Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7913
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
jitvā yavanakāmbojān yuyudhānastato 'rjunam / (1.2) Par.?
jagāma tava sainyasya madhyena rathināṃ varaḥ // (1.3) Par.?
śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ / (2.1) Par.?
mṛgān vyāghra ivājighraṃstava sainyam abhīṣayat // (2.2) Par.?
sa rathena caranmārgān dhanur abhrāmayad bhṛśam / (3.1) Par.?
rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam // (3.2) Par.?
rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ / (4.1) Par.?
rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau // (4.2) Par.?
sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān / (5.1) Par.?
śaradīvoditaḥ sūryo nṛsūryo virarāja ha // (5.2) Par.?
vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ / (6.1) Par.?
tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ // (6.2) Par.?
mattadviradasaṃkāśaṃ mattadviradagāminam / (7.1) Par.?
prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam / (7.2) Par.?
vyāghrā iva jighāṃsantastvadīyābhyadravan raṇe // (7.3) Par.?
droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram / (8.1) Par.?
jalasaṃdhārṇavaṃ tīrtvā kāmbojānāṃ ca vāhinīm // (8.2) Par.?
hārdikyamakarānmuktaṃ tīrṇaṃ vai sainyasāgaram / (9.1) Par.?
parivavruḥ susaṃkruddhāstvadīyāḥ sātyakiṃ rathāḥ // (9.2) Par.?
duryodhanaścitraseno duḥśāsanaviviṃśatī / (10.1) Par.?
śakunir duḥsahaścaiva yuvā durmarṣaṇaḥ krathaḥ // (10.2) Par.?
anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ / (11.1) Par.?
pṛṣṭhataḥ sātyakiṃ yāntam anvadhāvann amarṣitāḥ // (11.2) Par.?
atha śabdo mahān āsīt tava sainyasya māriṣa / (12.1) Par.?
mārutoddhūtavegasya sāgarasyeva parvaṇi // (12.2) Par.?
tān abhidravataḥ sarvān samīkṣya śinipuṃgavaḥ / (13.1) Par.?
śanair yāhīti yantāram abravīt prahasann iva // (13.2) Par.?
idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam / (14.1) Par.?
mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat // (14.2) Par.?
nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe / (15.1) Par.?
pṛthivīṃ cāntarikṣaṃ ca kampayan sāgarān api // (15.2) Par.?
etad balārṇavaṃ tāta vārayiṣye mahāraṇe / (16.1) Par.?
paurṇamāsyām ivoddhūtaṃ veleva salilāśayam // (16.2) Par.?
paśya me sūta vikrāntam indrasyeva mahāmṛdhe / (17.1) Par.?
eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ // (17.2) Par.?
nihatān āhave paśya padātyaśvarathadvipān / (18.1) Par.?
maccharair agnisaṃkāśair videhāsūn sahasraśaḥ // (18.2) Par.?
ityevaṃ bruvatastasya sātyaker amitaujasaḥ / (19.1) Par.?
samīpaṃ sainikāste tu śīghram īyur yuyutsavaḥ / (19.2) Par.?
jahyādravasva tiṣṭheti paśya paśyeti vādinaḥ // (19.3) Par.?
tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ / (20.1) Par.?
jaghāna triśatān aśvān kuñjarāṃśca catuḥśatān // (20.2) Par.?
sa saṃprahārastumulastasya teṣāṃ ca dhanvinām / (21.1) Par.?
devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ // (21.2) Par.?
meghajālanibhaṃ sainyaṃ tava putrasya māriṣa / (22.1) Par.?
pratyagṛhṇācchineḥ pautraḥ śarair āśīviṣopamaiḥ // (22.2) Par.?
pracchādyamānaḥ samare śarajālaiḥ sa vīryavān / (23.1) Par.?
asaṃbhramaṃ mahārāja tāvakān avadhīd bahūn // (23.2) Par.?
āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham / (24.1) Par.?
na moghaḥ sāyakaḥ kaścit sātyaker abhavat prabho // (24.2) Par.?
rathanāgāśvakalilaḥ padātyūrmisamākulaḥ / (25.1) Par.?
