Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7919
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
aparāhṇe mahārāja saṃgrāmaḥ samapadyata / (1.2) Par.?
parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ // (1.3) Par.?
śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ / (2.1) Par.?
samare 'bhyadravat pāṇḍūñ javam āsthāya madhyamam // (2.2) Par.?
tava priyahite yukto maheṣvāso mahābalaḥ / (3.1) Par.?
citrapuṅkhaiḥ śitair bāṇaiḥ kalaśottamasaṃbhavaḥ // (3.2) Par.?
varān varān hi yodhānāṃ vicinvann iva bhārata / (4.1) Par.?
akrīḍata raṇe rājan bhāradvājaḥ pratāpavān // (4.2) Par.?
tam abhyayād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ / (5.1) Par.?
bhrātṝṇāṃ vīrapañcānāṃ jyeṣṭhaḥ samarakarkaśaḥ // (5.2) Par.?
vimuñcan viśikhāṃstīkṣṇān ācāryaṃ chādayan bhṛśam / (6.1) Par.?
mahāmegho yathā varṣaṃ vimuñcan gandhamādane // (6.2) Par.?
tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān / (7.1) Par.?
preṣayāmāsa saṃkruddhaḥ sāyakān daśa sapta ca // (7.2) Par.?
tāṃstu droṇadhanurmuktān ghorān āśīviṣopamān / (8.1) Par.?
ekaikaṃ daśabhir bāṇair yudhi cicheda hṛṣṭavat // (8.2) Par.?
tasya tal lāghavaṃ dṛṣṭvā prahasan dvijasattamaḥ / (9.1) Par.?
preṣayāmāsa viśikhān aṣṭau saṃnataparvaṇaḥ // (9.2) Par.?
tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñ śarān / (10.1) Par.?
avārayaccharair eva tāvadbhir niśitair dṛḍhaiḥ // (10.2) Par.?
tato 'bhavanmahārāja tava sainyasya vismayaḥ / (11.1) Par.?
bṛhatkṣatreṇa tat karma kṛtaṃ dṛṣṭvā suduṣkaram // (11.2) Par.?
tato droṇo mahārāja kekayaṃ vai viśeṣayan / (12.1) Par.?
prāduścakre raṇe divyaṃ brāhmam astraṃ mahātapāḥ // (12.2) Par.?
tad asya rājan kaikeyaḥ pratyavārayad acyutaḥ / (13.1) Par.?
brāhmeṇaiva mahābāhur āhave samudīritam // (13.2) Par.?
pratihanya tad astraṃ tu bhāradvājasya saṃyuge / (14.1) Par.?
vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ // (14.2) Par.?
taṃ droṇo dvipadāṃ śreṣṭho nārācena samarpayat / (15.1) Par.?
sa tasya kavacaṃ bhittvā prāviśad dharaṇītalam // (15.2) Par.?
kṛṣṇasarpo yathā mukto valmīkaṃ nṛpasattama / (16.1) Par.?
tathābhyagānmahīṃ bāṇo bhittvā kaikeyam āhave // (16.2) Par.?
so 'tividdho mahārāja droṇenāstravidā bhṛśam / (17.1) Par.?
krodhena mahatāviṣṭo vyāvṛtya nayane śubhe // (17.2) Par.?
droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ / (18.1) Par.?
sārathiṃ cāsya bhallena bāhvor urasi cārpayat // (18.2) Par.?
droṇastu bahudhā viddho bṛhatkṣatreṇa māriṣa / (19.1) Par.?
asṛjad viśikhāṃstīkṣṇān kekayasya rathaṃ prati // (19.2) Par.?
vyākulīkṛtya taṃ droṇo bṛhatkṣatraṃ mahāratham / (20.1) Par.?
vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata // (20.2) Par.?
sa gāḍhaviddhastenāśu mahārāja stanāntare / (21.1) Par.?
rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat // (21.2) Par.?
bṛhatkṣatre hate rājan kekayānāṃ mahārathe / (22.1) Par.?
