Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7902
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca / (1.2) Par.?
kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam // (1.3) Par.?
dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ / (2.1) Par.?
sātyakir bharataśreṣṭha pratyuvāca yudhiṣṭhiram // (2.2) Par.?
śrutaṃ te gadato vākyaṃ sarvam etanmayācyuta / (3.1) Par.?
nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaskaram // (3.2) Par.?
evaṃvidhe tathā kāle mādṛśaṃ prekṣya saṃmatam / (4.1) Par.?
vaktum arhasi rājendra yathā pārthaṃ tathaiva mām // (4.2) Par.?
na me dhanaṃjayasyārthe prāṇā rakṣyāḥ kathaṃcana / (5.1) Par.?
tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave // (5.2) Par.?
lokatrayaṃ yodhayeyaṃ sadevāsuramānuṣam / (6.1) Par.?
tvatprayukto narendreha kim utaitat sudurbalam // (6.2) Par.?
suyodhanabalaṃ tvadya yodhayiṣye samantataḥ / (7.1) Par.?
vijeṣye ca raṇe rājan satyam etad bravīmi te // (7.2) Par.?
kuśalyahaṃ kuśalinaṃ samāsādya dhanaṃjayam / (8.1) Par.?
hate jayadrathe rājan punar eṣyāmi te 'ntikam // (8.2) Par.?
avaśyaṃ tu mayā sarvaṃ vijñāpyastvaṃ narādhipa / (9.1) Par.?
vāsudevasya yad vākyaṃ phalgunasya ca dhīmataḥ // (9.2) Par.?
dṛḍhaṃ tvabhiparīto 'ham arjunena punaḥ punaḥ / (10.1) Par.?
madhye sarvasya sainyasya vāsudevasya śṛṇvataḥ // (10.2) Par.?
adya mādhava rājānam apramatto 'nupālaya / (11.1) Par.?
āryāṃ yuddhe matiṃ kṛtvā yāvaddhanmi jayadratham // (11.2) Par.?
tvayi vāhaṃ mahābāho pradyumne vā mahārathe / (12.1) Par.?
nṛpaṃ nikṣipya gaccheyaṃ nirapekṣo jayadratham // (12.2) Par.?
jānīṣe hi raṇe droṇaṃ rabhasaṃ śreṣṭhasaṃmatam / (13.1) Par.?
pratijñā cāpi te nityaṃ śrutā droṇasya mādhava // (13.2) Par.?
grahaṇaṃ dharmarājasya bhāradvājo 'nugṛdhyati / (14.1) Par.?
śaktaścāpi raṇe droṇo nigṛhītuṃ yudhiṣṭhiram // (14.2) Par.?
evaṃ tvayi samādhāya dharmarājaṃ narottamam / (15.1) Par.?
aham adya gamiṣyāmi saindhavasya vadhāya hi // (15.2) Par.?
jayadratham ahaṃ hatvā dhruvam eṣyāmi mādhava / (16.1) Par.?
dharmarājaṃ yathā droṇo nigṛhṇīyād raṇe balāt // (16.2) Par.?
nigṛhīte naraśreṣṭhe bhāradvājena mādhava / (17.1) Par.?
saindhavasya vadho na syānmamāprītistathā bhavet // (17.2) Par.?
evaṃ gate naraśreṣṭha pāṇḍave satyavādini / (18.1) Par.?
asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavet punaḥ // (18.2) Par.?
so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati / (19.1) Par.?
yadi droṇo raṇe kruddho nigṛhṇīyād yudhiṣṭhiram // (19.2) Par.?
sa tvam adya mahābāho priyārthaṃ mama mādhava / (20.1) Par.?
jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave // (20.2) Par.?
sa bhavānmayi nikṣepo nikṣiptaḥ savyasācinā / (21.1) Par.?
bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho // (21.2) Par.?
tasyāpi ca mahābāho nityaṃ paśyati saṃyuge / (22.1) Par.?
nānyaṃ hi pratiyoddhāraṃ raukmiṇeyād ṛte prabho / (22.2) Par.?
māṃ vāpi manyate yuddhe bhāradvājasya dhīmataḥ // (22.3) Par.?
so 'haṃ saṃbhāvanāṃ caitām ācāryavacanaṃ ca tat / (23.1) Par.?
pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate // (23.2) Par.?
ācāryo laghuhastatvād abhedyakavacāvṛtaḥ / (24.1) Par.?
upalabhya raṇe krīḍed yathā śakuninā śiśuḥ // (24.2) Par.?
yadi kārṣṇir dhanuṣpāṇir iha syānmakaradhvajaḥ / (25.1) Par.?
tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ // (25.2) Par.?
kuru tvam ātmano guptiṃ kaste goptā gate mayi / (26.1) Par.?
yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam // (26.2) Par.?
mā ca te bhayam adyāstu rājann arjunasaṃbhavam / (27.1) Par.?
na sa jātu mahābāhur bhāram udyamya sīdati // (27.2) Par.?
ye ca sauvīrakā yodhāstathā saindhavapauravāḥ / (28.1) Par.?
udīcyā dākṣiṇātyāśca ye cānye 'pi mahārathāḥ // (28.2) Par.?
ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ / (29.1) Par.?
ete 'rjunasya kruddhasya kalāṃ nārhanti ṣoḍaśīm // (29.2) Par.?
udyuktā pṛthivī sarvā sasurāsuramānuṣā / (30.1) Par.?
sarākṣasagaṇā rājan sakiṃnaramahoragā // (30.2) Par.?
jaṅgamāḥ sthāvaraiḥ sārdhaṃ nālaṃ pārthasya saṃyuge / (31.1) Par.?
evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye // (31.2) Par.?
yatra vīrau maheṣvāsau kṛṣṇau satyaparākramau / (32.1) Par.?
na tatra karmaṇo vyāpat kathaṃcid api vidyate // (32.2) Par.?
daivaṃ kṛtāstratāṃ yogam amarṣam api cāhave / (33.1) Par.?
kṛtajñatāṃ dayāṃ caiva bhrātustvam anucintaya // (33.2) Par.?
mayi cāpyapayāte vai gacchamāne 'rjunaṃ prati / (34.1) Par.?
droṇe citrāstratāṃ saṃkhye rājaṃstvam anucintaya // (34.2) Par.?
ācāryo hi bhṛśaṃ rājannigrahe tava gṛdhyati / (35.1) Par.?
pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata // (35.2) Par.?
kuruṣvādyātmano guptiṃ kaste goptā gate mayi / (36.1) Par.?
yasyāhaṃ pratyayāt pārtha gaccheyaṃ phalgunaṃ prati // (36.2) Par.?
na hyahaṃ tvā mahārāja anikṣipya mahāhave / (37.1) Par.?
kvacid yāsyāmi kauravya satyam etad bravīmi te // (37.2) Par.?
etad vicārya bahuśo buddhyā buddhimatāṃ vara / (38.1) Par.?
dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām // (38.2) Par.?
yudhiṣṭhira uvāca / (39.1) Par.?
evam etanmahābāho yathā vadasi mādhava / (39.2) Par.?
na tu me śudhyate bhāvaḥ śvetāśvaṃ prati māriṣa // (39.3) Par.?
kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati / (40.1) Par.?
gaccha tvaṃ samanujñāto yatra yāto dhanaṃjayaḥ // (40.2) Par.?
ātmasaṃrakṣaṇaṃ saṃkhye gamanaṃ cārjunaṃ prati / (41.1) Par.?
vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye // (41.2) Par.?
sa tvam ātiṣṭha yānāya yatra yāto dhanaṃjayaḥ / (42.1) Par.?
mamāpi rakṣaṇaṃ bhīmaḥ kariṣyati mahābalaḥ // (42.2) Par.?
pārṣataśca sasodaryaḥ pārthivāśca mahābalāḥ / (43.1) Par.?
draupadeyāśca māṃ tāta rakṣiṣyanti na saṃśayaḥ // (43.2) Par.?
kekayā bhrātaraḥ pañca rākṣasaśca ghaṭotkacaḥ / (44.1) Par.?
virāṭo drupadaścaiva śikhaṇḍī ca mahārathaḥ // (44.2) Par.?
dhṛṣṭaketuśca balavān kuntibhojaśca māriṣa / (45.1) Par.?
nakulaḥ sahadevaśca pāñcālāḥ sṛñjayāstathā / (45.2) Par.?
ete samāhitāstāta rakṣiṣyanti na saṃśayaḥ // (45.3) Par.?
na droṇaḥ saha sainyena kṛtavarmā ca saṃyuge / (46.1) Par.?
samāsādayituṃ śakto na ca māṃ dharṣayiṣyati // (46.2) Par.?
dhṛṣṭadyumnaśca samare droṇaṃ kruddhaṃ paraṃtapaḥ / (47.1) Par.?
vārayiṣyati vikramya veleva makarālayam // (47.2) Par.?
yatra sthāsyati saṃgrāme pārṣataḥ paravīrahā / (48.1) Par.?
na droṇasainyaṃ balavat krāmet tatra kathaṃcana // (48.2) Par.?
eṣa droṇavināśāya samutpanno hutāśanāt / (49.1) Par.?
kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇaḥ // (49.2) Par.?
viśrabdho gaccha śaineya mā kārṣīr mayi saṃbhramam / (50.1) Par.?
dhṛṣṭadyumno raṇe kruddho droṇam āvārayiṣyati // (50.2) Par.?
Duration=0.34762501716614 secs.