Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7904
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ / (1.2) Par.?
pārthācca bhayam āśaṅkan parityāgānmahīpateḥ // (1.3) Par.?
apavādaṃ hyātmanaśca lokād rakṣan viśeṣataḥ / (2.1) Par.?
na māṃ bhīta iti brūyur āyāntaṃ phalgunaṃ prati // (2.2) Par.?
niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ / (3.1) Par.?
dharmarājam idaṃ vākyam abravīt puruṣarṣabha // (3.2) Par.?
kṛtāṃ cenmanyase rakṣāṃ svasti te 'stu viśāṃ pate / (4.1) Par.?
anuyāsyāmi bībhatsuṃ kariṣye vacanaṃ tava // (4.2) Par.?
na hi me pāṇḍavāt kaścit triṣu lokeṣu vidyate / (5.1) Par.?
yo vai priyataro rājan satyam etad bravīmi te // (5.2) Par.?
tasyāhaṃ padavīṃ yāsye saṃdeśāt tava mānada / (6.1) Par.?
tvatkṛte na ca me kiṃcid akartavyaṃ kathaṃcana // (6.2) Par.?
yathā hi me guror vākyaṃ viśiṣṭaṃ dvipadāṃ vara / (7.1) Par.?
tathā tavāpi vacanaṃ viśiṣṭataram eva me // (7.2) Par.?
priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau / (8.1) Par.?
tayoḥ priye sthitaṃ caiva viddhi māṃ rājapuṃgava // (8.2) Par.?
tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho / (9.1) Par.?
bhittvedaṃ durbhidaṃ sainyaṃ prayāsye narasattama // (9.2) Par.?
droṇānīkaṃ viśāmyeṣa kruddho jhaṣa ivārṇavam / (10.1) Par.?
tatra yāsyāmi yatrāsau rājan rājā jayadrathaḥ // (10.2) Par.?
yatra senāṃ samāśritya bhītastiṣṭhati pāṇḍavāt / (11.1) Par.?
gupto rathavaraśreṣṭhair drauṇikarṇakṛpādibhiḥ // (11.2) Par.?
itastriyojanaṃ manye tam adhvānaṃ viśāṃ pate / (12.1) Par.?
yatra tiṣṭhati pārtho 'sau jayadrathavadhodyataḥ // (12.2) Par.?
triyojanagatasyāpi tasya yāsyāmyahaṃ padam / (13.1) Par.?
ā saindhavavadhād rājan sudṛḍhenāntarātmanā // (13.2) Par.?
anādiṣṭastu guruṇā ko nu yudhyeta mānavaḥ / (14.1) Par.?
ādiṣṭastu tvayā rājan ko na yudhyeta mādṛśaḥ / (14.2) Par.?
abhijānāmi taṃ deśaṃ yatra yāsyāmyahaṃ prabho // (14.3) Par.?
huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram / (15.1) Par.?
iṣvastravarasaṃbādhaṃ kṣobhayiṣye balārṇavam // (15.2) Par.?
yad etat kuñjarānīkaṃ sāhasram anupaśyasi / (16.1) Par.?
kulam añjanakaṃ nāma yatraite vīryaśālinaḥ // (16.2) Par.?
āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ / (17.1) Par.?
nāgā meghanibhā rājan kṣaranta iva toyadāḥ // (17.2) Par.?
naite jātu nivarteran preṣitā hastisādibhiḥ / (18.1) Par.?
anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ // (18.2) Par.?
atha yān rathino rājan samantād anupaśyasi / (19.1) Par.?
ete rukmarathā nāma rājaputrā mahārathāḥ // (19.2) Par.?
ratheṣvastreṣu nipuṇā nāgeṣu ca viśāṃ pate / (20.1) Par.?
dhanurvede gatāḥ pāraṃ muṣṭiyuddhe ca kovidāḥ // (20.2) Par.?
gadāyuddhaviśeṣajñā niyuddhakuśalāstathā / (21.1) Par.?
khaḍgapraharaṇe yuktāḥ saṃpāte cāsicarmaṇoḥ // (21.2) Par.?
