Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7908
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śṛṇuṣvaikamanā rājan yanmāṃ tvaṃ paripṛcchasi / (1.2) Par.?
drāvyamāṇe bale tasmin hārdikyena mahātmanā // (1.3) Par.?
lajjayāvanate cāpi prahṛṣṭaiścaiva tāvakaiḥ / (2.1) Par.?
dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām // (2.2) Par.?
śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave / (3.1) Par.?
śaineyastvarito rājan kṛtavarmāṇam abhyayāt // (3.2) Par.?
kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ / (4.1) Par.?
avākirat susaṃkruddhastato 'krudhyata sātyakiḥ // (4.2) Par.?
tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe / (5.1) Par.?
preṣayāmāsa samare śarāṃśca caturo 'parān // (5.2) Par.?
te tasya jaghnire vāhān bhallenāsyāchinad dhanuḥ / (6.1) Par.?
pṛṣṭharakṣaṃ tathā sūtam avidhyanniśitaiḥ śaraiḥ // (6.2) Par.?
tatastaṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ / (7.1) Par.?
senām asyārdayāmāsa śaraiḥ saṃnataparvabhiḥ // (7.2) Par.?
sābhajyatātha pṛtanā śaineyaśarapīḍitā / (8.1) Par.?
tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ // (8.2) Par.?
śṛṇu rājan yad akarot tava sainyeṣu vīryavān / (9.1) Par.?
atītya sa mahārāja droṇānīkamahārṇavam // (9.2) Par.?
parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇam āhave / (10.1) Par.?
yantāram abravīcchūraḥ śanair yāhītyasaṃbhramam // (10.2) Par.?
dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam / (11.1) Par.?
padātijanasampūrṇam abravīt sārathiṃ punaḥ // (11.2) Par.?
yad etanmeghasaṃkāśaṃ droṇānīkasya savyataḥ / (12.1) Par.?
sumahat kuñjarānīkaṃ yasya rukmaratho mukham // (12.2) Par.?
ete hi bahavaḥ sūta durnivāryāśca saṃyuge / (13.1) Par.?
duryodhanasamādiṣṭā madarthe tyaktajīvitāḥ / (13.2) Par.?
rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ // (13.3) Par.?
trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ / (14.1) Par.?
mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ // (14.2) Par.?
atra māṃ prāpaya kṣipram aśvāṃścodaya sārathe / (15.1) Par.?
trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ // (15.2) Par.?
tataḥ prāyācchanaiḥ sūtaḥ sātvatasya mate sthitaḥ / (16.1) Par.?
rathenādityavarṇena bhāsvareṇa patākinā // (16.2) Par.?
tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ / (17.1) Par.?
vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ // (17.2) Par.?
āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ / (18.1) Par.?
parivavrustataḥ śūrā gajānīkena sarvataḥ / (18.2) Par.?
kiranto vividhāṃstīkṣṇān sāyakāṃl laghuvedhinaḥ // (18.3) Par.?
sātvato 'pi śitair bāṇair gajānīkam ayodhayat / (19.1) Par.?
parvatān iva varṣeṇa tapānte jalado mahān // (19.2) Par.?
vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ / (20.1) Par.?
prādravan raṇam utsṛjya śinivīryasamīritaiḥ // (20.2) Par.?
śīrṇadantā virudhirā bhinnamastakapiṇḍakāḥ / (21.1) Par.?
viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ // (21.2) Par.?
saṃbhinnavarmaghaṇṭāśca saṃnikṛttamahādhvajāḥ / (22.1) Par.?
hatārohā diśo rājan bhejire bhraṣṭakambalāḥ // (22.2) Par.?
ruvanto vividhān rāvāñ jaladopamanisvanāḥ / (23.1) Par.?
nārācair vatsadantaiśca sātvatena vidāritāḥ // (23.2) Par.?
tasmin drute gajānīke jalasaṃdho mahārathaḥ / (24.1) Par.?
yattaḥ saṃprāpayannāgaṃ rajatāśvarathaṃ prati // (24.2) Par.?
rukmavarṇakaraḥ śūrastapanīyāṅgadaḥ śuciḥ / (25.1) Par.?
kuṇḍalī mukuṭī śaṅkhī raktacandanarūṣitaḥ // (25.2) Par.?
