Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): war
Show parallels Show headlines
Use dependency labeler
Chapter id: 7956
17 parallel or similar passage(s) in this chapter
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa / (1.2) Par.?
pāṇḍusenām abhidrutya yodhayāmāsa sarvataḥ // (1.3) Par.?
pāñcālāḥ kuravaścaiva yodhayantaḥ parasparam / (2.1) Par.?
yamarāṣṭrāya mahate paralokāya dīkṣitāḥ // (2.2) Par.?
śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ / (3.1) Par.?
vivyadhuḥ samare tūrṇaṃ ninyuścaiva yamakṣayam // (3.2) Par.?
rathināṃ rathibhiḥ sārdhaṃ rudhirasrāvi dāruṇam / (4.1) Par.?
prāvartata mahad yuddhaṃ nighnatām itaretaram // (4.2) Par.?
vāraṇāśca mahārāja samāsādya parasparam / (5.1) Par.?
viṣāṇair dārayāmāsuḥ saṃkruddhāśca madotkaṭāḥ // (5.2) Par.?
hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ / (6.1) Par.?
bibhidustumule yuddhe prārthayanto mahad yaśaḥ // (6.2) Par.?
pattayaśca mahābāho śataśaḥ śastrapāṇayaḥ / (7.1) Par.?
anyonyam ārdayan rājan nityayattāḥ parākrame // (7.2) Par.?
gotrāṇāṃ nāmadheyānāṃ kulānāṃ caiva māriṣa / (8.1) Par.?
śravaṇāddhi vijānīmaḥ pāñcālān kurubhiḥ saha // (8.2) Par.?
anyonyaṃ samare yodhāḥ śaraśaktiparaśvadhaiḥ / (9.1) Par.?
preṣayan paralokāya vicaranto hyabhītavat // (9.2) Par.?
śarair daśa diśo rājaṃsteṣāṃ muktaiḥ sahasraśaḥ / (10.1) Par.?
na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca // (10.2) Par.?
tathā prayudhyamāneṣu pāṇḍaveyeṣu nirbhayaḥ / (11.1) Par.?
duryodhano mahārāja vyavagāhata tad balam // (11.2) Par.?
saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ / (12.1) Par.?
martavyam iti saṃcintya prāviśat tu dviṣadbalam // (12.2) Par.?
nādayan rathaghoṣeṇa kampayann iva medinīm / (13.1) Par.?
abhyavartata putraste pāṇḍavānām anīkinīm // (13.2) Par.?
sa saṃnipātastumulastasya teṣāṃ ca bhārata / (14.1) Par.?
⇒
sa saṃnipātastumulasteṣāṃ tasya ca bhārata / (MBh, 7, 100, 22, 1) [0]
abhavat sarvasainyānām abhāvakaraṇo mahān // (14.2) Par.?
⇒
abhavat sarvasainyānām abhāvakaraṇo mahān // (MBh, 7, 100, 22, 2) [0]
madhyaṃdinagataṃ sūryaṃ pratapantaṃ gabhastibhiḥ / (15.1) Par.?
tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ // (15.2) Par.?
na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum / (16.1) Par.?
palāyane kṛtotsāhā nirutsāhā dviṣajjaye // (16.2) Par.?
⇒
palāyanakṛtotsāhā nirutsāhā dviṣajjaye / (MBh, 7, 35, 43, 1) [0]
⇒ palāyanakṛtotsāhā nirutsāhā dviṣajjaye // (MBh, 7, 45, 4, 3) [0]
⇒ palāyane kṛtotsāhā nirutsāhā dviṣajjaye // (MBh, 7, 91, 51, 2) [0]
⇒ palāyanakṛtotsāhā nirutsāhā dviṣajjaye // (MBh, 7, 45, 4, 3) [0]
⇒ palāyane kṛtotsāhā nirutsāhā dviṣajjaye // (MBh, 7, 91, 51, 2) [0]
paryadhāvanta pāñcālā vadhyamānā mahātmanā / (17.1) Par.?
rukmapuṅkhaiḥ prasannāgraistava putreṇa dhanvinā / (17.2) Par.?
ardyamānāḥ śaraistūrṇaṃ nyapatan pāṇḍusainikāḥ // (17.3) Par.?
