Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1992
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sattvaṃ rajastamaśceti puṃsām uktāstrayo guṇāḥ / (1.1) Par.?
teṣu kramādamī doṣāḥ kaphapittānilāḥ sthitāḥ // (1.2) Par.?
sattvaṃ śleṣmā rajaḥ pittaṃ tamaścāpi samīraṇaḥ / (2.1) Par.?
dravyasya mānamudriktaṃ puṃsi puṃsyanuvartate // (2.2) Par.?
sattvaṃ manovikāśaḥ syāt sattvāyattā tathā sthitiḥ // (3) Par.?
rajo rūṣaṇamudrekaḥ kāluṣyaṃ mativibhramaḥ // (4) Par.?
tamastimiram āndhyaṃ ca cittonmādaśca mūḍhatā / (5.1) Par.?
hṛdayāvaraṇaṃ dhvāntamandhakāro vimohanam // (5.2) Par.?
vāto gandhavaho vāyuḥ pavamāno mahābalaḥ / (6.1) Par.?
sparśano gandhavāhī ca pavano marudāśugaḥ // (6.2) Par.?
śvasano mātariśvā ca nabhasvānmāruto'nilaḥ / (7.1) Par.?
samīraṇo jagatprāṇaḥ samīraśca sadāgatiḥ // (7.2) Par.?
javanaḥ pṛṣadaśvaśca tarasvī ca prabhañjanaḥ / (8.1) Par.?
pradhāvano'navasthāno dhūnano moṭanaḥ khagaḥ // (8.2) Par.?
anye 'pi vāyavo dehe nāḍīcakrapravāhakāḥ / (9.1) Par.?
mayā vitatya noktāste granthagauravabhīruṇā // (9.2) Par.?
sattvādiguṇasaṃbhinnadoṣatrayavaśātmanā / (10.1) Par.?
ābhyantaraṃ ca bāhyaṃ ca svarūpaṃ saṃnirucyate // (10.2) Par.?
sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ / (11.1) Par.?
dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ // (11.2) Par.?
rājaso lavaṇāmlatiktakaṭukaprāyoṣṇabhojī paṭuḥ prauḍho nātikṛśo 'pyakālapalitī krodhaprapañcānvitaḥ / (12.1) Par.?
drāghīyān mahilāśayo vitaritā sopādhikaṃ yācito gaurāṅgaḥ kanakādidīptilalitaḥ svapnī ca pittātmakaḥ // (12.2) Par.?
nidrālurbahubhāṣakaḥ sukuṭilaḥ krūrāśayo nāstikaḥ prāyaḥ paryuṣitātiśītavirasāhāraikaniṣṭho 'lasaḥ / (13.1) Par.?
kāryeṣvatyabhimānavān asamaye dātā yathecchaṃ kṛśaḥ svapne vyomagatiḥ sitetaratanur vātūlakas tāmasaḥ // (13.2) Par.?
sattvādayo guṇā yatra miśritāḥ santi bhūyasā / (14.1) Par.?
miśraprakṛtikaḥ so 'yaṃ vijñātavyo manīṣibhiḥ // (14.2) Par.?
sattvādirajasā miśre śreṣṭhaṃ sattvāditāmase / (15.1) Par.?
madhyamaṃ rajasā miśre kanīyo guṇamiśraṇam // (15.2) Par.?
sattvaṃ cittavikāśamāśu tanute datte prabodhaṃ paraṃ kāluṣyaṃ kurute rajastu manasaḥ prastauti cāvyākṛtim / (16.1) Par.?
āndhyaṃ hanta hṛdi prayacchati tirodhatte svatattve dhiyaṃ saṃdhatte jaḍatāṃ ca saṃtatam upādhatte pramīlāṃ tamaḥ // (16.2) Par.?
vātaḥ svairaḥ syāllaghuḥ śītarūkṣaḥ sūkṣmasparśajñānakas todakārī / (17.1) Par.?
mādhuryānne so 'bhrakāle 'parāhṇe pratyūṣe 'nne yāti jīrṇe ca kopam // (17.2) Par.?
pittaṃ ca tiktāmlarasaṃ ca sārakaṃ coṣṇaṃ dravaṃ tīkṣṇam idaṃ madhau bahu / (18.1) Par.?
varṣāntakāle bhṛśam ardharātre madhyaṃdine 'nnasya jare ca kupyati // (18.2) Par.?
śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān / (19.1) Par.?
śīte vasante ca bhṛśaṃ niśāmukhe pūrve 'hni bhuktopari ca prakupyati // (19.2) Par.?
doṣatrayasya ye bhedā vṛddhikṣayavikalpataḥ / (20.1) Par.?
tānataḥ sampravakṣyāmi saṃkṣepārthaṃ samañjasam // (20.2) Par.?
ekaikavṛddhau syur bhedās trayo ye vṛddhidās trayaḥ / (21.1) Par.?
tatrāpyekatarā hy arthe ṣaḍevaṃ dvādaśaiva te // (21.2) Par.?
vṛddhānyonyavyatyayābhyāṃ ṣaṭ trivṛddhyā tu saptamaḥ / (22.1) Par.?
vṛddho'nyonyo vṛddhataraḥ paro vṛddhatamastviti // (22.2) Par.?
tāratamyena ṣaḍbhedāsta evaṃ pañcaviṃśatiḥ / (23.1) Par.?
evaṃ kṣaye'pi tāvantas tataḥ pañcāśad īritāḥ // (23.2) Par.?
vṛddho'nyonyaḥ samo 'nyaśca kṣīṇastviti punaśca ṣaṭ / (24.1) Par.?
dvivṛddhyaikakṣayād uktavyatyayācca punaśca ṣaṭ // (24.2) Par.?
ete dvādaśataḥ sarve dviṣaṣṭiḥ samudāhṛtāḥ / (25.1) Par.?
triṣaṣṭistvantimo bhedas trayāṇāṃ prakṛtau sthitiḥ // (25.2) Par.?
evaṃ doṣatrayasyaitān bhedān vijñāya tattvataḥ / (26.1) Par.?
tato bhiṣak prayuñjīta tadavasthocitāḥ kriyāḥ // (26.2) Par.?
kālastu velā samayo'pyanehā diṣṭaścalaścāvasaro 'sthiraśca / (27.1) Par.?
so 'pyeṣa bhūtaḥ kila vartamānastathā bhaviṣyanniti ca tridhoktaḥ // (27.2) Par.?
bhūte vṛttamatītaṃ ca hyastanaṃ nisṛtaṃ gatam / (28.1) Par.?
vartamāne bhavaccādyatanaṃ syādadhunātanam // (28.2) Par.?
anāgataṃ bhaviṣye syāt śvastanaṃ ca pragetanam / (29.1) Par.?
vartsyad vartiṣyamāṇaṃ ca syādāgāmi ca bhāvi ca // (29.2) Par.?
sādhāraṇaṃ tu sāmānyaṃ tat sarvatrānuvartate / (30.1) Par.?
viśeṣaṇaṃ viśeṣaśca sakṛtsthāne ca vartate / (30.2) Par.?
turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate // (30.3) Par.?
bhūṣāpīyuṣāṃśusvacchodyotaprasyandāmandasvacchandāpūrāmbhaḥsvargaṅgāsaṅgonmīlanamaulim / (31.1) Par.?
meruśrīkailāsakrīḍāsaṅghāṭīśobhanāmbhaḥślāghājaṅghālaśrīgaurīgūḍhāṅgaṃ vande śambhum // (31.2) Par.?
śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu / (32.1) Par.?
ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ // (32.2) Par.?
pakṣaḥ syātpañcadaśabhirahorātrair ubhāv imau / (33.1) Par.?
māso dvādaśabhirmāsaiḥ saṃvatsara udāhṛtaḥ // (33.2) Par.?
dviśaścaitrādibhir māsair vijñeyā ṛtavaśca ṣaṭ // (34) Par.?
tribhis tribhiḥ kramād etaiḥ syātāṃ ca viṣuvāyane // (35) Par.?
palaṃ vighaṭikā proktā nāḍī tāstu triviṃśatiḥ / (36.1) Par.?
nāḍī tu ghaṭikā proktā taddvayaṃ ca muhūrtakam // (36.2) Par.?
yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ // (37) Par.?
ahorātradivārātrāhardivāharniśāni ca // (38) Par.?
ghasro dino'pi divaso vāsaro bhāsvaro divā // (39) Par.?
prāhṇāparāhṇamadhyāhnasāyāhnāḥ syus tadaṃśakāḥ // (40) Par.?
prātardinādiḥ pratyūṣo niśāntaḥ pratyuṣo 'pyuṣaḥ / (41.1) Par.?
vyuṣṭaṃ cāharmukhaṃ kalyaṃ prage prāhṇaṃ prabhātakam // (41.2) Par.?
