Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7905
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
prayāte tava sainyaṃ tu yuyudhāne yuyutsayā / (1.2) Par.?
dharmarājo mahārāja svenānīkena saṃvṛtaḥ / (1.3) Par.?
prāyād droṇarathaprepsur yuyudhānasya pṛṣṭhataḥ // (1.4) Par.?
tataḥ pāñcālarājasya putraḥ samaradurmadaḥ / (2.1) Par.?
prākrośat pāṇḍavānīke vasudānaśca pārthivaḥ // (2.2) Par.?
āgacchata praharata drutaṃ viparidhāvata / (3.1) Par.?
yathā sukhena gaccheta sātyakir yuddhadurmadaḥ // (3.2) Par.?
mahārathā hi bahavo yatiṣyantyasya nirjaye / (4.1) Par.?
iti bruvanto vegena samāpetur balaṃ tava // (4.2) Par.?
vayaṃ pratijigīṣantastatra tān samabhidrutāḥ / (5.1) Par.?
tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati // (5.2) Par.?
prakampyamānā mahatī tava putrasya vāhinī / (6.1) Par.?
sātvatena mahārāja śatadhābhivyadīryata // (6.2) Par.?
tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ / (7.1) Par.?
sapta vīrānmaheṣvāsān agrānīke vyapothayat // (7.2) Par.?
te bhītā mṛdyamānāśca pramṛṣṭā dīrghabāhunā / (8.1) Par.?
āyodhanaṃ jahur vīrā dṛṣṭvā tam atimānuṣam // (8.2) Par.?
rathair vimathitākṣaiśca bhagnanīḍaiśca māriṣa / (9.1) Par.?
cakrair vimathitaiśchinnair dhvajaiśca vinipātitaiḥ // (9.2) Par.?
anukarṣaiḥ patākābhiḥ śirastrāṇaiḥ sakāñcanaiḥ / (10.1) Par.?
bāhubhiścandanādigdhaiḥ sāṅgadaiśca viśāṃ pate // (10.2) Par.?
hastihastopamaiścāpi bhujagābhogasaṃnibhaiḥ / (11.1) Par.?
ūrubhiḥ pṛthivī channā manujānāṃ narottama // (11.2) Par.?
śaśāṅkasaṃnikāśaiśca vadanaiścārukuṇḍalaiḥ / (12.1) Par.?
patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī // (12.2) Par.?
gajaiśca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ / (13.1) Par.?
rarājātibhṛśaṃ bhūmir vikīrṇair iva parvataiḥ // (13.2) Par.?
tapanīyamayair yoktrair muktājālavibhūṣitaiḥ / (14.1) Par.?
uraśchadair vicitraiśca vyaśobhanta turaṃgamāḥ / (14.2) Par.?
gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā // (14.3) Par.?
nānāvidhāni sainyāni tava hatvā tu sātvataḥ / (15.1) Par.?
praviṣṭastāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam // (15.2) Par.?
tatastenaiva mārgeṇa yena yāto dhanaṃjayaḥ / (16.1) Par.?
iyeṣa sātyakir gantuṃ tato droṇena vāritaḥ // (16.2) Par.?
bharadvājaṃ samāsādya yuyudhānastu māriṣa / (17.1) Par.?
nābhyavartata saṃkruddho velām iva jalāśayaḥ // (17.2) Par.?
nivārya tu raṇe droṇo yuyudhānaṃ mahāratham / (18.1) Par.?
vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ // (18.2) Par.?
sātyakistu raṇe droṇaṃ rājan vivyādha saptabhiḥ / (19.1) Par.?
hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ // (19.2) Par.?
taṃ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat / (20.1) Par.?
sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ // (20.2) Par.?
siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ / (21.1) Par.?
daśabhiḥ sāyakaiścānyaiḥ ṣaḍbhir aṣṭābhir eva ca // (21.2) Par.?
yuyudhānaḥ punar droṇaṃ vivyādha daśabhiḥ śaraiḥ / (22.1) Par.?
ekena sārathiṃ cāsya caturbhiścaturo hayān / (22.2) Par.?
dhvajam ekena bāṇena vivyādha yudhi māriṣa // (22.3) Par.?
taṃ droṇaḥ sāśvayantāraṃ sarathadhvajam āśugaiḥ / (23.1) Par.?
tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajaiḥ // (23.2) Par.?
tathaiva yuyudhāno 'pi droṇaṃ bahubhir āśugaiḥ / (24.1) Par.?
prācchādayad asaṃbhrāntastato droṇa uvāca ha // (24.2) Par.?
tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā / (25.1) Par.?
yudhyamānaṃ hi māṃ hitvā pradakṣiṇam avartata // (25.2) Par.?
tvaṃ hi me yudhyato nādya jīvanmokṣyasi mādhava / (26.1) Par.?
yadi māṃ tvaṃ raṇe hitvā na yāsyācāryavad drutam // (26.2) Par.?
sātyakir uvāca / (27.1) Par.?
dhanaṃjayasya padavīṃ dharmarājasya śāsanāt / (27.2) Par.?
gacchāmi svasti te brahmanna me kālātyayo bhavet // (27.3) Par.?
saṃjaya uvāca / (28.1) Par.?
etāvad uktvā śaineya ācāryaṃ parivarjayan / (28.2) Par.?
prayātaḥ sahasā rājan sārathiṃ cedam abravīt // (28.3) Par.?
droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe / (29.1) Par.?
yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param // (29.2) Par.?
etad ālokyate sainyam āvantyānāṃ mahāprabham / (30.1) Par.?
