Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1998
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yānyauṣadhāni militāni paraspareṇa saṃjñāntarair vyavahṛtāni ca yogakṛdbhiḥ / (1.1) Par.?
teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ // (1.2) Par.?
pippalī maricaṃ śuṇṭhī trayametadvimiśritam / (2.1) Par.?
trikaṭu tryūṣaṇaṃ tryūṣaṃ kaṭutrayakaṭutrikam // (2.2) Par.?
harītakī cāmalakaṃ vibhītakamiti trayam / (3.1) Par.?
triphalā triphalī caiva phalatrayaphalatrike // (3.2) Par.?
drākṣākāśmaryakharjūrīphalāni militāni tu / (4.1) Par.?
madhuratriphalā jñeyā madhurādiphalatrayam // (4.2) Par.?
jātīphalaṃ pūgaphalaṃ lavaṃgakalikāphalam / (5.1) Par.?
sugandhitriphalā proktā surabhitriphalā ca sā // (5.2) Par.?
candanaṃ kuṅkumaṃ vāri trayametad varārdhakam / (6.1) Par.?
tribhāgakuṅkumopetaṃ taduktaṃ cādyapuṣpakam // (6.2) Par.?
lavaṇatraya
saindhavaṃ ca viḍaṃ caiva rucakaṃ ceti miśritam / (7.1) Par.?
lavaṇatrayam ākhyātaṃ tacca trilavaṇaṃ tathā // (7.2) Par.?
kṣāratraya
sarjikṣāraṃ yavakṣāraṃ ṭaṅkakṣārameva ca / (8.1) Par.?
kṣāratrayaṃ samākhyātaṃ trikṣāraṃ ca prakīrtitam // (8.2) Par.?
harītakī nāgaraṃ ca guḍaśceti trayaṃ samam / (9.1) Par.?
samatritayamityuktaṃ trisamaṃ ca samatrayam // (9.2) Par.?
sitāmākṣikasarpīṃṣi militāni yadā tadā / (10.1) Par.?
madhuratrayamākhyātaṃ trimadhu syānmadhutrayam // (10.2) Par.?
guḍotpannā himotpannā madhujāteti miśritam / (11.1) Par.?
triśarkarā ca trisitā sitātrayasitātrike // (11.2) Par.?
añjanatritaya
kālāñjanasamāyukte puṣpāñjanarasāñjane / (12.1) Par.?
añjanatritayaṃ prāhustryañjanaṃ cāñjanatrayam // (12.2) Par.?
vātaḥ pittaṃ kaphaśceti trayamekatra saṃyutam / (13.1) Par.?
doṣatrayaṃ tridoṣaṃ syāddoṣatritayamityapi // (13.2) Par.?
vātapittakaphā yatra samatāṃ yānti nityaśaḥ / (14.1) Par.?
tridoṣasamam ityetat samadoṣatrayaṃ tathā // (14.2) Par.?
bṛhatī cāgnidamanī duḥsparśā ceti tu trayam / (15.1) Par.?
kaṇṭakārītrayaṃ proktaṃ trikaṇṭaṃ kaṇṭakatrayam // (15.2) Par.?
nāgarātiviṣā mustā trayametattrikārṣikam // (16) Par.?
guḍūcyā militaṃ tacca cāturbhadrakamucyate // (17) Par.?
tvagelāpattrakais tulyais trisugandhi trijātakam / (18.1) Par.?
nāgakeśarasaṃyuktaṃ cāturjātakam ucyate // (18.2) Par.?
elātvakpattrakais tulyair maricena samanvitaiḥ / (19.1) Par.?
kaṭupūrvam idaṃ cānyaccāturjātakamucyate // (19.2) Par.?
śrīkhaṇḍāgurukarpūrakāśmīrais tu samāṃśakaiḥ / (20.1) Par.?
mṛgāṅkamukuṭārho 'yaṃ militair devakardarmaḥ // (20.2) Par.?
karpūrāgurukastūrīkakkolair yakṣadhūpakaḥ / (21.1) Par.?
ekīkṛtamidaṃ sarvaṃ yakṣakardama iṣyate // (21.2) Par.?
kuṅkumāgurukuraṅganābhikācandracandanasamāṃśasambhṛtam / (22.1) Par.?
tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate // (22.2) Par.?
karpūrakakkolalavaṃgapuṣpaguvākajātīphalapañcakena / (23.1) Par.?
samāṃśabhāgena ca yojitena manoharaṃ pañcasugandhikaṃ syāt // (23.2) Par.?
pippalīpippalīmūlacavyacitrakanāgaraiḥ / (24.1) Par.?
sarvairekatra militaiḥ pañcakolakamucyate // (24.2) Par.?
nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ / (25.1) Par.?
sarvairekatra militaiḥ pañcavetasamucyate // (25.2) Par.?
