Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7910
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
kālyamāneṣu sainyeṣu śaineyena tatastataḥ / (1.2) Par.?
bhāradvājaḥ śaravrātair mahadbhiḥ samavākirat // (1.3) Par.?
sa saṃprahārastumulo droṇasātvatayor abhūt / (2.1) Par.?
paśyatāṃ sarvasainyānāṃ balivāsavayor iva // (2.2) Par.?
tato droṇaḥ śineḥ pautraṃ citraiḥ sarvāyasaiḥ śaraiḥ / (3.1) Par.?
tribhir āśīviṣākārair lalāṭe samavidhyata // (3.2) Par.?
tair lalāṭārpitair bāṇair yuyudhānastvajihmagaiḥ / (4.1) Par.?
vyarocata mahārāja triśṛṅga iva parvataḥ // (4.2) Par.?
tato 'sya bāṇān aparān indrāśanisamasvanān / (5.1) Par.?
bhāradvājo 'ntaraprekṣī preṣayāmāsa saṃyuge // (5.2) Par.?
tān droṇacāpanirmuktān dāśārhaḥ patataḥ śarān / (6.1) Par.?
dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ cicheda paramāstravit // (6.2) Par.?
tām asya laghutāṃ droṇaḥ samavekṣya viśāṃ pate / (7.1) Par.?
prahasya sahasāvidhyad viṃśatyā śinipuṃgavam // (7.2) Par.?
punaḥ pañcāśateṣūṇāṃ śatena ca samārpayat / (8.1) Par.?
laghutāṃ yuyudhānasya lāghavena viśeṣayan // (8.2) Par.?
samutpatanti valmīkād yathā kruddhā mahoragāḥ / (9.1) Par.?
tathā droṇarathād rājann utpatanti tanucchidaḥ // (9.2) Par.?
tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ / (10.1) Par.?
avākiran droṇarathaṃ śarā rudhirabhojanāḥ // (10.2) Par.?
lāghavād dvijamukhyasya sātvatasya ca māriṣa / (11.1) Par.?
viśeṣaṃ nādhyagacchāma samāvāstāṃ nararṣabhau // (11.2) Par.?
sātyakistu tato droṇaṃ navabhir nataparvabhiḥ / (12.1) Par.?
ājaghāna bhṛśaṃ kruddho dhvajaṃ ca niśitaiḥ śaraiḥ / (12.2) Par.?
sārathiṃ ca śatenaiva bhāradvājasya paśyataḥ // (12.3) Par.?
lāghavaṃ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ / (13.1) Par.?
saptatyā sātyakiṃ viddhvā turagāṃśca tribhistribhiḥ / (13.2) Par.?
dhvajam ekena vivyādha mādhavasya rathe sthitam // (13.3) Par.?
athāpareṇa bhallena hemapuṅkhena patriṇā / (14.1) Par.?
dhanuścicheda samare mādhavasya mahātmanaḥ // (14.2) Par.?
sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ / (15.1) Par.?
gadāṃ jagrāha mahatīṃ bhāradvājāya cākṣipat // (15.2) Par.?
tām āpatantīṃ sahasā paṭṭabaddhām ayasmayīm / (16.1) Par.?
nyavārayaccharair droṇo bahubhir bahurūpibhiḥ // (16.2) Par.?
athānyad dhanur ādāya sātyakiḥ satyavikramaḥ / (17.1) Par.?
vivyādha bahubhir vīraṃ bhāradvājaṃ śilāśitaiḥ // (17.2) Par.?
sa viddhvā samare droṇaṃ siṃhanādam amuñcata / (18.1) Par.?
taṃ vai na mamṛṣe droṇaḥ sarvaśastrabhṛtāṃ varaḥ // (18.2) Par.?
tataḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm / (19.1) Par.?
tarasā preṣayāmāsa mādhavasya rathaṃ prati // (19.2) Par.?
anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā / (20.1) Par.?
bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā // (20.2) Par.?
tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā / (21.1) Par.?
dakṣiṇaṃ bhujam āsādya pīḍayan bharatarṣabha // (21.2) Par.?
droṇo 'pi samare rājanmādhavasya mahad dhanuḥ / (22.1) Par.?
ardhacandreṇa cicheda rathaśaktyā ca sārathim // (22.2) Par.?
mumoha sārathistasya rathaśaktyā samāhataḥ / (23.1) Par.?
sa rathopastham āsādya muhūrtaṃ saṃnyaṣīdata // (23.2) Par.?
cakāra sātyakī rājaṃstatra karmātimānuṣam / (24.1) Par.?
ayodhayacca yad droṇaṃ raśmīñ jagrāha ca svayam // (24.2) Par.?
tataḥ śaraśatenaiva yuyudhāno mahārathaḥ / (25.1) Par.?
avidhyad brāhmaṇaṃ saṃkhye hṛṣṭarūpo viśāṃ pate // (25.2) Par.?
tasya droṇaḥ śarān pañca preṣayāmāsa bhārata / (26.1) Par.?
te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave // (26.2) Par.?
nirviddhastu śarair ghorair akrudhyat sātyakir bhṛśam / (27.1) Par.?
sāyakān vyasṛjaccāpi vīro rukmarathaṃ prati // (27.2) Par.?
tato droṇasya yantāraṃ nipātyaikeṣuṇā bhuvi / (28.1) Par.?
aśvān vyadrāvayad bāṇair hatasūtānmahātmanaḥ // (28.2) Par.?
sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ / (29.1) Par.?
cakāra rājato rājan bhrājamāna ivāṃśumān // (29.2) Par.?
abhidravata gṛhṇīta hayān droṇasya dhāvata / (30.1) Par.?
iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ // (30.2) Par.?
te sātyakim apāsyāśu rājan yudhi mahārathāḥ / (31.1) Par.?
yato droṇastataḥ sarve sahasā samupādravan // (31.2) Par.?
tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān / (32.1) Par.?
prabhagnaṃ punar evāsīt tava sainyaṃ samākulam // (32.2) Par.?
vyūhasyaiva punar dvāraṃ gatvā droṇo vyavasthitaḥ / (33.1) Par.?
vātāyamānaistair aśvair hṛto vṛṣṇiśarārditaiḥ // (33.2) Par.?
pāṇḍupāñcālasaṃbhagnaṃ vyūham ālokya vīryavān / (34.1) Par.?
śaineye nākarod yatnaṃ vyūhasyaivābhirakṣaṇe // (34.2) Par.?
nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva / (35.1) Par.?
tasthau krodhāgnisaṃdīptaḥ kālasūrya ivoditaḥ // (35.2) Par.?
Duration=0.14704489707947 secs.