ātapastu dinajyotiḥ sūryāloko dinaprabhā / (42.1) Par.?
raviprakāśaḥ pradyotas tamoris tapanadyutiḥ // (42.2) Par.?
rocir dīptir dyutiḥ śocistviḍojo bhā ruciḥ prabhā / (43.1) Par.?
vibhā lokaprakāśaśca teja ojāyitaṃ ca ruk // (43.2) Par.?
sāyaṃsaṃdhyā dināntaśca niśādir divasātyayaḥ / (44.1) Par.?
sāyaṃ pitṛprasūścātha pradoṣaḥ syān niśāmukham // (44.2) Par.?
chāyā vibhānugā śyāmā tejobhīruranātapaḥ / (45.1) Par.?
abhītir ātapābhāvo bhāvālīnā ca sā smṛtā // (45.2) Par.?
śarvarī kṣaṇadā rātrirniśā śyāmā tamasvinī / (46.1) Par.?
tamī triyāmā śayanī kṣapā yāmavatī tamā // (46.2) Par.?
naktaṃ niśīthinī doṣā tārābhūṣā vibhāvarī / (47.1) Par.?
jyotiṣmatī tārakiṇī kālī sāpi kalāpinī // (47.2) Par.?
sā jyautsnī candrikāyuktā tamisrā tu tamo'nvitā // (48) Par.?
ardharātro niśīthe syānmadhyarātraśca sa smṛtaḥ // (49) Par.?
jyotsnā tu candrikā cāndrī kaumudī kāmavallabhā / (50.1) Par.?
candrātapaścandrakāntā śītāmṛtataraṅgiṇī // (50.2) Par.?
kāntistu suṣamā śobhā chaviśchāyā vibhā śubhā / (51.1) Par.?
śrīr lakṣmīr dakpriyābhikhyā bhānaṃ bhātirumā ramā // (51.2) Par.?
tamastamisraṃ timiraṃ dhvāntaṃ saṃtamasaṃ tamaḥ / (52.1) Par.?
andhakāraśca bhūchāyaṃ taccāndhatamasaṃ ghanam // (52.2) Par.?
ātapaḥ kaṭuko rūkṣaśchāyā madhuraśītalā / (53.1) Par.?
tridoṣaśamanī jyotsnā sarvavyādhikaraṃ tamaḥ // (53.2) Par.?
pakṣādiḥ prathamādyā ca pakṣatiḥ pratipac ca sā // (54) Par.?
pakṣānto 'rkenduviśleṣaḥ parva pañcadaśī tathā / (55.1) Par.?
dvitīyaṃ tu bhavetparva candrārkātyantasaṃgamaḥ // (55.2) Par.?
pratipadamārabhyaitāḥ kramāt dvitīyādikāśca pañcadaśa / (56.1) Par.?
pakṣe tithayo jñeyāḥ pakṣaśca sito'sito dvividhaḥ // (56.2) Par.?
sitastvāpūryamāṇaḥ syāt śuklaśca viśadaḥ śudi // (57) Par.?
asito malinaḥ kṛṣṇo bahulo vadi ca smṛtaḥ // (58) Par.?
divasairyatra tatrāpi vasusāgarasammitaiḥ / (59.1) Par.?
bhiṣakkriyopayogāya maṇḍalaṃ bhiṣajāṃ matam // (59.2) Par.?
pūrṇimā paurṇamāsī ca jyautsnī cendumatī sitā / (60.1) Par.?
sā pūrvānumatir jñeyā rākā syāduttarā ca sā // (60.2) Par.?
darśastu syād amāvāsyāmāvasyārkendusaṃgamaḥ / (61.1) Par.?
sā pūrvā tu sinīvālī dvitīyā tu kuhūrmatā // (61.2) Par.?
māsārdhastu bhavetpakṣaḥ sa pañcadaśarātrakaḥ // (62) Par.?
dvipakṣas tu bhavenmāsaścaitrādyā dvādaśāśca te // (63) Par.?
caitrastu caitrikaścaitrī madhuḥ kālādikaśca saḥ // (64) Par.?
vaiśākho mādhavo rādho jyaiṣṭhaḥ śukrastapastathā // (65) Par.?
āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi // (66) Par.?
bhādro bhādrapado'pi prauṣṭhapadaḥ syānnabho nabhasyaśca // (67) Par.?
iṣastvāśvayujaśca syādāśvinaḥ śāradaśca saḥ // (68) Par.?
kārttiko bāhulo'pi syād ūrjaḥ kārttikikaś ca saḥ // (69) Par.?
mārgaḥ sahā mārgaśīrṣa āgrahāyaṇiko'pi saḥ // (70) Par.?
pauṣastu pauṣikas taiṣaḥ sahasyo haimano'pi ca // (71) Par.?
māghastapāḥ tapasyastu phālguno vatsarāntakaḥ // (72) Par.?
caitrādimāsau dvau dvau syur nāmnā ṣaḍṛtavaḥ kramāt // (73) Par.?
bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ / (74.1) Par.?
nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti // (74.2) Par.?
hemantakālastu sahaḥsahasyau tapastapasyau śiśiraḥ krameṇa / (75.1) Par.?
māsadvikeneti vasantakādyā dhīmadbhir uktā ṛtavaḥ ṣaḍete // (75.2) Par.?
ṛturājo vasantaḥ syāt surabhirmādhavo madhuḥ / (76.1) Par.?
puṣpamāsaḥ pikānandaḥ kāntaḥ kāmarasaśca saḥ // (76.2) Par.?
nidāghastūṣmako gharmo grīṣma ūṣmāgamastapaḥ / (77.1) Par.?
tāpanaścoṣṇakālaḥ syāduṣṇaścoṣṇāgamaśca saḥ // (77.2) Par.?
varṣāḥ prāvṛḍvarṣakālo gharmānto jaladāgamaḥ / (78.1) Par.?
mayūrollāsakaḥ kāntaścātakāhlādano'pi saḥ // (78.2) Par.?
śaradvarṣāvasāyaḥ syānmeghāntaḥ prāvṛḍatyayaḥ // (79) Par.?
ūṣmāpahastu hemantaḥ śaradanto himāgamaḥ // (80) Par.?
śiśiraḥ kampanaḥ śīto himakūṭaśca koṭanaḥ / (81.1) Par.?
ityetannāmataḥ proktamṛtuṣaṭkaṃ yathākramam // (81.2) Par.?
iha surabhinidāghameghakālāḥ śaraddhimaśiśirahāyanāḥ krameṇa / (82.1) Par.?
pratidinamṛtavaḥ syur ūrdhvam arkodayasamayād daśakena nāḍikānām // (82.2) Par.?
makarakrāntimārabhya bhānoḥ syād uttarāyaṇam // (83) Par.?
karkaṭakramaṇād ūrdhvaṃ dakṣiṇāyanam ucyate // (84) Par.?
yadā tulāyāṃ meṣe ca sūryasaṃkramaṇaṃ kramāt / (85.1) Par.?
tadā viṣuvatī syātāṃ viṣuve api te smṛte // (85.2) Par.?
kālajñaiḥ ṣaṣṭirākhyātā vatsarāḥ prabhavādayaḥ / (86.1) Par.?