śūrāśca kṛtavidyāśca spardhante ca parasparam / (22.1) Par.?
nityaṃ ca samare rājan vijigīṣanti mānavān // (22.2) Par.?
karṇena vijitā rājan duḥśāsanam anuvratāḥ / (23.1) Par.?
etāṃstu vāsudevo 'pi rathodārān praśaṃsati // (23.2) Par.?
satataṃ priyakāmāśca karṇasyaite vaśe sthitāḥ / (24.1) Par.?
tasyaiva vacanād rājannivṛttāḥ śvetavāhanāt // (24.2) Par.?
te na kṣatā na ca śrāntā dṛḍhāvaraṇakārmukāḥ / (25.1) Par.?
madarthaṃ viṣṭhitā nūnaṃ dhārtarāṣṭrasya śāsanāt // (25.2) Par.?
etān pramathya saṃgrāme priyārthaṃ tava kaurava / (26.1) Par.?
prayāsyāmi tataḥ paścāt padavīṃ savyasācinaḥ // (26.2) Par.?
yāṃstvetān aparān rājannāgān saptaśatāni ca / (27.1) Par.?
prekṣase varmasaṃchannān kirātaiḥ samadhiṣṭhitān // (27.2) Par.?
kirātarājo yān prādād gṛhītaḥ savyasācinā / (28.1) Par.?
svalaṃkṛtāṃstathā preṣyān icchañ jīvitam ātmanaḥ // (28.2) Par.?
āsann ete purā rājaṃstava karmakarā dṛḍham / (29.1) Par.?
tvām evādya yuyutsante paśya kālasya paryayam // (29.2) Par.?
teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ / (30.1) Par.?
hastiśikṣāvidaścaiva sarve caivāgniyonayaḥ // (30.2) Par.?
ete vinirjitāḥ sarve saṃgrāme savyasācinā / (31.1) Par.?
madartham adya saṃyattā duryodhanavaśānugāḥ // (31.2) Par.?
etān bhittvā śarai rājan kirātān yuddhadurmadān / (32.1) Par.?
saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam // (32.2) Par.?
ye tvete sumahānāgā añjanasya kulodbhavāḥ / (33.1) Par.?
karkaśāśca vinītāśca prabhinnakaraṭāmukhāḥ // (33.2) Par.?
jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ / (34.1) Par.?
labdhalakṣyā raṇe rājann airāvaṇasamā yudhi // (34.2) Par.?
uttarāt parvatād ete tīkṣṇair dasyubhir āsthitāḥ / (35.1) Par.?
karkaśaiḥ pravarair yodhaiḥ kārṣṇāyasatanucchadaiḥ // (35.2) Par.?
santi goyonayaścātra santi vānarayonayaḥ / (36.1) Par.?
anekayonayaścānye tathā mānuṣayonayaḥ // (36.2) Par.?
anīkam asatām etad dhūmavarṇam udīryate / (37.1) Par.?
mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām // (37.2) Par.?
etad duryodhano labdhvā samagraṃ nāgamaṇḍalam / (38.1) Par.?
kṛpaṃ ca saumadattiṃ ca droṇaṃ ca rathināṃ varam // (38.2) Par.?
sindhurājaṃ tathā karṇam avamanyata pāṇḍavān / (39.1) Par.?
kṛtārtham atha cātmānaṃ manyate kālacoditaḥ // (39.2) Par.?
te ca sarve 'nusaṃprāptā mama nārācagocaram / (40.1) Par.?
na vimokṣyanti kaunteya yadyapi syur manojavāḥ // (40.2) Par.?
tena saṃbhāvitā nityaṃ paravīryopajīvinā / (41.1) Par.?
vināśam upayāsyanti maccharaughanipīḍitāḥ // (41.2) Par.?
ye tvete rathino rājan dṛśyante kāñcanadhvajāḥ / (42.1) Par.?
ete durvāraṇā nāma kāmbojā yadi te śrutāḥ // (42.2) Par.?
śūrāśca kṛtavidyāśca dhanurvede ca niṣṭhitāḥ / (43.1) Par.?
saṃhatāśca bhṛśaṃ hyete anyonyasya hitaiṣiṇaḥ // (43.2) Par.?
akṣauhiṇyaśca saṃrabdhā dhārtarāṣṭrasya bhārata / (44.1) Par.?
yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ // (44.2) Par.?
apramattā mahārāja mām eva pratyupasthitāḥ / (45.1) Par.?
tāṃstvahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ // (45.2) Par.?
tasmāt sarvān upāsaṅgān sarvopakaraṇāni ca / (46.1) Par.?
rathe kurvantu me rājan yathāvad rathakalpakāḥ // (46.2) Par.?
asmiṃstu khalu saṃgrāme grāhyaṃ vividham āyudham / (47.1) Par.?
yathopadiṣṭam ācāryaiḥ kāryaḥ pañcaguṇo rathaḥ // (47.2) Par.?
kāmbojair hi sameṣyāmi kruddhair āśīviṣopamaiḥ / (48.1) Par.?
nānāśastrasamāvāpair vividhāyudhayodhibhiḥ // (48.2) Par.?
kirātaiśca sameṣyāmi viṣakalpaiḥ prahāribhiḥ / (49.1) Par.?
lālitaiḥ satataṃ rājñā duryodhanahitaiṣibhiḥ // (49.2) Par.?
