Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7899
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bhāradvājaṃ kathaṃ yuddhe yuyudhāno 'bhyavārayat / (1.2) Par.?
saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
śṛṇu rājanmahāprājña saṃgrāmaṃ lomaharṣaṇam / (2.2) Par.?
droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhānapurogamaiḥ // (2.3) Par.?
vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa / (3.1) Par.?
abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam // (3.2) Par.?
tam āpatantaṃ sahasā bhāradvājaṃ mahāratham / (4.1) Par.?
sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat // (4.2) Par.?
droṇo 'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ / (5.1) Par.?
avidhyat pañcabhistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ // (5.2) Par.?
te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ / (6.1) Par.?
abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ // (6.2) Par.?
dīrghabāhur abhikruddhastottrārdita iva dvipaḥ / (7.1) Par.?
droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ // (7.2) Par.?
bhāradvājo raṇe viddho yuyudhānena satvaram / (8.1) Par.?
sātyakiṃ bahubhir bāṇair yatamānam avidhyata // (8.2) Par.?
tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ / (9.1) Par.?
sātvataṃ pīḍayāmāsa śatena nataparvaṇā // (9.2) Par.?
sa vadhyamānaḥ samare bhāradvājena sātyakiḥ / (10.1) Par.?
nābhyapadyata kartavyaṃ kiṃcid eva viśāṃ pate // (10.2) Par.?
viṣaṇṇavadanaścāpi yuyudhāno 'bhavannṛpa / (11.1) Par.?
bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān // (11.2) Par.?
taṃ tu samprekṣya te putrāḥ sainikāśca viśāṃ pate / (12.1) Par.?
prahṛṣṭamanaso bhūtvā siṃhavad vyanadanmuhuḥ // (12.2) Par.?
taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam / (13.1) Par.?
yudhiṣṭhiro 'bravīd rājan sarvasainyāni bhārata // (13.2) Par.?
eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt / (14.1) Par.?
grasyate yudhi vīreṇa bhānumān iva rāhuṇā / (14.2) Par.?
abhidravata gacchadhvaṃ sātyakir yatra yudhyate // (14.3) Par.?
dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa / (15.1) Par.?
abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata / (15.2) Par.?
na paśyasi bhayaṃ ghoraṃ droṇānnaḥ samupasthitam // (15.3) Par.?
asau droṇo maheṣvāso yuyudhānena saṃyuge / (16.1) Par.?
krīḍate sūtrabaddhena pakṣiṇā bālako yathā // (16.2) Par.?
tatraiva sarve gacchantu bhīmasenamukhā rathāḥ / (17.1) Par.?
tvayaiva sahitā yattā yuyudhānarathaṃ prati // (17.2) Par.?
pṛṣṭhato 'nugamiṣyāmi tvām ahaṃ sahasainikaḥ / (18.1) Par.?
sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam // (18.2) Par.?
evam uktvā tato rājā sarvasainyena pāṇḍavaḥ / (19.1) Par.?
abhyadravad raṇe droṇaṃ yuyudhānasya kāraṇāt // (19.2) Par.?
tatrārāvo mahān āsīd droṇam ekaṃ yuyutsatām / (20.1) Par.?
pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ // (20.2) Par.?
te sametya naravyāghrā bhāradvājaṃ mahāratham / (21.1) Par.?
abhyavarṣañ śaraistīkṣṇaiḥ kaṅkabarhiṇavājitaiḥ // (21.2) Par.?
smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam / (22.1) Par.?
atithīn āgatān yadvat salilenāsanena ca // (22.2) Par.?
tarpitāste śaraistasya bhāradvājasya dhanvinaḥ / (23.1) Par.?
