Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7914
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
saṃpramṛdya mahat sainyaṃ yāntaṃ śaineyam arjunam / (1.2) Par.?
nirhrīkā mama te putrāḥ kim akurvata saṃjaya // (1.3) Par.?
kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīnmumūrṣatām / (2.1) Par.?
śaineyacaritaṃ dṛṣṭvā sadṛśaṃ savyasācinaḥ // (2.2) Par.?
kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ / (3.1) Par.?
kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ // (3.2) Par.?
kathaṃ ca mama putrāṇāṃ jīvatāṃ tatra saṃjaya / (4.1) Par.?
śaineyo 'bhiyayau yuddhe tanmamācakṣva tattvataḥ // (4.2) Par.?
atyadbhutam idaṃ tāta tvatsakāśācchṛṇomyaham / (5.1) Par.?
ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ // (5.2) Par.?
viparītam ahaṃ manye mandabhāgyān sutān prati / (6.1) Par.?
yatrāvadhyanta samare sātvatena mahātmanā // (6.2) Par.?
ekasya hi na paryāptaṃ matsainyaṃ tasya saṃjaya / (7.1) Par.?
kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ // (7.2) Par.?
nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam / (8.1) Par.?
yathā paśugaṇān siṃhastadvaddhantā sutānmama // (8.2) Par.?
kṛtavarmādibhiḥ śūrair yattair bahubhir āhave / (9.1) Par.?
yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ // (9.2) Par.?
naitad īdṛśakaṃ yuddhaṃ kṛtavāṃstatra phalgunaḥ / (10.1) Par.?
yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ // (10.2) Par.?
saṃjaya uvāca / (11.1) Par.?
tava durmantrite rājan duryodhanakṛtena ca / (11.2) Par.?
śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata // (11.3) Par.?
te punaḥ saṃnyavartanta kṛtvā saṃśaptakānmithaḥ / (12.1) Par.?
parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt // (12.2) Par.?
trīṇi sādisahasrāṇi duryodhanapurogamāḥ / (13.1) Par.?
śakāḥ kāmbojabāhlīkā yavanāḥ pāradāstathā // (13.2) Par.?
kuṇindāstaṅgaṇāmbaṣṭhāḥ paiśācāśca samandarāḥ / (14.1) Par.?
abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā // (14.2) Par.?
yuktāśca pārvatīyānāṃ rathāḥ pāṣāṇayodhinām / (15.1) Par.?
śūrāḥ pañcaśatā rājañ śaineyaṃ samupādravan // (15.2) Par.?
tato rathasahasreṇa mahārathaśatena ca / (16.1) Par.?
dviradānāṃ sahasreṇa dvisāhasraiśca vājibhiḥ // (16.2) Par.?
śaravarṣāṇi muñcanto vividhāni mahārathāḥ / (17.1) Par.?
abhyadravanta śaineyam asaṃkhyeyāśca pattayaḥ // (17.2) Par.?
tāṃśca saṃcodayan sarvān ghnatainam iti bhārata / (18.1) Par.?
duḥśāsano mahārāja sātyakiṃ paryavārayat // (18.2) Par.?
tatrādbhutam apaśyāma śaineyacaritaṃ mahat / (19.1) Par.?
yad eko bahubhiḥ sārdham asaṃbhrāntam ayudhyata // (19.2) Par.?
avadhīcca rathānīkaṃ dviradānāṃ ca tad balam / (20.1) Par.?
sādinaścaiva tān sarvān dasyūn api ca sarvaśaḥ // (20.2) Par.?
tatra cakrair vimathitair bhagnaiśca paramāyudhaiḥ / (21.1) Par.?
akṣaiśca bahudhā bhagnair īṣādaṇḍakabandhuraiḥ // (21.2) Par.?
kūbarair mathitaiścāpi dhvajaiścāpi nipātitaiḥ / (22.1) Par.?
varmabhiścāmaraiścaiva vyavakīrṇā vasuṃdharā // (22.2) Par.?
sragbhir ābharaṇair vastrair anukarṣaiśca māriṣa / (23.1) Par.?
saṃchannā vasudhā tatra dyaur grahair iva bhārata // (23.2) Par.?
girirūpadharāś cāpi patitāḥ kuñjarottamāḥ / (24.1) Par.?
añjanasya kule jātā vāmanasya ca bhārata / (24.2) Par.?
supratīkakule jātā mahāpadmakule tathā // (24.3) Par.?
airāvaṇakule caiva tathānyeṣu kuleṣu ca / (25.1) Par.?
jātā dantivarā rājañ śerate bahavo hatāḥ // (25.2) Par.?
vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān / (26.1) Par.?
tathā hayavarān rājannijaghne tatra sātyakiḥ // (26.2) Par.?