na tādṛśaṃ raṇe karma kṛtavantastu tāvakāḥ / (18.1) Par.?
yādṛśaṃ kṛtavān rājā putrastava viśāṃ pate // (18.2) Par.?
putreṇa tava sā senā pāṇḍavī mathitā raṇe / (19.1) Par.?
nalinī dviradeneva samantāt phullapaṅkajā // (19.2) Par.?
kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī / (20.1) Par.?
babhūva pāṇḍavī senā tava putrasya tejasā // (20.2) Par.?
pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata / (21.1) Par.?
bhīmasenapurogāstu pāñcālāḥ samupādravan // (21.2) Par.?
⇒
bhīmasenapurogāstaṃ pāñcālāḥ samupādravan // (MBh, 7, 100, 28, 2) [1]
sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ / (22.1) Par.?
⇒
sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ / (MBh, 7, 100, 29, 1) [0]
virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam // (22.2) Par.?
⇒
virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam // (MBh, 7, 100, 29, 2) [0]
dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ / (23.1) Par.?
⇒
dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ / (MBh, 7, 100, 30, 1) [1]
kekayāṃścaiva cedīṃśca bahubhir niśitaiḥ śaraiḥ // (23.2) Par.?
sātvataṃ pañcabhir viddhvā draupadeyāṃstribhistribhiḥ / (24.1) Par.?
ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat // (24.2) Par.?
śataśaścāparān yodhān sadvipāśvarathān raṇe / (25.1) Par.?
⇒
śataśaścāparān yodhān sadvipāṃśca rathān raṇe / (MBh, 7, 100, 31, 1) [1]
śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ // (25.2) Par.?
⇒
śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ // (MBh, 7, 100, 31, 2) [0]
tasya tānnighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ / (26.1) Par.?
⇒
tasya tānnighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ / (MBh, 7, 100, 33, 1) [1]
bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa // (26.2) Par.?
⇒
bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa // (MBh, 7, 100, 33, 2) [0]
vivyādha cainaṃ daśabhiḥ samyagastaiḥ śitaiḥ śaraiḥ / (27.1) Par.?
⇒
vivyādha cainaṃ bahubhiḥ samyag astaiḥ śitaiḥ śaraiḥ / (MBh, 7, 100, 34, 1) [1]
marmāṇi bhittvā te sarve saṃbhagnāḥ kṣitim āviśan // (27.2) Par.?
tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram / (28.1) Par.?
⇒
tataḥ pramuditāḥ pārthāḥ parivavrur yudhiṣṭhiram / (MBh, 7, 100, 35, 1) [1]
vṛtrahatyai yathā devāḥ parivavruḥ puraṃdaram // (28.2) Par.?
tato yudhiṣṭhiro rājā tava putrasya māriṣa / (29.1) Par.?
śaraṃ paramadurvāraṃ preṣayāmāsa saṃyuge / (29.2) Par.?
sa tena bhṛśasaṃviddho niṣasāda rathottame // (29.3) Par.?
tataḥ pāñcālasainyānāṃ bhṛśam āsīd ravo mahān / (30.1) Par.?
hato rājeti rājendra muditānāṃ samantataḥ // (30.2) Par.?
bāṇaśabdaravaścograḥ śuśruve tatra māriṣa / (31.1) Par.?
atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge // (31.2) Par.?
hṛṣṭo duryodhanaścāpi dṛḍham ādāya kārmukam / (32.1) Par.?
tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt // (32.2) Par.?
⇒
tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt // (MBh, 7, 100, 36, 2) [0]
pratyudyayustaṃ tvaritāḥ pāñcālā rājagṛddhinaḥ / (33.1) Par.?
tān droṇaḥ pratijagrāha parīpsan kurusattamam / (33.2) Par.?
caṇḍavātoddhatānmeghānnighnan raśmimuco yathā // (33.3) Par.?
tato rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ / (34.1) Par.?
⇒
tatra rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ / (MBh, 7, 100, 39, 1) [1]
tāvakānāṃ pareṣāṃ ca sametānāṃ yuyutsayā // (34.2) Par.?
Duration=0.1421000957489 secs.