ātitheyagṛhaṃ prāpya nṛpate 'tithayo yathā // (23.2) Par.?
bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum / (24.1) Par.?
madhyaṃdinam anuprāptaṃ sahasrāṃśum iva prabho // (24.2) Par.?
tāṃstu sarvānmaheṣvāsān droṇaḥ śastrabhṛtāṃ varaḥ / (25.1) Par.?
atāpayaccharavrātair gabhastibhir ivāṃśumān // (25.2) Par.?
vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayāstathā / (26.1) Par.?
trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ // (26.2) Par.?
droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ / (27.1) Par.?
gabhastaya ivārkasya pratapantaḥ samantataḥ // (27.2) Par.?
tasmin droṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ / (28.1) Par.?
mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ // (28.2) Par.?
pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca / (29.1) Par.?
droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varān varān // (29.2) Par.?
kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ / (30.1) Par.?
droṇastasthau mahārāja vyāditāsya ivāntakaḥ // (30.2) Par.?
pāñcālān sṛñjayānmatsyān kekayān pāṇḍavān api / (31.1) Par.?
droṇo 'jayanmahābāhuḥ śataśo 'tha sahasraśaḥ // (31.2) Par.?
teṣāṃ samabhavacchabdo vadhyatāṃ droṇasāyakaiḥ / (32.1) Par.?
vanaukasām ivāraṇye dahyatāṃ dhūmaketunā // (32.2) Par.?
tatra devāḥ sagandharvāḥ pitaraścābruvannṛpa / (33.1) Par.?
ete dravanti pāñcālāḥ pāṇḍavāśca sasainikāḥ // (33.2) Par.?
taṃ tathā samare droṇaṃ nighnantaṃ somakān raṇe / (34.1) Par.?
na cāpyabhiyayuḥ kecid apare naiva vivyadhuḥ // (34.2) Par.?
vartamāne tathā raudre tasmin vīravarakṣaye / (35.1) Par.?
aśṛṇot sahasā pārthaḥ pāñcajanyasya nisvanam // (35.2) Par.?
pūrito vāsudevena śaṅkharāṭ svanate bhṛśam / (36.1) Par.?
yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu / (36.2) Par.?
nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati // (36.3) Par.?
gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ / (37.1) Par.?
kaśmalābhihato rājā cintayāmāsa pāṇḍavaḥ // (37.2) Par.?
na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ / (38.1) Par.?
kauravāśca yathā hṛṣṭā vinadanti muhur muhuḥ // (38.2) Par.?
evaṃ saṃcintayitvā tu vyākulenāntarātmanā / (39.1) Par.?
ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata // (39.2) Par.?
bāṣpagadgadayā vācā muhyamāno muhur muhuḥ / (40.1) Par.?
kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam // (40.2) Par.?
yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ / (41.1) Par.?
sāṃparāye suhṛtkṛtye tasya kālo 'yam āgataḥ // (41.2) Par.?
sarveṣvapi ca yodheṣu cintayañ śinipuṃgava / (42.1) Par.?
tvattaḥ suhṛttamaṃ kaṃcinnābhijānāmi sātyake // (42.2) Par.?
yo hi prītamanā nityaṃ yaśca nityam anuvrataḥ / (43.1) Par.?
sa kārye sāṃparāye tu niyojya iti me matiḥ // (43.2) Par.?
yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam / (44.1) Par.?
tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ // (44.2) Par.?
so 'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhum arhasi / (45.1) Par.?
abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi // (45.2) Par.?
sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge / (46.1) Par.?
kuru kṛcchre sahāyārtham arjunasya nararṣabha // (46.2) Par.?
tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ / (47.1) Par.?
loke vikhyāyase vīra karmabhiḥ satyavāg iti // (47.2) Par.?
yo hi śaineya mitrārthe yudhyamānastyajet tanum / (48.1) Par.?
pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat // (48.2) Par.?
śrutāśca bahavo 'smābhī rājāno ye divaṃ gatāḥ / (49.1) Par.?
dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi // (49.2) Par.?
evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ / (50.1) Par.?
pṛthivīdānatulyaṃ syād adhikaṃ vā phalaṃ vibho // (50.2) Par.?
eka eva sadā kṛṣṇo mitrāṇām abhayaṃkaraḥ / (51.1) Par.?
raṇe saṃtyajati prāṇān dvitīyastvaṃ ca sātyake // (51.2) Par.?
vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ / (52.1) Par.?
śūra eva sahāyaḥ syānnetaraḥ prākṛto janaḥ // (52.2) Par.?
īdṛśe tu parāmarde vartamānasya mādhava / (53.1) Par.?
tvad anyo hi raṇe goptā vijayasya na vidyate // (53.2) Par.?