śirasā dhārayan dīptāṃ tapanīyamayīṃ srajam / (26.1) Par.?
urasā dhārayanniṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram // (26.2) Par.?
cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani / (27.1) Par.?
aśobhata mahārāja savidyud iva toyadaḥ // (27.2) Par.?
tam āpatantaṃ sahasā māgadhasya gajottamam / (28.1) Par.?
sātyakir vārayāmāsa velevodvṛttam arṇavam // (28.2) Par.?
nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ / (29.1) Par.?
akrudhyata raṇe rājañ jalasaṃdho mahābalaḥ // (29.2) Par.?
tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ / (30.1) Par.?
avidhyata śineḥ pautraṃ jalasaṃdho mahorasi // (30.2) Par.?
tato 'pareṇa bhallena pītena niśitena ca / (31.1) Par.?
asyato vṛṣṇivīrasya nicakarta śarāsanam // (31.2) Par.?
sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata / (32.1) Par.?
avidhyanmāgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ // (32.2) Par.?
sa viddho bahubhir bāṇair jalasaṃdhena vīryavān / (33.1) Par.?
nākampata mahābāhustad adbhutam ivābhavat // (33.2) Par.?
acintayan vai sa śarānnātyarthaṃ saṃbhramād balī / (34.1) Par.?
dhanur anyat samādāya tiṣṭha tiṣṭhetyuvāca ha // (34.2) Par.?
etāvad uktvā śaineyo jalasaṃdhaṃ mahorasi / (35.1) Par.?
vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva // (35.2) Par.?
kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ / (36.1) Par.?
jalasaṃdhasya cicheda vivyādha ca tribhiḥ śaraiḥ // (36.2) Par.?
jalasaṃdhastu tat tyaktvā saśaraṃ vai śarāsanam / (37.1) Par.?
tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa // (37.2) Par.?
sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe / (38.1) Par.?
abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ // (38.2) Par.?
nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ / (39.1) Par.?
triṃśadbhir viśikhaistīkṣṇair jalasaṃdham atāḍayat // (39.2) Par.?
pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ / (40.1) Par.?
ārṣabhaṃ carma ca mahacchatacandram alaṃkṛtam / (40.2) Par.?
tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha // (40.3) Par.?
śaineyasya dhanuśchittvā sa khaḍgo nyapatanmahīm / (41.1) Par.?
alātacakravaccaiva vyarocata mahīṃ gataḥ // (41.2) Par.?
athānyad dhanur ādāya sarvakāyāvadāraṇam / (42.1) Par.?
śālaskandhapratīkāśam indrāśanisamasvanam / (42.2) Par.?
visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha // (42.3) Par.?
tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ / (43.1) Par.?
sāṅgadau jalasaṃdhasya cicheda prahasann iva // (43.2) Par.?
tau bāhū parighaprakhyau petatur gajasattamāt / (44.1) Par.?
vasuṃdharadharād bhraṣṭau pañcaśīrṣāvivoragau // (44.2) Par.?
tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam / (45.1) Par.?
kṣureṇāsya tṛtīyena śiraścicheda sātyakiḥ // (45.2) Par.?
tat pātitaśirobāhukabandhaṃ bhīmadarśanam / (46.1) Par.?
dviradaṃ jalasaṃdhasya rudhireṇābhyaṣiñcata // (46.2) Par.?
jalasaṃdhaṃ nihatyājau tvaramāṇastu sātvataḥ / (47.1) Par.?
naiṣādiṃ pātayāmāsa gajaskandhād viśāṃ pate // (47.2) Par.?
rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ / (48.1) Par.?
vilambamānam avahat saṃśliṣṭaṃ param āsanam // (48.2) Par.?
śarārditaḥ sātvatena mardamānaḥ svavāhinīm / (49.1) Par.?
ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ // (49.2) Par.?
hāhākāro mahān āsīt tava sainyasya māriṣa / (50.1) Par.?
jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha // (50.2) Par.?
vimukhāścābhyadhāvanta tava yodhāḥ samantataḥ / (51.1) Par.?
palāyane kṛtotsāhā nirutsāhā dviṣajjaye // (51.2) Par.?
etasminn antare rājan droṇaḥ śastrabhṛtāṃ varaḥ / (52.1) Par.?
abhyayājjavanair aśvair yuyudhānaṃ mahāratham // (52.2) Par.?
tam udīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ / (53.1) Par.?
droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan // (53.2) Par.?
tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca / (54.1) Par.?
droṇasya ca raṇe rājan ghoraṃ devāsuropamam // (54.2) Par.?
Duration=0.27907800674438 secs.