vārayāmāsa bhārata // (9.2) Par.?
tau parasparam āsādya śaradaṃṣṭrau tarasvinau / (10.1) Par.?
śarair anekasāhasrair anyonyam abhijaghnatuḥ // (10.2) Par.?
tāvubhau naraśārdūlau yuyudhāte parasparam / (11.1) Par.?
mahāvane tīvramadau vāraṇāviva yūthapau // (11.2) Par.?
girigahvaram āsādya śārdūlāviva roṣitau / (12.1) Par.?
yuyudhāte mahāvīryau parasparajighāṃsayā // (12.2) Par.?
tad yuddham āsīt tumulaṃ prekṣaṇīyaṃ viśāṃ pate / (13.1) Par.?
siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam // (13.2) Par.?
vīradhanvā tataḥ kruddho dhṛṣṭaketoḥ śarāsanam / (14.1) Par.?
dvidhā cicheda bhallena prahasann iva bhārata // (14.2) Par.?
tad utsṛjya dhanuśchinnaṃ cedirājo mahārathaḥ / (15.1) Par.?
śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm // (15.2) Par.?
tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata / (16.1) Par.?
cikṣepa sahasā yatto vīradhanvarathaṃ prati // (16.2) Par.?
sa tayā vīraghātinyā śaktyā tvabhihato bhṛśam / (17.1) Par.?
nirbhinnahṛdayastūrṇaṃ nipapāta rathānmahīm // (17.2) Par.?
tasmin vinihate śūre trigartānāṃ mahārathe / (18.1) Par.?
balaṃ te 'bhajyata vibho pāṇḍaveyaiḥ samantataḥ // (18.2) Par.?
sahadeve tataḥ ṣaṣṭiṃ sāyakān durmukho 'kṣipat / (19.1) Par.?
nanāda ca mahānādaṃ tarjayan pāṇḍavaṃ raṇe // (19.2) Par.?
mādreyastu tataḥ kruddho durmukhaṃ daśabhiḥ śaraiḥ / (20.1) Par.?
bhrātā bhrātaram āyāntaṃ vivyādha prahasann iva // (20.2) Par.?
taṃ raṇe rabhasaṃ dṛṣṭvā sahadevaṃ mahābalam / (21.1) Par.?
durmukho navabhir bāṇaistāḍayāmāsa bhārata // (21.2) Par.?
durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ / (22.1) Par.?
jaghāna caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ // (22.2) Par.?
athāpareṇa bhallena pītena niśitena ca / (23.1) Par.?
cicheda sāratheḥ kāyācchiro jvalitakuṇḍalam // (23.2) Par.?
kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ / (24.1) Par.?
sahadevo raṇe chittvā taṃ ca vivyādha pañcabhiḥ // (24.2) Par.?
hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanāstadā / (25.1) Par.?
āruroha rathaṃ rājanniramitrasya bhārata // (25.2) Par.?
sahadevastataḥ kruddho niramitraṃ mahāhave / (26.1) Par.?
jaghāna pṛtanāmadhye bhallena paravīrahā // (26.2) Par.?
sa papāta rathopasthānniramitro janeśvaraḥ / (27.1) Par.?
trigartarājasya suto vyathayaṃstava vāhinīm // (27.2) Par.?
taṃ tu hatvā mahābāhuḥ sahadevo vyarocata / (28.1) Par.?
yathā dāśarathī rāmaḥ kharaṃ hatvā mahābalam // (28.2) Par.?
hāhākāro mahān āsīt trigartānāṃ janeśvara / (29.1) Par.?
rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahābalam // (29.2) Par.?
nakulaste sutaṃ rājan vikarṇaṃ pṛthulocanam / (30.1) Par.?
muhūrtājjitavān saṃkhye tad adbhutam ivābhavat // (30.2) Par.?
sātyakiṃ vyāghradattastu śaraiḥ saṃnataparvabhiḥ / (31.1) Par.?
cakre 'dṛśyaṃ sāśvasūtaṃ sadhvajaṃ pṛtanāntare // (31.2) Par.?
tānnivārya śarāñ śūraḥ śaineyaḥ kṛtahastavat / (32.1) Par.?
sāśvasūtadhvajaṃ bāṇair vyāghradattam apātayat // (32.2) Par.?
kumāre nihate tasminmagadhasya sute prabho / (33.1) Par.?
māgadhāḥ sarvato yattā yuyudhānam upādravan // (33.2) Par.?
visṛjantaḥ śarāṃścaiva tomarāṃśca sahasraśaḥ / (34.1) Par.?
bhiṇḍipālāṃstathā prāsānmudgarānmusalān api // (34.2) Par.?
ayodhayan raṇe śūrāḥ sātvataṃ yuddhadurmadam / (35.1) Par.?
tāṃstu sarvān sa balavān sātyakir yuddhadurmadaḥ / (35.2) Par.?
nātikṛcchrāddhasann eva vijigye puruṣarṣabha // (35.3) Par.?
māgadhān dravato dṛṣṭvā hataśeṣān samantataḥ / (36.1) Par.?
balaṃ te 'bhajyata vibho yuyudhānaśarārditam // (36.2) Par.?
nāśayitvā raṇe sainyaṃ tvadīyaṃ mādhavottamaḥ / (37.1) Par.?
vidhunvāno dhanuḥśreṣṭhaṃ vyabhrājata mahāyaśāḥ // (37.2) Par.?
bhajyamānaṃ balaṃ rājan sātvatena mahātmanā / (38.1) Par.?
nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā // (38.2) Par.?
tato droṇo bhṛśaṃ kruddhaḥ sahasodvṛtya cakṣuṣī / (39.1) Par.?
sātyakiṃ satyakarmāṇaṃ svayam evābhidudruve // (39.2) Par.?
Duration=0.1307909488678 secs.