Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7916
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
duḥśāsanarathaṃ dṛṣṭvā samīpe paryavasthitam / (1.2) Par.?
bhāradvājastato vākyaṃ duḥśāsanam athābravīt // (1.3) Par.?
duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ / (2.1) Par.?
kaccit kṣemaṃ tu nṛpateḥ kaccijjīvati saindhavaḥ // (2.2) Par.?
rājaputro bhavān atra rājabhrātā mahārathaḥ / (3.1) Par.?
kimarthaṃ dravase yuddhe yauvarājyam avāpya hi // (3.2) Par.?
svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha / (4.1) Par.?
ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge // (4.2) Par.?
na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare / (5.1) Par.?
śarā hyete bhaviṣyanti dāruṇāśīviṣopamāḥ // (5.2) Par.?
apriyāṇāṃ ca vacanaṃ pāṇḍaveṣu viśeṣataḥ / (6.1) Par.?
draupadyāśca parikleśastvanmūlo hyabhavat purā // (6.2) Par.?
kva te mānaśca darpaśca kva ca tad vīra garjitam / (7.1) Par.?
āśīviṣasamān pārthān kopayitvā kva yāsyasi // (7.2) Par.?
śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ / (8.1) Par.?
yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ // (8.2) Par.?
nanu nāma tvayā vīra dīryamāṇā bhayārditā / (9.1) Par.?
svabāhubalam āsthāya rakṣitavyā hyanīkinī / (9.2) Par.?
sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān // (9.3) Par.?
vidrute tvayi sainyasya nāyake śatrusūdana / (10.1) Par.?
ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye // (10.2) Par.?
ekena sātvatenādya yudhyamānasya cānagha / (11.1) Par.?
palāyane tava matiḥ saṃgrāmāddhi pravartate // (11.2) Par.?
yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava / (12.1) Par.?
yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi // (12.2) Par.?
yudhi phalgunabāṇānāṃ sūryāgnisamatejasām / (13.1) Par.?
na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase // (13.2) Par.?
yadi tāvat kṛtā buddhiḥ palāyanaparāyaṇā / (14.1) Par.?
pṛthivī dharmarājasya śamenaiva pradīyatām // (14.2) Par.?
yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ / (15.1) Par.?
nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ // (15.2) Par.?
yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe / (16.1) Par.?
nākṣipanti mahātmānastāvat saṃśāmya pāṇḍavaiḥ // (16.2) Par.?
yāvanna krudhyate rājā dharmaputro yudhiṣṭhiraḥ / (17.1) Par.?
kṛṣṇaśca samaraślāghī tāvat saṃśāmya pāṇḍavaiḥ // (17.2) Par.?
yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm / (18.1) Par.?
sodarāṃste na mṛdnāti tāvat saṃśāmya pāṇḍavaiḥ // (18.2) Par.?
pūrvam uktaśca te bhrātā bhīṣmeṇa sa suyodhanaḥ / (19.1) Par.?
ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ / (19.2) Par.?
na ca tat kṛtavānmandastava bhrātā suyodhanaḥ // (19.3) Par.?
sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ / (20.1) Par.?
gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ // (20.2) Par.?
tvayā hīnaṃ balaṃ hyetad vidraviṣyati bhārata / (21.1) Par.?
ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam // (21.2) Par.?
evam uktastava suto nābravīt kiṃcid apyasau / (22.1) Par.?
śrutaṃ cāśrutavat kṛtvā prāyād yena sa sātyakiḥ // (22.2) Par.?
sainyena mahatā yukto mlecchānām anivartinām / (23.1) Par.?
āsādya ca raṇe yatto yuyudhānam ayodhayat // (23.2) Par.?
droṇo 'pi rathināṃ śreṣṭhaḥ pāñcālān pāṇḍavāṃstathā / (24.1) Par.?
abhyadravata saṃkruddho javam āsthāya madhyamam // (24.2) Par.?
praviśya ca raṇe droṇaḥ pāñcālānāṃ varūthinīm / (25.1) Par.?
drāvayāmāsa yodhān vai śataśo 'tha sahasraśaḥ // (25.2) Par.?
tato droṇo mahārāja nāma viśrāvya saṃyuge / (26.1) Par.?
pāṇḍupāñcālamatsyānāṃ pracakre kadanaṃ mahat // (26.2) Par.?
taṃ jayantam anīkāni bhāradvājaṃ tatastataḥ / (27.1) Par.?
pāñcālaputro dyutimān vīraketuḥ samabhyayāt // (27.2) Par.?
sa droṇaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ / (28.1) Par.?
dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ // (28.2) Par.?
tatrādbhutaṃ mahārāja dṛṣṭavān asmi saṃyuge / (29.1) Par.?
yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata // (29.2) Par.?
saṃniruddhaṃ raṇe droṇaṃ pāñcālā vīkṣya māriṣa / (30.1) Par.?
āvavruḥ sarvato rājan dharmaputrajayaiṣiṇaḥ // (30.2) Par.?
te śarair agnisaṃkāśaistomaraiśca mahādhanaiḥ / (31.1) Par.?
