Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7898
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
alambusaṃ tathā yuddhe vicarantam abhītavat / (1.2) Par.?
haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ // (1.3) Par.?
tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ / (2.1) Par.?
kurvator vividhā māyāḥ śakraśambarayor iva // (2.2) Par.?
alambuso bhṛśaṃ kruddho ghaṭotkacam atāḍayat / (3.1) Par.?
ghaṭotkacastu viṃśatyā nārācānāṃ stanāntare / (3.2) Par.?
alambusam atho viddhvā siṃhavad vyanadanmuhuḥ // (3.3) Par.?
tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam / (4.1) Par.?
viddhvā viddhvānadaddhṛṣṭaḥ pūrayan khaṃ samantataḥ // (4.2) Par.?
tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau / (5.1) Par.?
nirviśeṣam ayudhyetāṃ māyābhir itaretaram // (5.2) Par.?
māyāśatasṛjau dṛptau mohayantau parasparam / (6.1) Par.?
māyāyuddhe sukuśalau māyāyuddham ayudhyatām // (6.2) Par.?
yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa / (7.1) Par.?
tāṃ tām alambuso rājanmāyayaiva nijaghnivān // (7.2) Par.?
taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam / (8.1) Par.?
alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ // (8.2) Par.?
ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ / (9.1) Par.?
abhyadravanta saṃkruddhā bhīmasenādayo nṛpa // (9.2) Par.?
ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa / (10.1) Par.?
sarvato vyakiran bāṇair ulkābhir iva kuñjaram // (10.2) Par.?
sa teṣām astravegaṃ taṃ pratihatyāstramāyayā / (11.1) Par.?
tasmād rathavrajānmukto vanadāhād iva dvipaḥ // (11.2) Par.?
sa visphārya dhanur ghoram indrāśanisamasvanam / (12.1) Par.?
mārutiṃ pañcaviṃśatyā bhaimaseniṃ ca pañcabhiḥ / (12.2) Par.?
yudhiṣṭhiraṃ tribhir viddhvā sahadevaṃ ca saptabhiḥ // (12.3) Par.?
nakulaṃ ca trisaptatyā drupadeyāṃśca māriṣa / (13.1) Par.?
pañcabhiḥ pañcabhir viddhvā ghoraṃ nādaṃ nanāda ha // (13.2) Par.?
taṃ bhīmaseno navabhiḥ sahadevaśca pañcabhiḥ / (14.1) Par.?
yudhiṣṭhiraḥ śatenaiva rākṣasaṃ pratyavidhyata / (14.2) Par.?
nakulaśca catuḥṣaṣṭyā draupadeyāstribhistribhiḥ // (14.3) Par.?
haiḍimbo rākṣasaṃ viddhvā yuddhe pañcāśatā śaraiḥ / (15.1) Par.?
punar vivyādha saptatyā nanāda ca mahābalaḥ // (15.2) Par.?
so 'tividdho maheṣvāsaḥ sarvatastair mahārathaiḥ / (16.1) Par.?
prativivyādha tān sarvān pañcabhiḥ pañcabhiḥ śaraiḥ // (16.2) Par.?
taṃ kruddhaṃ rākṣasaṃ yuddhe pratikruddhastu rākṣasaḥ / (17.1) Par.?
haiḍimbo bharataśreṣṭha śarair vivyādha saptabhiḥ // (17.2) Par.?
so 'tividdho balavatā rākṣasendro mahābalaḥ / (18.1) Par.?
vyasṛjat sāyakāṃstūrṇaṃ svarṇapuṅkhāñ śilāśitān // (18.2) Par.?
te śarā nataparvāṇo viviśū rākṣasaṃ tadā / (19.1) Par.?
ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ // (19.2) Par.?
tataste pāṇḍavā rājan samantānniśitāñ śarān / (20.1) Par.?
preṣayāmāsur udvignā haiḍimbaśca ghaṭotkacaḥ // (20.2) Par.?
sa vadhyamānaḥ samare pāṇḍavair jitakāśibhiḥ / (21.1) Par.?
dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam // (21.2) Par.?
samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ / (22.1) Par.?
niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbham ivāśmani // (22.2) Par.?
balalāghavasampannaḥ sampanno vikrameṇa ca / (23.1) Par.?
bhaimasenī raṇe kruddhaḥ sarvasainyānyabhīṣayat // (23.2) Par.?
sa visphuṭitasarvāṅgaścūrṇitāsthivibhūṣaṇaḥ / (24.1) Par.?
ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ // (24.2) Par.?
tataḥ sumanasaḥ pārthā hate tasminniśācare / (25.1) Par.?
cukruśuḥ siṃhanādāṃśca vāsāṃsyādudhuvuśca ha // (25.2) Par.?
tāvakāśca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam / (26.1) Par.?
alambusaṃ bhīmarūpaṃ viśīrṇam iva parvatam / (26.2) Par.?
hāhākāram akurvanta sainyāni bharatarṣabha // (26.3) Par.?
janāśca tad dadṛśire rakṣaḥ kautūhalānvitāḥ / (27.1) Par.?
yadṛcchayā nipatitaṃ bhūmāvaṅgārakaṃ yathā // (27.2) Par.?
ghaṭotkacastu taddhatvā rakṣo balavatāṃ varam / (28.1) Par.?
mumoca balavannādaṃ balaṃ hatveva vāsavaḥ // (28.2) Par.?
sa pūjyamānaḥ pitṛbhiḥ sabāndhavair ghaṭotkacaḥ karmaṇi duṣkare kṛte / (29.1) Par.?
ripuṃ nihatyābhinananda vai tadā alambusaṃ pakvam alambusaṃ yathā // (29.2) Par.?
tato ninādaḥ sumahān samutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān / (30.1) Par.?
niśamya taṃ pratyanadaṃstu kauravās tato dhvanir bhuvanam athāspṛśad bhṛśam // (30.2) Par.?
Duration=0.11937212944031 secs.