śāliparṇī pṛśniparṇī bṛhatī kaṇṭakārikā / (26.1) Par.?
tathā gokṣurakaśceti laghvidaṃ pañcamūlakam // (26.2) Par.?
bilvo'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalā tathā / (27.1) Par.?
sarvaistu militairetaiḥ syānmahāpañcamūlakam // (27.2) Par.?
pañcamūlakayor etaddvayaṃ ca militaṃ yadā / (28.1) Par.?
tadā bhiṣagbhirākhyātaṃ guṇāḍhyaṃ daśamūlakam // (28.2) Par.?
balāpunarnavairaṇḍasūpyaparṇīdvayena ca / (29.1) Par.?
ekatra yojitenaitanmadhyamaṃ pañcamūlakam // (29.2) Par.?
pañcāmṛta (1)
guḍūcī gokṣuraścaiva mūṣalī muṇḍikā tathā / (30.1) Par.?
śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ // (30.2) Par.?
pañcāmṛta (2)
gavyamājyaṃ dadhi kṣīraṃ mākṣikaṃ śarkarānvitam / (31.1) Par.?
ekatra militaṃ jñeyaṃ divyaṃ pañcāmṛtaṃ param // (31.2) Par.?
pañcagavya
gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca / (32.1) Par.?
yuktametadyathāyogaṃ pañcagavyamudāhṛtam // (32.2) Par.?
nimbasya pattratvakpuṣpaphalamūlair vimiśritaiḥ / (33.1) Par.?
pañcanimbaṃ samākhyātaṃ tat tiktaṃ nimbapañcakam // (33.2) Par.?
koladāḍimavṛkṣāmlaṃ cullakī sāmlavetasā / (34.1) Par.?
phalaṃ pañcāmlamuddiṣṭamamlapañcaphalaṃ smṛtam // (34.2) Par.?
jambīranāraṅgasahāmlavetasaiḥ satintiḍīkaiś ca sabījapūrakaiḥ / (35.1) Par.?
samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam // (35.2) Par.?
cāṅgerī likucāmlavetasayutaṃ jambīrakaṃ pūrakaṃ nāraṅgaṃ phalaṣāḍavastviti tu piṇḍāmlaṃ ca bījāmlakam / (36.1) Par.?
ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam // (36.2) Par.?
tailakandaḥ sudhākandaḥ kroḍakando rudantikā / (37.1) Par.?
sarpanetrayutāḥ pañca siddhauṣadhikasaṃjñakāḥ // (37.2) Par.?
śairīṣaṃ kusumaṃ mūlaṃ phalaṃ pattraṃ tvagityayam / (38.1) Par.?
kīṭāriḥ kathito yogaḥ pañcaśairīṣakābhidhaḥ // (38.2) Par.?
pañcāṅga
tvakpattrakusumaṃ mūlaṃ phalamekasya śākhinaḥ / (39.1) Par.?
ekatra militaṃ taccet pañcāṅgamiti saṃjñitam // (39.2) Par.?
vidārigandhā bṛhatī pṛśniparṇī nidigdhikā / (40.1) Par.?
śvadaṃṣṭrā ceti samprokto yogaḥ pañcagaṇābhidhaḥ // (40.2) Par.?
atyamlaparṇīkāṇḍīramālākandadviśūraṇaiḥ / (41.1) Par.?
prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ // (41.2) Par.?
śṛṅgikaḥ kālakūṭaśca mustako vatsanābhakaḥ / (42.1) Par.?
saktukaśceti yogo'yaṃ mahāpañcaviṣābhidhaḥ // (42.2) Par.?
upaviṣa
snuhyarkakaravīrāṇi lāṅgalī viṣamuṣṭikā / (43.1) Par.?
etānyupaviṣāṇyāhuḥ pañca pāṇḍityaśālinaḥ // (43.2) Par.?
gavām ajānāṃ meṣīṇāṃ mahiṣīṇāṃ ca miśritam / (44.1) Par.?
mūtreṇa gardabhīnāṃ yattanmūtraṃ mūtrapañcakam // (44.2) Par.?
suvarṇaṃ rajataṃ tāmraṃ trayametattrilohakam // (45) Par.?
vaṅganāgasamāyuktaṃ tatprāhuḥ pañcalohakam // (46) Par.?
suvarṇaṃ rajataṃ tāmraṃ trapu kṛṣṇāyasaṃ samam / (47.1) Par.?
grahāṅgamiti boddhavyaṃ dvitīyaṃ pañcalohakam // (47.2) Par.?
pañcakṣāra
yavamuṣkakasarjānāṃ palāśatilayostathā / (48.1) Par.?
kṣāraistu pañcabhiḥ proktaḥ pañcakṣārābhidho gaṇaḥ // (48.2) Par.?
kācasaindhavasāmudraviḍasauvarcalaiḥ samaiḥ // (49) Par.?
syātpañcalavaṇaṃ tacca mṛtsnopetaṃ ṣaḍāhvayam // (50) Par.?