śastraiśca vividhai rājan droṇam ekam avākiran // (31.2) Par.?
nihatya tān bāṇagaṇān droṇo rājan samantataḥ / (32.1) Par.?
mahājaladharān vyomni mātariśvā vivān iva // (32.2) Par.?
tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham / (33.1) Par.?
saṃdadhe paravīraghno vīraketurathaṃ prati // (33.2) Par.?
sa bhittvā tu śaro rājan pāñcālyaṃ kulanandanam / (34.1) Par.?
abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva // (34.2) Par.?
tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ / (35.1) Par.?
parvatāgrād iva mahāṃścampako vāyupīḍitaḥ // (35.2) Par.?
tasmin hate maheṣvāse rājaputre mahābale / (36.1) Par.?
pāñcālāstvaritā droṇaṃ samantāt paryavārayan // (36.2) Par.?
citraketuḥ sudhanvā ca citravarmā ca bhārata / (37.1) Par.?
tathā citrarathaścaiva bhrātṛvyasanakarṣitāḥ // (37.2) Par.?
abhyadravanta sahitā bhāradvājaṃ yuyutsavaḥ / (38.1) Par.?
muñcantaḥ śaravarṣāṇi tapānte jaladā iva // (38.2) Par.?
sa vadhyamāno bahudhā rājaputrair mahārathaiḥ / (39.1) Par.?
vyaśvasūtarathāṃścakre kumārān kupito raṇe // (39.2) Par.?
tathāparaiḥ suniśitair bhallaisteṣāṃ mahāyaśāḥ / (40.1) Par.?
puṣpāṇīva vicinvan hi sottamāṅgānyapātayat // (40.2) Par.?
te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ / (41.1) Par.?
devāsure purā yuddhe yathā daiteyadānavāḥ // (41.2) Par.?
tānnihatya raṇe rājan bhāradvājaḥ pratāpavān / (42.1) Par.?
kārmukaṃ bhrāmayāmāsa hemapṛṣṭhaṃ durāsadam // (42.2) Par.?
pāñcālānnihatān dṛṣṭvā devakalpānmahārathān / (43.1) Par.?
dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayañ jalam / (43.2) Par.?
abhyavartata saṃgrāme kruddho droṇarathaṃ prati // (43.3) Par.?
tato hā heti sahasā nādaḥ samabhavannṛpa / (44.1) Par.?
pāñcālyena raṇe dṛṣṭvā droṇam āvāritaṃ śaraiḥ // (44.2) Par.?
saṃchādyamāno bahudhā pārṣatena mahātmanā / (45.1) Par.?
na vivyathe tato droṇaḥ smayann evānvayudhyata // (45.2) Par.?
tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ / (46.1) Par.?
ājaghānorasi kruddho navatyā nataparvaṇām // (46.2) Par.?
sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ / (47.1) Par.?
niṣasāda rathopasthe kaśmalaṃ ca jagāma ha // (47.2) Par.?
taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī / (48.1) Par.?
samutsṛjya dhanustūrṇam asiṃ jagrāha vīryavān // (48.2) Par.?
avaplutya rathāccāpi tvaritaḥ sa mahārathaḥ / (49.1) Par.?
āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa / (49.2) Par.?
hartum aicchacchiraḥ kāyāt krodhasaṃraktalocanaḥ // (49.3) Par.?
pratyāśvastastato droṇo dhanur gṛhya mahābalaḥ / (50.1) Par.?
śarair vaitastikai rājannityam āsannayodhibhiḥ / (50.2) Par.?
yodhayāmāsa samare dhṛṣṭadyumnaṃ mahāratham // (50.3) Par.?
te hi vaitastikā nāma śarā āsannayodhinaḥ / (51.1) Par.?
droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan // (51.2) Par.?
sa vadhyamāno bahubhiḥ sāyakaistair mahābalaḥ / (52.1) Par.?
avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī // (52.2) Par.?
āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ / (53.1) Par.?
vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ // (53.2) Par.?
tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hyapūjayan / (54.1) Par.?
kṣatriyāśca mahārāja ye cānye tatra sainikāḥ // (54.2) Par.?
avaśyaṃ samare droṇo dhṛṣṭadyumnena saṃgataḥ / (55.1) Par.?
vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ // (55.2) Par.?
droṇastu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ / (56.1) Par.?
śiraḥ pracyāvayāmāsa phalaṃ pakvaṃ taror iva / (56.2) Par.?
tataste pradrutā vāhā rājaṃstasya mahātmanaḥ // (56.3) Par.?
teṣu pradravamāṇeṣu pāñcālān sṛñjayāṃstathā / (57.1) Par.?
vyadrāvayad raṇe droṇastatra tatra parākramī // (57.2) Par.?
vijitya pāṇḍupāñcālān bhāradvājaḥ pratāpavān / (58.1) Par.?
svaṃ vyūhaṃ punar āsthāya sthiro 'bhavad ariṃdamaḥ / (58.2) Par.?
na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho // (58.3) Par.?
Duration=0.26417088508606 secs.