Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7907
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
ātmāparādhāt sambhūtaṃ vyasanaṃ bharatarṣabha / (1.2) Par.?
prāpya prākṛtavad vīra na tvaṃ śocitum arhasi // (1.3) Par.?
tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca / (2.1) Par.?
dvaidhībhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram / (2.2) Par.?
ārtapralāpāṃśca bahūnmanujādhipasattama // (2.3) Par.?
sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ / (3.1) Par.?
vāsudevastato yuddhaṃ kurūṇām akaronmahat // (3.2) Par.?
ātmāparādhāt sumahān prāptaste vipulaḥ kṣayaḥ / (4.1) Par.?
na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata / (4.2) Par.?
dṛśyate pṛṣṭhataścaiva tvanmūlo hi parājayaḥ // (4.3) Par.?
tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam / (5.1) Par.?
śṛṇu yuddhaṃ yathā vṛttaṃ ghoraṃ devāsuropamam // (5.2) Par.?
praviṣṭe tava sainyaṃ tu śaineye satyavikrame / (6.1) Par.?
bhīmasenamukhāḥ pārthāḥ pratīyur vāhinīṃ tava // (6.2) Par.?
āgacchatastān sahasā kruddharūpān sahānugān / (7.1) Par.?
dadhāraiko raṇe pāṇḍūn kṛtavarmā mahārathaḥ // (7.2) Par.?
yathodvṛttaṃ dhārayate velā vai salilārṇavam / (8.1) Par.?
pāṇḍusainyaṃ tathā saṃkhye hārdikyaḥ samavārayat // (8.2) Par.?
tatrādbhutam amanyanta hārdikyasya parākramam / (9.1) Par.?
yad enaṃ sahitāḥ pārthā nāticakramur āhave // (9.2) Par.?
tato bhīmastribhir viddhvā kṛtavarmāṇam āyasaiḥ / (10.1) Par.?
śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān // (10.2) Par.?
sahadevastu viṃśatyā dharmarājaśca pañcabhiḥ / (11.1) Par.?
śatena nakulaścāpi hārdikyaṃ samavidhyata // (11.2) Par.?
draupadeyāstrisaptatyā saptabhiśca ghaṭotkacaḥ / (12.1) Par.?
dhṛṣṭadyumnastribhiścāpi kṛtavarmāṇam ārdayat / (12.2) Par.?
virāṭo drupadaścaiva yājñaseniśca pañcabhiḥ // (12.3) Par.?
śikhaṇḍī cāpi hārdikyaṃ viddhvā pañcabhir āśugaiḥ / (13.1) Par.?
punar vivyādha viṃśatyā sāyakānāṃ hasann iva // (13.2) Par.?
kṛtavarmā tato rājan sarvatastānmahārathān / (14.1) Par.?
ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ / (14.2) Par.?
dhanur dhvajaṃ ca saṃyatto rathād bhūmāvapātayat // (14.3) Par.?
athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ / (15.1) Par.?
ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ // (15.2) Par.?
sa gāḍhaviddho balavān hārdikyasya śarottamaiḥ / (16.1) Par.?
cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ // (16.2) Par.?
bhīmasenaṃ tathā dṛṣṭvā dharmarājapurogamāḥ / (17.1) Par.?
visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan // (17.2) Par.?
taṃ tathā koṣṭhakīkṛtya rathavaṃśena māriṣa / (18.1) Par.?
vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe // (18.2) Par.?
pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ / (19.1) Par.?
śaktiṃ jagrāha samare hemadaṇḍām ayasmayīm / (19.2) Par.?
cikṣepa ca rathāt tūrṇaṃ kṛtavarmarathaṃ prati // (19.3) Par.?
sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā / (20.1) Par.?
kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā // (20.2) Par.?
tām āpatantīṃ sahasā yugāntāgnisamaprabhām / (21.1) Par.?
dvābhyāṃ śarābhyāṃ hārdikyo nicakarta dvidhā tadā // (21.2) Par.?
sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā / (22.1) Par.?
dyotayantī diśo rājanmaholkeva divaścyutā / (22.2) Par.?