śaiśupāliḥ susaṃkruddho yantāram idam abravīt // (22.2) Par.?
sārathe yāhi yatraiṣa droṇastiṣṭhati daṃśitaḥ / (23.1) Par.?
vinighnan kekayān sarvān pāñcālānāṃ ca vāhinīm // (23.2) Par.?
tasya tad vacanaṃ śrutvā sārathī rathināṃ varam / (24.1) Par.?
droṇāya prāpayāmāsa kāmbojair javanair hayaiḥ // (24.2) Par.?
dhṛṣṭaketuśca cedīnām ṛṣabho 'tibaloditaḥ / (25.1) Par.?
sahasā prāpatad droṇaṃ pataṃga iva pāvakam // (25.2) Par.?
so 'bhyavidhyat tato droṇaṃ ṣaṣṭyā sāśvarathadhvajam / (26.1) Par.?
punaścānyaiḥ śaraistīkṣṇaiḥ suptaṃ vyāghraṃ tudann iva // (26.2) Par.?
tasya droṇo dhanurmadhye kṣurapreṇa śitena ha / (27.1) Par.?
cicheda rājño balino yatamānasya saṃyuge // (27.2) Par.?
athānyad dhanur ādāya śaiśupālir mahārathaḥ / (28.1) Par.?
vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ // (28.2) Par.?
tasya droṇo hayān hatvā sārathiṃ ca mahābalaḥ / (29.1) Par.?
athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat // (29.2) Par.?
viratho vidhanuṣkaśca cedirājo 'pi saṃyuge / (30.1) Par.?
gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati // (30.2) Par.?
tām āpatantīṃ sahasā ghorarūpāṃ bhayāvahām / (31.1) Par.?
aśmasāramayīṃ gurvīṃ tapanīyavibhūṣitām / (31.2) Par.?
śarair anekasāhasrair bhāradvājo nyapātayat // (31.3) Par.?
sā papāta gadā bhūmau bhāradvājena sāditā / (32.1) Par.?
raktamālyāmbaradharā tāreva nabhasastalāt // (32.2) Par.?
gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketur amarṣaṇaḥ / (33.1) Par.?
tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām // (33.2) Par.?
tomaraṃ tu tribhir bāṇair droṇaśchittvā mahāmṛdhe / (34.1) Par.?
śaktiṃ cicheda sahasā kṛtahasto mahābalaḥ // (34.2) Par.?
tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ / (35.1) Par.?
preṣayāmāsa samare bhāradvājaḥ pratāpavān // (35.2) Par.?
sa tasya kavacaṃ bhittvā hṛdayaṃ cāmitaujasaḥ / (36.1) Par.?
abhyagād dharaṇīṃ bāṇo haṃsaḥ padmasaro yathā // (36.2) Par.?
pataṃgaṃ hi graseccāṣo yathā rājan bubhukṣitaḥ / (37.1) Par.?
tathā droṇo 'grasacchūro dhṛṣṭaketuṃ mahāmṛdhe // (37.2) Par.?
nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat / (38.1) Par.?
amarṣavaśam āpannaḥ putro 'sya paramāstravit // (38.2) Par.?
tam api prahasan droṇaḥ śarair ninye yamakṣayam / (39.1) Par.?
mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī // (39.2) Par.?
teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata / (40.1) Par.?
jarāsaṃdhasuto vīraḥ svayaṃ droṇam upādravat // (40.2) Par.?
sa tu droṇaṃ mahārāja chādayan sāyakaiḥ śitaiḥ / (41.1) Par.?
adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā // (41.2) Par.?
tasya tal lāghavaṃ dṛṣṭvā droṇaḥ kṣatriyamardanaḥ / (42.1) Par.?
vyasṛjat sāyakāṃstūrṇaṃ śataśo 'tha sahasraśaḥ // (42.2) Par.?
chādayitvā raṇe droṇo rathasthaṃ rathināṃ varam / (43.1) Par.?
jārāsaṃdhim atho jaghne miṣatāṃ sarvadhanvinām // (43.2) Par.?
yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ / (44.1) Par.?
ādatta sarvabhūtāni prāpte kāle yathāntakaḥ // (44.2) Par.?
tato droṇo maheṣvāso nāma viśrāvya saṃyuge / (45.1) Par.?
śarair anekasāhasraiḥ pāṇḍaveyān vyamohayat // (45.2) Par.?
tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ / (46.1) Par.?
narānnāgān hayāṃścaiva nijaghnuḥ sarvato raṇe // (46.2) Par.?
te vadhyamānā droṇena śakreṇeva mahāsurāḥ / (47.1) Par.?
samakampanta pāñcālā gāvaḥ śītārditā iva // (47.2) Par.?
tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata / (48.1) Par.?
droṇena vadhyamāneṣu sainyeṣu bharatarṣabha // (48.2) Par.?
mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge / (49.1) Par.?
ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ // (49.2) Par.?
cedayaśca mahārāja sṛñjayāḥ somakāstathā / (50.1) Par.?
abhyadravanta saṃhṛṣṭā bhāradvājaṃ yuyutsayā // (50.2) Par.?
hata droṇaṃ hata droṇam iti te droṇam abhyayuḥ / (51.1) Par.?
yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim / (51.2) Par.?
ninīṣanto raṇe droṇaṃ yamasya sadanaṃ prati // (51.3) Par.?
yatamānāṃstu tān vīrān bhāradvājaḥ śilīmukhaiḥ / (52.1) Par.?
yamāya preṣayāmāsa cedimukhyān viśeṣataḥ // (52.2) Par.?
teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata / (53.1) Par.?
pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ // (53.2) Par.?
prākrośan bhīmasenaṃ te dhṛṣṭadyumnarathaṃ prati / (54.1) Par.?
dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa // (54.2) Par.?
brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat / (55.1) Par.?
tathā hi yudhi vikrānto dahati kṣatriyarṣabhān // (55.2) Par.?
dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃ tapaḥ / (56.1) Par.?
tapasvī kṛtavidyaśca prekṣitenāpi nirdahet // (56.2) Par.?
droṇāstram agnisaṃsparśaṃ praviṣṭāḥ kṣatriyarṣabhāḥ / (57.1) Par.?
bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata // (57.2) Par.?
yathābalaṃ yathotsāhaṃ yathāsattvaṃ mahādyutiḥ / (58.1) Par.?
mohayan sarvabhūtāni droṇo hanti balāni naḥ // (58.2) Par.?
teṣāṃ tad vacanaṃ śrutvā kṣatradharmā vyavasthitaḥ / (59.1) Par.?
ardhacandreṇa cicheda droṇasya saśaraṃ dhanuḥ // (59.2) Par.?
sa saṃrabdhataro bhūtvā droṇaḥ kṣatriyamardanaḥ / (60.1) Par.?
anyat kārmukam ādāya bhāsvaraṃ vegavattaram // (60.2) Par.?
tatrādhāya śaraṃ tīkṣṇaṃ bhāraghnaṃ vimalaṃ dṛḍham / (61.1) Par.?
ākarṇapūrṇam ācāryo balavān abhyavāsṛjat // (61.2) Par.?
sa hatvā kṣatradharmāṇaṃ jagāma dharaṇītalam / (62.1) Par.?
sa bhinnahṛdayo vāhād apatanmedinītale // (62.2) Par.?
tataḥ sainyānyakampanta dhṛṣṭadyumnasute hate / (63.1) Par.?
atha droṇaṃ samārohaccekitāno mahārathaḥ // (63.2) Par.?
sa droṇaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare / (64.1) Par.?
caturbhiḥ sārathiṃ cāsya caturbhiścaturo hayān // (64.2) Par.?
tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṃ bhujam / (65.1) Par.?
dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ // (65.2) Par.?
tasya sūte hate te 'śvā ratham ādāya vidrutāḥ / (66.1) Par.?
samare śarasaṃvītā bhāradvājena māriṣa // (66.2) Par.?
cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim / (67.1) Par.?
pāñcālān pāṇḍavāṃścaiva mahad bhayam athāviśat // (67.2) Par.?
tān sametān raṇe śūrāṃścedipāñcālasṛñjayān / (68.1) Par.?
samantād drāvayan droṇo bahvaśobhata māriṣa // (68.2) Par.?
ā karṇapalitaḥ śyāmo vayasāśītikāt paraḥ / (69.1) Par.?
raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat // (69.2) Par.?
atha droṇaṃ mahārāja vicarantam abhītavat / (70.1) Par.?
vajrahastam amanyanta śatravaḥ śatrusūdanam // (70.2) Par.?
tato 'bravīnmahārāja drupado buddhimānnṛpa / (71.1) Par.?
lubdho 'yaṃ kṣatriyān hanti vyāghraḥ kṣudramṛgān iva // (71.2) Par.?
kṛcchrān duryodhano lokān pāpaḥ prāpsyati durmatiḥ / (72.1) Par.?
yasya lobhād vinihatāḥ samare kṣatriyarṣabhāḥ // (72.2) Par.?
śataśaḥ śerate bhūmau nikṛttā govṛṣā iva / (73.1) Par.?
rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ // (73.2) Par.?
evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ / (74.1) Par.?
puraskṛtya raṇe pārthān droṇam abhyadravad drutam // (74.2) Par.?
Duration=0.32033801078796 secs.