Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7918
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kiṃ tasyāṃ mama senāyāṃ nāsan kecinmahārathāḥ / (1.2) Par.?
ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan // (1.3) Par.?
eko hi samare karma kṛtavān satyavikramaḥ / (2.1) Par.?
śakratulyabalo yuddhe mahendro dānaveṣviva // (2.2) Par.?
atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ / (3.1) Par.?
eko vai bahulāḥ senāḥ pramṛdnan puruṣarṣabhaḥ // (3.2) Par.?
kathaṃ ca yudhyamānānām apakrānto mahātmanām / (4.1) Par.?
eko bahūnāṃ śaineyastanmamācakṣva saṃjaya // (4.2) Par.?
saṃjaya uvāca / (5.1) Par.?
rājan senāsamudyogo rathanāgāśvapattimān / (5.2) Par.?
tumulastava sainyānāṃ yugāntasadṛśo 'bhavat // (5.3) Par.?
āhṇikeṣu samūheṣu tava sainyasya mānada / (6.1) Par.?
nāsti loke samaḥ kaścit samūha iti me matiḥ // (6.2) Par.?
tatra devāḥ sma bhāṣante cāraṇāśca samāgatāḥ / (7.1) Par.?
etadantāḥ samūhā vai bhaviṣyanti mahītale // (7.2) Par.?
na caiva tādṛśaḥ kaścid vyūha āsīd viśāṃ pate / (8.1) Par.?
yādṛg jayadrathavadhe droṇena vihito 'bhavat // (8.2) Par.?
caṇḍavātābhipannānāṃ samudrāṇām iva svanaḥ / (9.1) Par.?
raṇe 'bhavad balaughānām anyonyam abhidhāvatām // (9.2) Par.?
pārthivānāṃ sametānāṃ bahūnyāsannarottama / (10.1) Par.?
tvadbale pāṇḍavānāṃ ca sahasrāṇi śatāni ca // (10.2) Par.?
saṃrabdhānāṃ pravīrāṇāṃ samare dṛḍhakarmaṇām / (11.1) Par.?
tatrāsīt sumahāñ śabdastumulo lomaharṣaṇaḥ // (11.2) Par.?
athākrandad bhīmaseno dhṛṣṭadyumnaśca māriṣa / (12.1) Par.?
nakulaḥ sahadevaśca dharmarājaśca pāṇḍavaḥ // (12.2) Par.?
āgacchata praharata balavat paridhāvata / (13.1) Par.?
praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau // (13.2) Par.?
yathā sukhena gacchetāṃ jayadrathavadhaṃ prati / (14.1) Par.?
tathā prakuruta kṣipram iti sainyānyacodayat / (14.2) Par.?
tayor abhāve kuravaḥ kṛtārthāḥ syur vayaṃ jitāḥ // (14.3) Par.?
te yūyaṃ sahitā bhūtvā tūrṇam eva balārṇavam / (15.1) Par.?
kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā // (15.2) Par.?
bhīmasenena te rājan pāñcālyena ca coditāḥ / (16.1) Par.?
ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān // (16.2) Par.?
icchanto nidhanaṃ yuddhe śastrair uttamatejasaḥ / (17.1) Par.?
svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam // (17.2) Par.?
tathaiva tāvakā rājan prārthayanto mahad yaśaḥ / (18.1) Par.?
āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire // (18.2) Par.?
tasmiṃstu tumule yuddhe vartamāne mahābhaye / (19.1) Par.?
hatvā sarvāṇi sainyāni prāyāt sātyakir arjunam // (19.2) Par.?
kavacānāṃ prabhāstatra sūryaraśmivicitritāḥ / (20.1) Par.?
dṛṣṭīḥ saṃkhye sainikānāṃ pratijaghnuḥ samantataḥ // (20.2) Par.?
tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ / (21.1) Par.?
duryodhano mahārāja vyagāhata mahad balam // (21.2) Par.?
sa saṃnipātastumulasteṣāṃ tasya ca bhārata / (22.1) Par.?
abhavat sarvasainyānām abhāvakaraṇo mahān // (22.2) Par.?
dhṛtarāṣṭra uvāca / (23.1) Par.?
tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam / (23.2) Par.?
kaccid duryodhanaḥ sūta nākārṣīt pṛṣṭhato raṇam // (23.3) Par.?
ekasya ca bahūnāṃ ca saṃnipāto mahāhave / (24.1) Par.?
viśeṣato nṛpatinā viṣamaḥ pratibhāti me // (24.2) Par.?
so 'tyantasukhasaṃvṛddho lakṣmyā lokasya ceśvaraḥ / (25.1) Par.?
eko bahūn samāsādya kaccinnāsīt parāṅmukhaḥ // (25.2) Par.?
saṃjaya uvāca / (26.1) Par.?
rājan saṃgrāmam āścaryaṃ tava putrasya bhārata / (26.2) Par.?
ekasya ca bahūnāṃ ca śṛṇuṣva gadato 'dbhutam // (26.3) Par.?
duryodhanena sahasā pāṇḍavī pṛtanā raṇe / (27.1) Par.?
nalinī dviradeneva samantād vipraloḍitā // (27.2) Par.?
tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava / (28.1) Par.?
bhīmasenapurogāstaṃ pāñcālāḥ samupādravan // (28.2) Par.?
sa bhīmasenaṃ daśabhir mādrīputrau tribhistribhiḥ / (29.1) Par.?
virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam // (29.2) Par.?
dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ / (30.1) Par.?
kekayān daśabhir viddhvā draupadeyāṃstribhistribhiḥ // (30.2) Par.?
śataśaścāparān yodhān sadvipāṃśca rathān raṇe / (31.1) Par.?
śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ // (31.2) Par.?
na saṃdadhan vimuñcan vā maṇḍalīkṛtakārmukaḥ / (32.1) Par.?
adṛśyata ripūnnighnañ śikṣayāstrabalena ca // (32.2) Par.?
tasya tānnighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ / (33.1) Par.?
bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa // (33.2) Par.?
vivyādha cainaṃ bahubhiḥ samyag astaiḥ śitaiḥ śaraiḥ / (34.1) Par.?
varmāṇyāśu samāsādya te bhagnāḥ kṣitim āviśan // (34.2) Par.?
tataḥ pramuditāḥ pārthāḥ parivavrur yudhiṣṭhiram / (35.1) Par.?
yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ // (35.2) Par.?
atha duryodhano rājā dṛḍham ādāya kārmukam / (36.1) Par.?
tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt // (36.2) Par.?
taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham / (37.1) Par.?
pratyudyayuḥ pramuditāḥ pāñcālā jayagṛddhinaḥ // (37.2) Par.?
tān droṇaḥ pratijagrāha parīpsan yudhi pāṇḍavam / (38.1) Par.?
caṇḍavātoddhutānmeghān sajalān acalo yathā // (38.2) Par.?
tatra rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ / (39.1) Par.?
rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām // (39.2) Par.?
Duration=0.22393202781677 secs.