ślāghann eva hi karmāṇi śataśastava pāṇḍavaḥ / (54.1) Par.?
mama saṃjanayan harṣaṃ punaḥ punar akīrtayat // (54.2) Par.?
laghvastraścitrayodhī ca tathā laghuparākramaḥ / (55.1) Par.?
prājñaḥ sarvāstravicchūro muhyate na ca saṃyuge // (55.2) Par.?
mahāskandho mahorasko mahābāhur mahādhanuḥ / (56.1) Par.?
mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ // (56.2) Par.?
śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaśca me / (57.1) Par.?
yuyudhānaḥ sahāyo me pramathiṣyati kauravān // (57.2) Par.?
asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ / (58.1) Par.?
rāmo vāpyaniruddho vā pradyumno vā mahārathaḥ // (58.2) Par.?
gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ / (59.1) Par.?
sahāyārthaṃ mahārāja saṃgrāmottamamūrdhani // (59.2) Par.?
tathāpyahaṃ naravyāghraṃ śaineyaṃ satyavikramam / (60.1) Par.?
sāhāyye viniyokṣyāmi nāsti me 'nyo hi tatsamaḥ // (60.2) Par.?
iti dvaitavane tāta mām uvāca dhanaṃjayaḥ / (61.1) Par.?
parokṣaṃ tvadguṇāṃstathyān kathayann āryasaṃsadi // (61.2) Par.?
tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi / (62.1) Par.?
dhanaṃjayasya vārṣṇeya mama bhīmasya cobhayoḥ // (62.2) Par.?
yaccāpi tīrthāni carann agacchaṃ dvārakāṃ prati / (63.1) Par.?
tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān // (63.2) Par.?
na tat sauhṛdam anyeṣu mayā śaineya lakṣitam / (64.1) Par.?
yathā tvam asmān bhajase vartamānān upaplave // (64.2) Par.?
so 'bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca / (65.1) Par.?
sauhṛdasya ca vīryasya kulīnatvasya mādhava // (65.2) Par.?
satyasya ca mahābāho anukampārtham eva ca / (66.1) Par.?
anurūpaṃ maheṣvāsa karma tvaṃ kartum arhasi // (66.2) Par.?
soyodhano hi sahasā gato droṇena daṃśitaḥ / (67.1) Par.?
pūrvam eva tu yātāste kauravāṇāṃ mahārathāḥ // (67.2) Par.?
sumahānninadaścaiva śrūyate vijayaṃ prati / (68.1) Par.?
sa śaineya javenātra gantum arhasi mādhava // (68.2) Par.?
bhīmaseno vayaṃ caiva saṃyattāḥ sahasainikāḥ / (69.1) Par.?
droṇam āvārayiṣyāmo yadi tvāṃ prati yāsyati // (69.2) Par.?
paśya śaineya sainyāni dravamāṇāni saṃyuge / (70.1) Par.?
mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm // (70.2) Par.?
mahāmārutavegena samudram iva parvasu / (71.1) Par.?
dhārtarāṣṭrabalaṃ tāta vikṣiptaṃ savyasācinā // (71.2) Par.?
rathair viparidhāvadbhir manuṣyaiśca hayaiśca ha / (72.1) Par.?
sainyaṃ rajaḥsamuddhūtam etat samparivartate // (72.2) Par.?
saṃvṛtaḥ sindhusauvīrair nakharaprāsayodhibhiḥ / (73.1) Par.?
atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā // (73.2) Par.?
naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ / (74.1) Par.?
ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ // (74.2) Par.?
śaraśaktidhvajavanaṃ hayanāgasamākulam / (75.1) Par.?
paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam // (75.2) Par.?
śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃśca puṣkalān / (76.1) Par.?
siṃhanādaravāṃścaiva rathanemisvanāṃstathā // (76.2) Par.?
nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ / (77.1) Par.?
sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm // (77.2) Par.?
purastāt saindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ / (78.1) Par.?
bahutvāddhi naravyāghra devendram api pīḍayet // (78.2) Par.?
aparyante bale magno jahyād api ca jīvitam / (79.1) Par.?
tasmiṃśca nihate yuddhe kathaṃ jīveta mādṛśaḥ / (79.2) Par.?
sarvathāham anuprāptaḥ sukṛcchraṃ bata jīvitam // (79.3) Par.?
