Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7911
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
droṇaṃ sa jitvā puruṣapravīras tathaiva hārdikyamukhāṃstvadīyān / (1.2) Par.?
prahasya sūtaṃ vacanaṃ babhāṣe śinipravīraḥ kurupuṃgavāgrya // (1.3) Par.?
nimittamātraṃ vayam atra sūta dagdhārayaḥ keśavaphalgunābhyām / (2.1) Par.?
hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena // (2.2) Par.?
tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā / (3.1) Par.?
kiran samantāt sahasā śarān balī samāpatacchyena ivāmiṣaṃ yathā // (3.2) Par.?
taṃ yāntam aśvaiḥ śaśiśaṅkhavarṇair vigāhya sainyaṃ puruṣapravīram / (4.1) Par.?
nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam // (4.2) Par.?
asahyavikrāntam adīnasattvaṃ sarve gaṇā bhārata durviṣahyam / (5.1) Par.?
sahasranetrapratimaprabhāvaṃ divīva sūryaṃ jaladavyapāye // (5.2) Par.?
amarṣapūrṇastvaticitrayodhī śarāsanī kāñcanavarmadhārī / (6.1) Par.?
sudarśanaḥ sātyakim āpatantaṃ nyavārayad rājavaraḥ prasahya // (6.2) Par.?
tayor abhūd bharata saṃprahāraḥ sudāruṇastaṃ samabhipraśaṃsan / (7.1) Par.?
yodhāstvadīyāśca hi somakāśca vṛtrendrayor yuddham ivāmaraughāḥ // (7.2) Par.?
śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat sudarśanaḥ sātvatamukhyam ājau / (8.1) Par.?
anāgatān eva tu tān pṛṣatkāṃś cicheda bāṇaiḥ śinipuṃgavo 'pi // (8.2) Par.?
tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān / (9.1) Par.?
dvidhā tridhā tān akarot sudarśanaḥ śarottamaiḥ syandanavaryam āsthitaḥ // (9.2) Par.?
samprekṣya bāṇānnihatāṃstadānīṃ sudarśanaḥ sātyakibāṇavegaiḥ / (10.1) Par.?
krodhād didhakṣann iva tigmatejāḥ śarān amuñcat tapanīyacitrān // (10.2) Par.?
punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ / (11.1) Par.?
vivyādha dehāvaraṇaṃ vibhidya te sātyaker āviviśuḥ śarīram // (11.2) Par.?
tathaiva tasyāvanipālaputraḥ saṃdhāya bāṇair aparair jvaladbhiḥ / (12.1) Par.?
ājaghnivāṃstān rajataprakāśāṃś caturbhir aśvāṃścaturaḥ prasahya // (12.2) Par.?
tathā tu tenābhihatastarasvī naptā śiner indrasamānavīryaḥ / (13.1) Par.?
sudarśanasyeṣugaṇaiḥ sutīkṣṇair hayānnihatyāśu nanāda nādam // (13.2) Par.?
athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena / (14.1) Par.?
sudarśanasyāpi śinipravīraḥ kṣureṇa cicheda śiraḥ prasahya // (14.2) Par.?
sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt / (15.1) Par.?
yathā purā vajradharaḥ prasahya balasya saṃkhye 'tibalasya rājan // (15.2) Par.?
nihatya taṃ pārthivaputrapautraṃ raṇe yadūnām ṛṣabhastarasvī / (16.1) Par.?
mudā sametaḥ parayā mahātmā rarāja rājan surarājakalpaḥ // (16.2) Par.?
tato yayāvarjunam eva yena nivārya sainyaṃ tava mārgaṇaughaiḥ / (17.1) Par.?
sadaśvayuktena rathena niryāl lokān visismāpayiṣur nṛvīraḥ // (17.2) Par.?
tat tasya vismāpayanīyam agryam apūjayan yodhavarāḥ sametāḥ / (18.1) Par.?
yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva // (18.2) Par.?
Duration=0.10273218154907 secs.