śakaiścāpi sameṣyāmi śakratulyaparākramaiḥ / (50.1) Par.?
agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ // (50.2) Par.?
tathānyair vividhair yodhaiḥ kālakalpair durāsadaiḥ / (51.1) Par.?
sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ // (51.2) Par.?
tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ / (52.1) Par.?
upāvṛttāśca pītāśca punar yujyantu me rathe // (52.2) Par.?
tasya sarvān upāsaṅgān sarvopakaraṇāni ca / (53.1) Par.?
rathe prāsthāpayad rājā śastrāṇi vividhāni ca // (53.2) Par.?
tatastān sarvato muktvā sadaśvāṃścaturo janāḥ / (54.1) Par.?
rasavat pāyayāmāsuḥ pānaṃ madasamīriṇam // (54.2) Par.?
pītopavṛttān snātāṃśca jagdhānnān samalaṃkṛtān / (55.1) Par.?
vinītaśalyāṃsturagāṃścaturo hemamālinaḥ // (55.2) Par.?
tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ / (56.1) Par.?
saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe // (56.2) Par.?
mahādhvajena siṃhena hemakesaramālinā / (57.1) Par.?
saṃvṛte ketanair hemair maṇividrumacitritaiḥ / (57.2) Par.?
pāṇḍurābhraprakāśābhiḥ patākābhir alaṃkṛte // (57.3) Par.?
hemadaṇḍocchritacchatre bahuśastraparicchade / (58.1) Par.?
yojayāmāsa vidhivaddhemabhāṇḍavibhūṣitān // (58.2) Par.?
dārukasyānujo bhrātā sūtastasya priyaḥ sakhā / (59.1) Par.?
nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ // (59.2) Par.?
tataḥ snātaḥ śucir bhūtvā kṛtakautukamaṅgalaḥ / (60.1) Par.?
snātakānāṃ sahasrasya svarṇaniṣkān adāpayat / (60.2) Par.?
āśīrvādaiḥ pariṣvaktaḥ sātyakiḥ śrīmatāṃ varaḥ // (60.3) Par.?
tataḥ sa madhuparkārhaḥ pītvā kailāvataṃ madhu / (61.1) Par.?
lohitākṣo babhau tatra madavihvalalocanaḥ // (61.2) Par.?
ālabhya vīrakāṃsyaṃ ca harṣeṇa mahatānvitaḥ / (62.1) Par.?
dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ / (62.2) Par.?
utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ // (62.3) Par.?
kṛtasvastyayano vipraiḥ kavacī samalaṃkṛtaḥ / (63.1) Par.?
lājair gandhaistathā mālyaiḥ kanyābhiścābhinanditaḥ // (63.2) Par.?
yudhiṣṭhirasya caraṇāvabhivādya kṛtāñjaliḥ / (64.1) Par.?
tena mūrdhanyupāghrāta āruroha mahāratham // (64.2) Par.?
tataste vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ / (65.1) Par.?
ajayyā jaitram ūhustaṃ vikurvantaḥ sma saindhavāḥ // (65.2) Par.?
atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt / (66.1) Par.?
tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te // (66.2) Par.?
ahaṃ bhittvā pravekṣyāmi kālapakvam idaṃ balam / (67.1) Par.?
āyatyāṃ ca tadātve ca śreyo rājño 'bhirakṣaṇam // (67.2) Par.?
jānīṣe mama vīryaṃ tvaṃ tava cāham ariṃdama / (68.1) Par.?
tasmād bhīma nivartasva mama ced icchasi priyam // (68.2) Par.?
tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye / (69.1) Par.?
ahaṃ rājñaḥ kariṣyāmi rakṣāṃ puruṣasattama // (69.2) Par.?
evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ / (70.1) Par.?
gaccha gaccha drutaṃ pārtha dhruvo 'dya vijayo mama // (70.2) Par.?
yanme snigdho 'nuraktaśca tvam adya vaśagaḥ sthitaḥ / (71.1) Par.?
nimittāni ca dhanyāni yathā bhīma vadanti me // (71.2) Par.?
nihate saindhave pāpe pāṇḍavena mahātmanā / (72.1) Par.?
pariṣvajiṣye rājānaṃ dharmātmānaṃ na saṃśayaḥ // (72.2) Par.?
etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ / (73.1) Par.?
sampraikṣat tāvakaṃ sainyaṃ vyāghro mṛgagaṇān iva // (73.2) Par.?
taṃ dṛṣṭvā pravivikṣantaṃ sainyaṃ tava janādhipa / (74.1) Par.?
bhūya evābhavanmūḍhaṃ subhṛśaṃ cāpyakampata // (74.2) Par.?
tataḥ prayātaḥ sahasā sainyaṃ tava sa sātyakiḥ / (75.1) Par.?
didṛkṣur arjunaṃ rājan dharmarājasya śāsanāt // (75.2) Par.?
Duration=0.44705295562744 secs.