śaktiṃ vinihatāṃ dṛṣṭvā bhīmaścukrodha vai bhṛśam // (22.3) Par.?
tato 'nyad dhanur ādāya vegavat sumahāsvanam / (23.1) Par.?
bhīmaseno raṇe kruddho hārdikyaṃ samavārayat // (23.2) Par.?
athainaṃ pañcabhir bāṇair ājaghāna stanāntare / (24.1) Par.?
bhīmo bhīmabalo rājaṃstava durmantritena ha // (24.2) Par.?
bhojastu kṣatasarvāṅgo bhīmasenena māriṣa / (25.1) Par.?
raktāśoka ivotphullo vyabhrājata raṇājire // (25.2) Par.?
tataḥ kruddhastribhir bāṇair bhīmasenaṃ hasann iva / (26.1) Par.?
abhihatya dṛḍhaṃ yuddhe tān sarvān pratyavidhyata // (26.2) Par.?
tribhistribhir maheṣvāso yatamānānmahārathān / (27.1) Par.?
te 'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ // (27.2) Par.?
śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ / (28.1) Par.?
dhanuścicheda samare prahasann iva bhārata // (28.2) Par.?
śikhaṇḍī tu tataḥ kruddhaśchinne dhanuṣi satvaram / (29.1) Par.?
asiṃ jagrāha samare śatacandraṃ ca bhāsvaram // (29.2) Par.?
bhrāmayitvā mahācarma cāmīkaravibhūṣitam / (30.1) Par.?
tam asiṃ preṣayāmāsa kṛtavarmarathaṃ prati // (30.2) Par.?
sa tasya saśaraṃ cāpaṃ chittvā saṃkhye mahān asiḥ / (31.1) Par.?
abhyagād dharaṇīṃ rājaṃścyutaṃ jyotir ivāmbarāt // (31.2) Par.?
etasminn eva kāle tu tvaramāṇā mahārathāḥ / (32.1) Par.?
vivyadhuḥ sāyakair gāḍhaṃ kṛtavarmāṇam āhave // (32.2) Par.?
athānyad dhanur ādāya tyaktvā tacca mahad dhanuḥ / (33.1) Par.?
viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā // (33.2) Par.?
vivyādha pāṇḍavān yuddhe tribhistribhir ajihmagaiḥ / (34.1) Par.?
śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca // (34.2) Par.?
dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ / (35.1) Par.?
avārayat kūrmanakhair āśugair hṛdikātmajam // (35.2) Par.?
tataḥ kruddho raṇe rājan hṛdikasyātmasaṃbhavaḥ / (36.1) Par.?
abhidudrāva vegena yājñaseniṃ mahāratham // (36.2) Par.?
bhīṣmasya samare rājanmṛtyor hetuṃ mahātmanaḥ / (37.1) Par.?
vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram // (37.2) Par.?
tau diśāgajasaṃkāśau jvalitāviva pāvakau / (38.1) Par.?
samāsedatur anyonyaṃ śarasaṃghair ariṃdamau // (38.2) Par.?
vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān / (39.1) Par.?
visṛjantau ca śataśo gabhastīn iva bhāskarau // (39.2) Par.?
tāpayantau śaraistīkṣṇair anyonyaṃ tau mahārathau / (40.1) Par.?
yugāntapratimau vīrau rejatur bhāskarāviva // (40.2) Par.?
kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham / (41.1) Par.?
viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ // (41.2) Par.?
sa gāḍhaviddho vyathito rathopastha upāviśat / (42.1) Par.?
visṛjan saśaraṃ cāpaṃ mūrchayābhipariplutaḥ // (42.2) Par.?
taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha / (43.1) Par.?
hārdikyaṃ pūjayāmāsur vāsāṃsyādudhuvuśca ha // (43.2) Par.?
śikhaṇḍinaṃ tathā jñātvā hārdikyaśarapīḍitam / (44.1) Par.?
apovāha raṇād yantā tvaramāṇo mahāratham // (44.2) Par.?
sāditaṃ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam / (45.1) Par.?
parivavrū rathaistūrṇaṃ kṛtavarmāṇam āhave // (45.2) Par.?
tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ / (46.1) Par.?
yad ekaḥ samare pārthān vārayāmāsa sānugān // (46.2) Par.?
pārthāñ jitvājayaccedīn pāñcālān sṛñjayān api / (47.1) Par.?
kekayāṃśca mahāvīryān kṛtavarmā mahārathaḥ // (47.2) Par.?
te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ / (48.1) Par.?
itaścetaśca dhāvanto naiva cakrur dhṛtiṃ raṇe // (48.2) Par.?
jitvā pāṇḍusutān yuddhe bhīmasenapurogamān / (49.1) Par.?
hārdikyaḥ samare 'tiṣṭhad vidhūma iva pāvakaḥ // (49.2) Par.?
te drāvyamāṇāḥ samare hārdikyena mahārathāḥ / (50.1) Par.?
vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ // (50.2) Par.?
Duration=0.17415380477905 secs.