śaineyavelām āsādya sthitaḥ sainyamahārṇavaḥ // (25.2) Par.?
saṃbhrāntanaranāgāśvam āvartata muhur muhuḥ / (26.1) Par.?
tat sainyam iṣubhistena vadhyamānaṃ samantataḥ / (26.2) Par.?
babhrāma tatra tatraiva gāvaḥ śītārditā iva // (26.3) Par.?
padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā / (27.1) Par.?
aviddhaṃ tatra nādrākṣaṃ yuyudhānasya sāyakaiḥ // (27.2) Par.?
na tādṛk kadanaṃ rājan kṛtavāṃstatra phalgunaḥ / (28.1) Par.?
yādṛkkṣayam anīkānām akarot sātyakir nṛpa / (28.2) Par.?
atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha // (28.3) Par.?
tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ / (29.1) Par.?
vivyādha sūtaṃ niśitaiścaturbhiścaturo hayān // (29.2) Par.?
sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ / (30.1) Par.?
duḥśāsanaḥ ṣoḍaśabhir vivyādha śinipuṃgavam // (30.2) Par.?
śakuniḥ pañcaviṃśatyā citrasenaśca pañcabhiḥ / (31.1) Par.?
duḥsahaḥ pañcadaśabhir vivyādhorasi sātyakim // (31.2) Par.?
utsmayan vṛṣṇiśārdūlastathā bāṇaiḥ samāhataḥ / (32.1) Par.?
tān avidhyanmahārāja sarvān eva tribhistribhiḥ // (32.2) Par.?
gāḍhaviddhān arīn kṛtvā mārgaṇaiḥ so 'titejanaiḥ / (33.1) Par.?
śaineyaḥ śyenavat saṃkhye vyacaral laghuvikramaḥ // (33.2) Par.?
saubalasya dhanuśchittvā hastāvāpaṃ nikṛtya ca / (34.1) Par.?
duryodhanaṃ tribhir bāṇair abhyavidhyat stanāntare // (34.2) Par.?
citrasenaṃ śatenaiva daśabhir duḥsahaṃ tathā / (35.1) Par.?
duḥśāsanaṃ ca viṃśatyā vivyādha śinipuṃgavaḥ // (35.2) Par.?
athānyad dhanur ādāya syālastava viśāṃ pate / (36.1) Par.?
aṣṭabhiḥ sātyakiṃ viddhvā punar vivyādha pañcabhiḥ // (36.2) Par.?
duḥśāsanaśca daśabhir duḥsahaśca tribhiḥ śaraiḥ / (37.1) Par.?
durmukhaśca dvādaśabhī rājan vivyādha sātyakim // (37.2) Par.?
duryodhanastrisaptatyā viddhvā bhārata mādhavam / (38.1) Par.?
tato 'sya niśitair bāṇaistribhir vivyādha sārathim // (38.2) Par.?
tān sarvān sahitāñ śūrān yatamānānmahārathān / (39.1) Par.?
pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ // (39.2) Par.?
tataḥ sa rathināṃ śreṣṭhastava putrasya sārathim / (40.1) Par.?
ājaghānāśu bhallena sa hato nyapatad bhuvi // (40.2) Par.?
pātite sārathau tasmiṃstava putrarathaḥ prabho / (41.1) Par.?
vātāyamānaistair aśvair apānīyata saṃgarāt // (41.2) Par.?
tatastava sutā rājan sainikāśca viśāṃ pate / (42.1) Par.?
rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan // (42.2) Par.?
vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ / (43.1) Par.?
avākiraccharaistīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ // (43.2) Par.?
vidrāvya sarvasainyāni tāvakāni samantataḥ / (44.1) Par.?
prayayau sātyakī rājañ śvetāśvasya rathaṃ prati // (44.2) Par.?
taṃ śarān ādadānaṃ ca rakṣamāṇaṃ ca sārathim / (45.1) Par.?
ātmānaṃ mocayantaṃ ca tāvakāḥ samapūjayan // (45.2) Par.?
Duration=0.2106819152832 secs.