śyāmo yuvā guḍākeśo darśanīyaśca pāṇḍavaḥ / (80.1) Par.?
laghvastraścitrayodhī ca praviṣṭastāta bhāratīm // (80.2) Par.?
sūryodaye mahābāhur divasaścātivartate / (81.1) Par.?
tanna jānāmi vārṣṇeya yadi jīvati vā na vā / (81.2) Par.?
kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat // (81.3) Par.?
eka eva ca bībhatsuḥ praviṣṭastāta bhāratīm / (82.1) Par.?
aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe // (82.2) Par.?
na ca me vartate buddhir adya yuddhe kathaṃcana / (83.1) Par.?
droṇo 'pi rabhaso yuddhe mama pīḍayate balam / (83.2) Par.?
pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ // (83.3) Par.?
yugapacca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ / (84.1) Par.?
mahārthaṃ laghusaṃyuktaṃ kartum arhasi mādhava // (84.2) Par.?
tasya me sarvakāryeṣu kāryam etanmataṃ sadā / (85.1) Par.?
arjunasya paritrāṇaṃ kartavyam iti saṃyuge // (85.2) Par.?
nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum / (86.1) Par.?
sa hi śakto raṇe tāta trīṃl lokān api saṃgatān // (86.2) Par.?
vijetuṃ puruṣavyāghra satyam etad bravīmi te / (87.1) Par.?
kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam // (87.2) Par.?
arjunastveva vārṣṇeya pīḍito bahubhir yudhi / (88.1) Par.?
prajahyāt samare prāṇāṃstasmād vindāmi kaśmalam // (88.2) Par.?
tasya tvaṃ padavīṃ gaccha gaccheyustvādṛśā yathā / (89.1) Par.?
tādṛśasyedṛśe kāle mādṛśenābhicoditaḥ // (89.2) Par.?
raṇe vṛṣṇipravīrāṇāṃ dvāvevātirathau smṛtau / (90.1) Par.?
pradyumnaśca mahābāhustvaṃ ca sātvata viśrutaḥ // (90.2) Par.?
astre nārāyaṇasamaḥ saṃkarṣaṇasamo bale / (91.1) Par.?
vīratāyāṃ naravyāghra dhanaṃjayasamo hyasi // (91.2) Par.?
bhīṣmadroṇāvatikramya sarvayuddhaviśāradam / (92.1) Par.?
tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate // (92.2) Par.?
nāsādhyaṃ vidyate loke sātyaker iti mādhava / (93.1) Par.?
tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala // (93.2) Par.?
saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ / (94.1) Par.?
nānyathā tāṃ mahābāho samprakartum ihārhasi // (94.2) Par.?
parityajya priyān prāṇān raṇe vicara vīravat / (95.1) Par.?
na hi śaineya dāśārhā raṇe rakṣanti jīvitam // (95.2) Par.?
ayuddham anavasthānaṃ saṃgrāme ca palāyanam / (96.1) Par.?
bhīrūṇām asatāṃ mārgo naiṣa dāśārhasevitaḥ // (96.2) Par.?
tavārjuno gurustāta dharmātmā śinipuṃgava / (97.1) Par.?
vāsudevo guruścāpi tava pārthasya dhīmataḥ // (97.2) Par.?
kāraṇadvayam etaddhi jānānastvāham abruvam / (98.1) Par.?
māvamaṃsthā vaco mahyaṃ gurustava guror hyaham // (98.2) Par.?
vāsudevamataṃ caitanmama caivārjunasya ca / (99.1) Par.?
satyam etanmayoktaṃ te yāhi yatra dhanaṃjayaḥ // (99.2) Par.?
etad vacanam ājñāya mama satyaparākrama / (100.1) Par.?
praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ // (100.2) Par.?
praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ / (101.1) Par.?
yathārham ātmanaḥ karma raṇe sātvata darśaya // (101.2) Par.?
Duration=0.82217407226562 secs.