śaratsaṃvatsaro'bdaśca hāyano vatsaraḥ samāḥ // (86.2) Par.?
vasante dakṣiṇo vāto bhavedvarṣāsu paścimaḥ / (87.1) Par.?
uttaraḥ śārade kāle pūrvo haimantaśaiśire // (87.2) Par.?
pūrvastu madhuro vātaḥ snigdhaḥ kaṭurasānvitaḥ / (88.1) Par.?
gururvidāhaśamano vātadaḥ pittanāśanaḥ // (88.2) Par.?
dakṣiṇaḥ ṣaḍraso vāyuścakṣuṣyo balavardhanaḥ / (89.1) Par.?
raktapittapraśamanaḥ saukhyakāntibalapradaḥ // (89.2) Par.?
paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ / (90.1) Par.?
sadyaḥ prāṇāpaho duṣṭaḥ śoṣakārī śarīriṇām // (90.2) Par.?
uttaraḥ pavanaḥ snigdho mṛdur madhura eva ca / (91.1) Par.?
sakaṣāyarasaḥ śīto doṣāṇāṃ ca prakopaṇaḥ // (91.2) Par.?
kṛtvaikam avadhiṃ tasmād idaṃ pūrvaṃ ca paścimam / (92.1) Par.?
iti deśau nidiśyete yayā sā digiti smṛtā // (92.2) Par.?
digāśā ca haritkāṣṭhā kakupsā ca nideśinī / (93.1) Par.?
sā ca deśavibhāgena daśadhā parikalpyate // (93.2) Par.?
jyotīṃṣi tapanādīni jyotiścakrabhramīkramāt / (94.1) Par.?
yato nityam udīyante sā pūrvākhyā digucyate // (94.2) Par.?
pūrvā ca dakṣiṇā caiva paścimā cottarāpi ca / (95.1) Par.?
prādakṣiṇyakrameṇaitāś catasraḥ syur mahādiśaḥ // (95.2) Par.?
pūrvā prācī puro maghonyaindrī māghavatī ca sā / (96.1) Par.?
śāmanī dakṣiṇāvācī yāmī vaivasvatī ca sā // (96.2) Par.?
paścimā tu pratīcī syādvāruṇī pratyagityapi / (97.1) Par.?
uttarā dik tu kauberī daivī sā syādudīcyapi // (97.2) Par.?
diśordvayordvayormadhye yo bhāgaḥ koṇasaṃjñakaḥ / (98.1) Par.?
vidiśastāścatasraśca proktā upadiśastathā // (98.2) Par.?
āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ / (99.1) Par.?
vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ // (99.2) Par.?
upariṣṭād dig ūrdhvaṃ syād adhastād adharā smṛtā / (100.1) Par.?
antastvabhyantaraṃ proktam antaraṃ cāntarālakam // (100.2) Par.?
measures of length
spaṣṭastvaṣṭayavairdeśo mito jñeyo'ṅgulāhvayaḥ / (101.1) Par.?
syāccaturviṃśakaistaistu hasto hastacatuṣṭayam // (101.2) Par.?
daṇḍo daṇḍair dvisāhasraiḥ krośasteṣāṃ catuṣṭayam / (102.1) Par.?
yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ // (102.2) Par.?
measures of volume
iti prastāvato vaidyasyopayuktatayā mayā / (103.1) Par.?
parimāṇaṃ tathonmānamiti dvitayam īryate // (103.2) Par.?
dhānye sā niṣṭikā puṃso yattu muṣṭicatuṣṭayam / (104.1) Par.?
taddvayenāṣṭikā jñeyā kuḍavastaddvayena tu // (104.2) Par.?
prasthastu taccatuṣkeṇa taccatuṣkeṇa cāḍhakī / (105.1) Par.?
tāś catasro bhaveddroṇaḥ khārī teṣāṃ tu viṃśatiḥ // (105.2) Par.?
weight units
godhūmadvitayonmitistu kathitā guñjā tayā sārdhayā vallo vallacatuṣṭayena bhiṣajāṃ māṣo matas tac catuḥ / (106.1) Par.?
niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ // (106.2) Par.?
itthaṃ sattvarajastamastriguṇikānukrāntadoṣatrayaprakrāntocitakāladeśakalanābhikhyānasukhyāpitam / (107.1) Par.?
vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām // (107.2) Par.?
saṃgrāmotsaṃgariṅgatturagasurapaṭoddhūtadhātrīrajobhiḥ saṃrambhaṃ yāti sāndre tamasi kila śamaṃ yaddviṣāṃ yāti sattvam / (108.1) Par.?
tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ // (108.2) Par.?
Duration=0.30619311332703 secs.