Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7912
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ sa sātyakir dhīmānmahātmā vṛṣṇipuṃgavaḥ / (1.2) Par.?
sudarśanaṃ nihatyājau yantāram idam abravīt // (1.3) Par.?
rathāśvanāgakalilaṃ śaraśaktyūrmimālinam / (2.1) Par.?
khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam // (2.2) Par.?
prāṇāpahāriṇaṃ raudraṃ vāditrotkruṣṭanāditam / (3.1) Par.?
yodhānām asukhasparśaṃ durdharṣam ajayaiṣiṇām // (3.2) Par.?
tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam / (4.1) Par.?
jalasaṃdhabalenājau puruṣādair ivāvṛtam // (4.2) Par.?
ato 'nyaṃ pṛtanāśeṣaṃ manye kunadikām iva / (5.1) Par.?
tartavyām alpasalilāṃ codayāśvān asaṃbhramam // (5.2) Par.?
hastaprāptam ahaṃ manye sāṃprataṃ savyasācinam / (6.1) Par.?
nirjitya durdharaṃ droṇaṃ sapadānugam āhave // (6.2) Par.?
hārdikyaṃ yodhavaryaṃ ca prāptaṃ manye dhanaṃjayam / (7.1) Par.?
na hi me jāyate trāso dṛṣṭvā sainyānyanekaśaḥ / (7.2) Par.?
vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam // (7.3) Par.?
paśya pāṇḍavamukhyena yātāṃ bhūmiṃ kirīṭinā / (8.1) Par.?
pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām // (8.2) Par.?
abhyāśastham ahaṃ manye śvetāśvaṃ kṛṣṇasārathim / (9.1) Par.?
sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ // (9.2) Par.?
yādṛśāni nimittāni mama prādurbhavanti vai / (10.1) Par.?
anastaṃgata āditye hantā saindhavam arjunaḥ // (10.2) Par.?
śanair viśrambhayann aśvān yāhi yatto 'rivāhinīm / (11.1) Par.?
yatraite satanutrāṇāḥ suyodhanapurogamāḥ // (11.2) Par.?
daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ / (12.1) Par.?
śarabāṇāsanadharā yavanāśca prahāriṇaḥ // (12.2) Par.?
śakāḥ kirātā daradā barbarāstāmraliptakāḥ / (13.1) Par.?
anye ca bahavo mlecchā vividhāyudhapāṇayaḥ / (13.2) Par.?
mām evābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ // (13.3) Par.?
etān sarathanāgāśvānnihatyājau sapattinaḥ / (14.1) Par.?
idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya // (14.2) Par.?
sūta uvāca / (15.1) Par.?
na saṃbhramo me vārṣṇeya vidyate satyavikrama / (15.2) Par.?
yadyapi syāt susaṃkruddho jāmadagnyo 'grataḥ sthitaḥ // (15.3) Par.?
droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi vā / (16.1) Par.?
tathāpi saṃbhramo na syāt tvām āśritya mahābhuja // (16.2) Par.?
tvayā subahavo yuddhe nirjitāḥ śatrusūdana / (17.1) Par.?
na ca me saṃbhramaḥ kaścid bhūtapūrvaḥ kadācana / (17.2) Par.?
kimu caitat samāsādya vīra saṃyugagoṣpadam // (17.3) Par.?
āyuṣman katareṇa tvā prāpayāmi dhanaṃjayam / (18.1) Par.?
keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ / (18.2) Par.?
keṣāṃ saṃyamanīm adya gantum utsahate manaḥ // (18.3) Par.?
ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam / (19.1) Par.?
dṛṣṭvā vikramasampannaṃ vidraviṣyanti saṃyuge / (19.2) Par.?
keṣāṃ vaivasvato rājā smarate 'dya mahābhuja // (19.3) Par.?
sātyakir uvāca / (20.1) Par.?
muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ / (20.2) Par.?
pratijñāṃ pārayiṣyāmi kāmbojān eva mā vaha / (20.3) Par.?
adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam // (20.4) Par.?
adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ / (21.1) Par.?
muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt // (21.2) Par.?
adya kauravasainyasya dīryamāṇasya saṃyuge / (22.1) Par.?