ṣaṭkṣārāḥ
dhavāpāmārgakuṭajalāṅgalītilamuṣkajaiḥ / (51.1) Par.?
kṣārairetaistu militaiḥ kṣāraṣaṭkamudāhṛtam // (51.2) Par.?
saptadhātavaḥ
rasāsṛṅmāṃsamedo'sthimajjāśukrasamāhvayaiḥ / (52.1) Par.?
śarīrasthairyadair etaiḥ saptadhātumayo gaṇaḥ // (52.2) Par.?
mahārasāḥ
daradaḥ pāradaṃ sasyo vaikrāntaṃ kāntamabhrakam / (53.1) Par.?
mākṣikaṃ vimalaṃ ceti syur ete'ṣṭau mahārasāḥ // (53.2) Par.?
uparasāḥ
khecarāñjanakaṅguṣṭhagandhālagairikakṣitīḥ / (54.1) Par.?
śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ // (54.2) Par.?
sāmānyarasāḥ
kampillagaurīcapalākapardasaśailasindūrakavahnijārān / (55.1) Par.?
pāṣāṇino vodaraśṛṅgayuktānityaṣṭa sāmānyarasāni cāhuḥ // (55.2) Par.?
aṣṭaloha
pañcalohasamāyuktaiḥ kāntamuṇḍakatīkṣṇakaiḥ / (56.1) Par.?
kalpitaḥ kathito dhīrair aṣṭalohābhidho gaṇaḥ // (56.2) Par.?
śigrumūlakapalāśacukrikācitrakārdrakasanimbasambhavaiḥ / (57.1) Par.?
ikṣuśaikharikamocakodbhavaiḥ kṣārapūrvadaśakaṃ prakīrtitam // (57.2) Par.?
mūtrāṇi hastimahiṣoṣṭragavājakānāṃ meṣāśvarāsabhakamānuṣamānuṣīṇām / (58.1) Par.?
yatnena yatra militāni daśeti tāni śāstreṣu mūtradaśakāhvayabhāñji bhānti // (58.2) Par.?
syājjīvakarṣabhakayugyayugadvimedākākolikādvayayutadvikasūpyaparṇyā / (59.1) Par.?
jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ // (59.2) Par.?
jīvakarṣabhakau mede kākolyāvṛddhivṛddhike / (60.1) Par.?
ekatra militairetairaṣṭavargaḥ prakīrtitaḥ // (60.2) Par.?
kuṣṭhamāṃsīharidrābhir vacāśaileyacandanaiḥ / (61.1) Par.?
murākarcūramustābhiḥ sarvauṣadham udāhṛtam // (61.2) Par.?
ajājī maricaṃ śuṇṭhī granthi dhānyaṃ niśāhvayam / (62.1) Par.?
pippalī maricaṃ ceti veśavāragaṇo mataḥ // (62.2) Par.?
sarvauṣadhisamāyuktāḥ śuṣkāścāmalakatvacaḥ / (63.1) Par.?
yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ // (63.2) Par.?
drākṣādāḍimakharjūrakadalīśarkarānvitam / (64.1) Par.?
lājācūrṇaṃ samadhvājyaṃ saṃtarpaṇam udāhṛtam // (64.2) Par.?
saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ / (65.1) Par.?
nātyaccho nātisāndraśca manthaḥ ityabhidhīyate // (65.2) Par.?
raktavarga
dāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam / (66.1) Par.?
kusumbhapuṣpaṃ mañjiṣṭhā ityetai raktavargakaḥ // (66.2) Par.?
śuklavarga
khaṭinīśvetasaṃyuktāḥ śaṅkhaśuktivarāṭikāḥ / (67.1) Par.?
bhṛṣṭāśmaśarkarā ceti śuklavarga udāhṛtaḥ // (67.2) Par.?
bhārgīśaṭīpuṣkaravatsabījadurālabhāśṛṅgipaṭolatiktāḥ / (68.1) Par.?
kirātaviśvendrakaṇendrabījadhānyāni tiktaṃ suradārukaṃ ca // (68.2) Par.?
aṣṭādaśāṅgābhidha eṣa yogaḥ samāgame syāddaśamūlakena / (69.1) Par.?
dvidhā ca bhārgyādika eka eṣa jñeyo dvitīyastu kirātakādiḥ // (69.2) Par.?
dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam / (70.1) Par.?
madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ // (70.2) Par.?
itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā / (71.1) Par.?
vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ // (71.2) Par.?
śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā / (72.1) Par.?
tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ // (72.2) Par.?
Duration=0.33945083618164 secs.