nānādeśasamutthāṃśca nānājātyāṃśca pattinaḥ / (27.1) Par.?
nijaghne tatra śaineyaḥ śataśo 'tha sahasraśaḥ // (27.2) Par.?
teṣu prakālyamāneṣu dasyūn duḥśāsano 'bravīt / (28.1) Par.?
nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ // (28.2) Par.?
tāṃścāpi sarvān samprekṣya putro duḥśāsanastava / (29.1) Par.?
pāṣāṇayodhinaḥ śūrān pārvatīyān acodayat // (29.2) Par.?
aśmayuddheṣu kuśalā naitajjānāti sātyakiḥ / (30.1) Par.?
aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam // (30.2) Par.?
tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ / (31.1) Par.?
abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ // (31.2) Par.?
tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ / (32.1) Par.?
udyatair yuyudhānasya sthitā maraṇakāṅkṣiṇaḥ // (32.2) Par.?
kṣepaṇīyaistathāpyanye sātvatasya vadhaiṣiṇaḥ / (33.1) Par.?
coditāstava putreṇa rurudhuḥ sarvatodiśam // (33.2) Par.?
teṣām āpatatām eva śilāyuddhaṃ cikīrṣatām / (34.1) Par.?
sātyakiḥ pratisaṃdhāya triṃśataṃ prāhiṇoccharān // (34.2) Par.?
tām aśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām / (35.1) Par.?
bibhedoragasaṃkāśair nārācaiḥ śinipuṃgavaḥ // (35.2) Par.?
tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ / (36.1) Par.?
prāyaḥ sainyānyavadhyanta hāhābhūtāni māriṣa // (36.2) Par.?
tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ / (37.1) Par.?
nikṛttabāhavo rājannipetur dharaṇītale // (37.2) Par.?
pāṣāṇayodhinaḥ śūrān yatamānān avasthitān / (38.1) Par.?
avadhīd bahusāhasrāṃstad adbhutam ivābhavat // (38.2) Par.?
tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ / (39.1) Par.?
ayohastaiḥ śūlahastair daradaiḥ khaśataṅgaṇaiḥ // (39.2) Par.?
ambaṣṭhaiśca kuṇindaiśca kṣiptāṃ kṣiptāṃ sa sātyakiḥ / (40.1) Par.?
nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ // (40.2) Par.?
adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ / (41.1) Par.?
śabdena prādravan rājan gajāśvarathapattayaḥ // (41.2) Par.?
aśmacūrṇaiḥ samākīrṇā manuṣyāśca vayāṃsi ca / (42.1) Par.?
nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ // (42.2) Par.?
hataśiṣṭā virudhirā bhinnamastakapiṇḍikāḥ / (43.1) Par.?
kuñjarāḥ saṃnyavartanta yuyudhānarathaṃ prati // (43.2) Par.?
tataḥ śabdaḥ samabhavat tava sainyasya māriṣa / (44.1) Par.?
mādhavenārdyamānasya sāgarasyeva dāruṇaḥ // (44.2) Par.?
taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāram abravīt / (45.1) Par.?
eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ // (45.2) Par.?
dārayan bahudhā sainyaṃ raṇe carati kālavat / (46.1) Par.?
yatraiṣa śabdastumulastatra sūta rathaṃ naya // (46.2) Par.?
pāṣāṇayodhibhir nūnaṃ yuyudhānaḥ samāgataḥ / (47.1) Par.?
tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ // (47.2) Par.?
viśastrakavacā rugṇāstatra tatra patanti ca / (48.1) Par.?
na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān // (48.2) Par.?
ityevaṃ bruvato rājan bhāradvājasya dhīmataḥ / (49.1) Par.?
pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam // (49.2) Par.?
āyuṣman dravate sainyaṃ kauraveyaṃ samantataḥ / (50.1) Par.?
paśya yodhān raṇe bhinnān dhāvamānāṃstatastataḥ // (50.2) Par.?
ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha / (51.1) Par.?
tvām eva hi jighāṃsantaḥ prādravanti samantataḥ // (51.2) Par.?
atra kāryaṃ samādhatsva prāptakālam ariṃdama / (52.1) Par.?
sthāne vā gamane vāpi dūraṃ yātaśca sātyakiḥ // (52.2) Par.?
tathaivaṃ vadatastasya bhāradvājasya māriṣa / (53.1) Par.?
pratyadṛśyata śaineyo nighnan bahuvidhān rathān // (53.2) Par.?
te vadhyamānāḥ samare yuyudhānena tāvakāḥ / (54.1) Par.?
yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ // (54.2) Par.?
yaistu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata / (55.1) Par.?
te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati // (55.2) Par.?
Duration=0.19362688064575 secs.