śrutvā virāvaṃ bahudhā saṃtapsyati suyodhanaḥ // (22.2) Par.?
adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ / (23.1) Par.?
ācāryakakṛtaṃ mārgaṃ darśayiṣyāmi saṃyuge // (23.2) Par.?
adya madbāṇanihatān yodhamukhyān sahasraśaḥ / (24.1) Par.?
dṛṣṭvā duryodhano rājā paścāttāpaṃ gamiṣyati // (24.2) Par.?
adya me kṣiprahastasya kṣipataḥ sāyakottamān / (25.1) Par.?
alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ // (25.2) Par.?
matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu / (26.1) Par.?
sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhanaḥ // (26.2) Par.?
adya me kruddharūpasya nighnataśca varān varān / (27.1) Par.?
dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhanaḥ // (27.2) Par.?
adya rājasahasrāṇi nihatāni mayā raṇe / (28.1) Par.?
dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe // (28.2) Par.?
adya snehaṃ ca bhaktiṃ ca pāṇḍaveṣu mahātmasu / (29.1) Par.?
hatvā rājasahasrāṇi darśayiṣyāmi rājasu // (29.2) Par.?
saṃjaya uvāca / (30.1) Par.?
evam uktastadā sūtaḥ śikṣitān sādhuvāhinaḥ / (30.2) Par.?
śaśāṅkasaṃnikāśān vai vājino 'cūcudad bhṛśam // (30.3) Par.?
te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ / (31.1) Par.?
prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ // (31.2) Par.?
sātyakiṃ te samāsādya pṛtanāsvanivartinam / (32.1) Par.?
bahavo laghuhastāśca śaravarṣair avākiran // (32.2) Par.?
teṣām iṣūn athāstrāṇi vegavannataparvabhiḥ / (33.1) Par.?
achinat sātyakī rājannainaṃ te prāpnuvañ śarāḥ // (33.2) Par.?
rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ / (34.1) Par.?
uccakarta śirāṃsyugro yavanānāṃ bhujān api // (34.2) Par.?
śaikyāyasāni varmāṇi kāṃsyāni ca samantataḥ / (35.1) Par.?
bhittvā dehāṃstathā teṣāṃ śarā jagmur mahītalam // (35.2) Par.?
te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe / (36.1) Par.?
śataśo nyapataṃstatra vyasavo vasudhātale // (36.2) Par.?
supūrṇāyatamuktaistān avyavacchinnapiṇḍitaiḥ / (37.1) Par.?
pañca ṣaṭ sapta cāṣṭau ca bibheda yavanāñ śaraiḥ // (37.2) Par.?
kāmbojānāṃ sahasraistu śakānāṃ ca viśāṃ pate / (38.1) Par.?
śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca // (38.2) Par.?
agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām / (39.1) Par.?
kṛtavāṃstatra śaineyaḥ kṣapayaṃstāvakaṃ balam // (39.2) Par.?
dasyūnāṃ saśirastrāṇaiḥ śirobhir lūnamūrdhajaiḥ / (40.1) Par.?
tatra tatra mahī kīrṇā vibarhair aṇḍajair iva // (40.2) Par.?
rudhirokṣitasarvāṅgaistaistad āyodhanaṃ babhau / (41.1) Par.?
kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam // (41.2) Par.?
vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ / (42.1) Par.?
te sāśvayānā nihatāḥ samāvavrur vasuṃdharām // (42.2) Par.?
alpāvaśiṣṭāḥ saṃbhagnāḥ kṛcchraprāṇā vicetasaḥ / (43.1) Par.?
jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ // (43.2) Par.?
pārṣṇibhiśca kaśābhiśca tāḍayantasturaṃgamān / (44.1) Par.?
javam uttamam āsthāya sarvataḥ prādravan bhayāt // (44.2) Par.?
kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata / (45.1) Par.?
yavanānāṃ ca tat sainyaṃ śakānāṃ ca mahad balam // (45.2) Par.?
sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ / (46.1) Par.?
prahṛṣṭastāvakāñ jitvā sūtaṃ yāhītyacodayat // (46.2) Par.?
taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate / (47.1) Par.?
cāraṇāḥ prekṣya saṃhṛṣṭāstvadīyāścāpyapūjayan // (47.2) Par.?
Duration=0.26346611976624 secs.