asyānantaratastvetad dākṣiṇātyaṃ mahābalam // (30.2) Par.?
tadanantaram etacca bāhlikānāṃ balaṃ mahat / (31.1) Par.?
bāhlikābhyāśato yuktaṃ karṇasyāpi mahad balam // (31.2) Par.?
anyonyena hi sainyāni bhinnānyetāni sārathe / (32.1) Par.?
anyonyaṃ samupāśritya na tyakṣyanti raṇājiram // (32.2) Par.?
etad antaram āsādya codayāśvān prahṛṣṭavat / (33.1) Par.?
madhyamaṃ javam āsthāya vaha mām atra sārathe // (33.2) Par.?
bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ / (34.1) Par.?
dākṣiṇātyāśca bahavaḥ sūtaputrapurogamāḥ // (34.2) Par.?
hastyaśvarathasaṃbādhaṃ yaccānīkaṃ vilokyate / (35.1) Par.?
nānādeśasamutthaiśca padātibhir adhiṣṭhitam // (35.2) Par.?
etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan / (36.1) Par.?
sa vyatīyāya yatrograṃ karṇasya sumahad balam // (36.2) Par.?
taṃ droṇo 'nuyayau kruddho vikiran viśikhān bahūn / (37.1) Par.?
yuyudhānaṃ mahābāhuṃ gacchantam anivartinam // (37.2) Par.?
karṇasya sainyaṃ sumahad abhihatya śitaiḥ śaraiḥ / (38.1) Par.?
prāviśad bhāratīṃ senām aparyantāṃ sa sātyakiḥ // (38.2) Par.?
praviṣṭe yuyudhāne tu sainikeṣu druteṣu ca / (39.1) Par.?
amarṣī kṛtavarmā tu sātyakiṃ paryavārayat // (39.2) Par.?
tam āpatantaṃ viśikhaiḥ ṣaḍbhir āhatya sātyakiḥ / (40.1) Par.?
caturbhiścaturo 'syāśvān ājaghānāśu vīryavān // (40.2) Par.?
tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ / (41.1) Par.?
sātyakiḥ kṛtavarmāṇaṃ pratyavidhyat stanāntare // (41.2) Par.?
sa tudyamāno viśikhair bahubhistigmatejanaiḥ / (42.1) Par.?
sātvatena mahārāja kṛtavarmā na cakṣame // (42.2) Par.?
sa vatsadantaṃ saṃdhāya jihmagānalasaṃnibham / (43.1) Par.?
ākṛṣya rājann ā karṇād vivyādhorasi sātyakim // (43.2) Par.?
sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ / (44.1) Par.?
sapatrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ // (44.2) Par.?
athāsya bahubhir bāṇair achinat paramāstravit / (45.1) Par.?
samārgaṇaguṇaṃ rājan kṛtavarmā śarāsanam // (45.2) Par.?
vivyādha ca raṇe rājan sātyakiṃ satyavikramam / (46.1) Par.?
daśabhir viśikhaistīkṣṇair abhikruddhaḥ stanāntare // (46.2) Par.?
tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ / (47.1) Par.?
abhyahan dakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ // (47.2) Par.?
tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ / (48.1) Par.?
vyasṛjad viśikhāṃstūrṇaṃ śataśo 'tha sahasraśaḥ // (48.2) Par.?
sarathaṃ kṛtavarmāṇaṃ samantāt paryavākirat / (49.1) Par.?
chādayitvā raṇe 'tyarthaṃ hārdikyaṃ tu sa sātyakiḥ // (49.2) Par.?
athāsya bhallena śiraḥ sāratheḥ samakṛntata / (50.1) Par.?
sa papāta hataḥ sūto hārdikyasya mahārathāt / (50.2) Par.?
tataste yantari hate prādravaṃsturagā bhṛśam // (50.3) Par.?
atha bhojastvasaṃbhrānto nigṛhya turagān svayam / (51.1) Par.?
tasthau śaradhanuṣpāṇistat sainyānyabhyapūjayan // (51.2) Par.?
sa muhūrtam ivāśvasya sadaśvān samacodayat / (52.1) Par.?
vyapetabhīr amitrāṇām āvahat sumahad bhayam / (52.2) Par.?
sātyakiścābhyagāt tasmāt sa tu bhīmam upādravat // (52.3) Par.?
yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ / (53.1) Par.?
prayayau tvaritastūrṇaṃ kāmbojānāṃ mahācamūm // (53.2) Par.?
sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ / (54.1) Par.?
na cacāla tadā rājan sātyakiḥ satyavikramaḥ // (54.2) Par.?
saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca / (55.1) Par.?
anvadhāvad raṇe yatto yuyudhānaṃ yuyutsayā // (55.2) Par.?
tathā tam anudhāvantaṃ yuyudhānasya pṛṣṭhataḥ / (56.1) Par.?
nyavārayanta saṃkruddhāḥ pāṇḍusainye bṛhattamāḥ // (56.2) Par.?
samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham / (57.1) Par.?
pāñcālā vigatotsāhā bhīmasenapurogamāḥ / (57.2) Par.?
vikramya vāritā rājan vīreṇa kṛtavarmaṇā // (57.3) Par.?
yatamānāṃstu tān sarvān īṣad vigatacetasaḥ / (58.1) Par.?
abhitastāñ śaraugheṇa klāntavāhān avārayat // (58.2) Par.?
nigṛhītāstu bhojena bhojānīkepsavo raṇe / (59.1) Par.?
atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ // (59.2) Par.?
Duration=0.30662798881531 secs.