Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7920
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vyūheṣvāloḍyamāneṣu pāṇḍavānāṃ tatastataḥ / (1.2) Par.?
sudūram anvayuḥ pārthāḥ pāñcālāḥ saha somakaiḥ // (1.3) Par.?
vartamāne tathā raudre saṃgrāme lomaharṣaṇe / (2.1) Par.?
prakṣaye jagatastīvre yugānta iva bhārata // (2.2) Par.?
droṇe yudhi parākrānte nardamāne muhur muhuḥ / (3.1) Par.?
pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu // (3.2) Par.?
nāpaśyaccharaṇaṃ kiṃcid dharmarājo yudhiṣṭhiraḥ / (4.1) Par.?
cintayāmāsa rājendra katham etad bhaviṣyati // (4.2) Par.?
tatrāvekṣya diśaḥ sarvāḥ savyasācididṛkṣayā / (5.1) Par.?
yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam // (5.2) Par.?
so 'paśyannaraśārdūlaṃ vānararṣabhalakṣaṇam / (6.1) Par.?
gāṇḍīvasya ca nirghoṣam aśṛṇvan vyathitendriyaḥ // (6.2) Par.?
apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham / (7.1) Par.?
cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ / (7.2) Par.?
nādhyagacchat tadā śāntiṃ tāvapaśyannararṣabhau // (7.3) Par.?
lokopakrośabhīrutvād dharmarājo mahāyaśāḥ / (8.1) Par.?
acintayanmahābāhuḥ śaineyasya rathaṃ prati // (8.2) Par.?
padavīṃ preṣitaścaiva phalgunasya mayā raṇe / (9.1) Par.?
śaineyaḥ sātyakiḥ satyo mitrāṇām abhayaṃkaraḥ // (9.2) Par.?
tad idaṃ hyekam evāsīd dvidhā jātaṃ mamādya vai / (10.1) Par.?
sātyakiśca hi me jñeyaḥ pāṇḍavaśca dhanaṃjayaḥ // (10.2) Par.?
sātyakiṃ preṣayitvā tu pāṇḍavasya padānugam / (11.1) Par.?
sātvatasyāpi kaṃ yuddhe preṣayiṣye padānugam // (11.2) Par.?
kariṣyāmi prayatnena bhrātur anveṣaṇaṃ yadi / (12.1) Par.?
yuyudhānam ananviṣya loko māṃ garhayiṣyati // (12.2) Par.?
bhrātur anveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ / (13.1) Par.?
parityajati vārṣṇeyaṃ sātyakiṃ satyavikramam // (13.2) Par.?
lokāpavādabhīrutvāt so 'haṃ pārthaṃ vṛkodaram / (14.1) Par.?
padavīṃ preṣayiṣyāmi mādhavasya mahātmanaḥ // (14.2) Par.?
yathaiva ca mama prītir arjune śatrusūdane / (15.1) Par.?
tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade // (15.2) Par.?
atibhāre niyuktaśca mayā śaineyanandanaḥ / (16.1) Par.?
sa tu mitroparodhena gauravācca mahābalaḥ / (16.2) Par.?
praviṣṭo bhāratīṃ senāṃ makaraḥ sāgaraṃ yathā // (16.3) Par.?
asau hi śrūyate śabdaḥ śūrāṇām anivartinām / (17.1) Par.?
mithaḥ saṃyudhyamānānāṃ vṛṣṇivīreṇa dhīmatā // (17.2) Par.?
prāptakālaṃ subalavanniścitya bahudhā hi me / (18.1) Par.?
tatraiva pāṇḍaveyasya bhīmasenasya dhanvinaḥ / (18.2) Par.?
gamanaṃ rocate mahyaṃ yatra yātau mahārathau // (18.3) Par.?
na cāpyasahyaṃ bhīmasya vidyate bhuvi kiṃcana / (19.1) Par.?
śakto hyeṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ / (19.2) Par.?
svabāhubalam āsthāya prativyūhitum añjasā // (19.3) Par.?
yasya bāhubalaṃ sarve samāśritya mahātmanaḥ / (20.1) Par.?
vanavāsānnivṛttāḥ sma na ca yuddheṣu nirjitāḥ // (20.2) Par.?
ito gate bhīmasene sātvataṃ prati pāṇḍave / (21.1) Par.?
sanāthau bhavitārau hi yudhi sātvataphalgunau // (21.2) Par.?
kāmaṃ tvaśocanīyau tau raṇe sātvataphalgunau / (22.1) Par.?
rakṣitau vāsudevena svayaṃ cāstraviśāradau // (22.2) Par.?
avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam / (23.1) Par.?
tasmād bhīmaṃ niyokṣyāmi sātvatasya padānugam / (23.2) Par.?
tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati // (23.3) Par.?
evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ / (24.1) Par.?
yantāram abravīd rājan bhīmaṃ prati nayasva mām // (24.2) Par.?
dharmarājavacaḥ śrutvā sārathir hayakovidaḥ / (25.1) Par.?
rathaṃ hemapariṣkāraṃ bhīmāntikam upānayat // (25.2) Par.?
bhīmasenam anuprāpya prāptakālam anusmaran / (26.1) Par.?
kaśmalaṃ prāviśad rājā bahu tatra samādiśan // (26.2) Par.?
yaḥ sadevān sagandharvān daityāṃścaikaratho 'jayat / (27.1) Par.?
tasya lakṣma na paśyāmi bhīmasenānujasya te // (27.2) Par.?
tato 'bravīd dharmarājaṃ bhīmasenastathāgatam / (28.1) Par.?
naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam // (28.2) Par.?
purā hi duḥkhadīrṇānāṃ bhavān gatir abhūddhi naḥ / (29.1) Par.?
uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te // (29.2) Par.?
na hyasādhyam akāryaṃ vā vidyate mama mānada / (30.1) Par.?
ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ // (30.2) Par.?
tam abravīd aśrupūrṇaḥ kṛṣṇasarpa iva śvasan / (31.1) Par.?
bhīmasenam idaṃ vākyaṃ pramlānavadano nṛpaḥ // (31.2) Par.?
yathā śaṅkhasya nirghoṣaḥ pāñcajanyasya śrūyate / (32.1) Par.?
prerito vāsudevena saṃrabdhena yaśasvinā / (32.2) Par.?
nūnam adya hataḥ śete tava bhrātā dhanaṃjayaḥ // (32.3) Par.?
tasmin vinihate nūnaṃ yudhyate 'sau janārdanaḥ / (33.1) Par.?
yasya sattvavato vīryam upajīvanti pāṇḍavāḥ // (33.2) Par.?
yaṃ bhayeṣvabhigacchanti sahasrākṣam ivāmarāḥ / (34.1) Par.?
sa śūraḥ saindhavaprepsur anvayād bhāratīṃ camūm // (34.2) Par.?
tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ / (35.1) Par.?
śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ // (35.2) Par.?
vyūḍhorasko mahāskandho mattadviradavikramaḥ / (36.1) Par.?
cakoranetras tāmrākṣo dviṣatām aghavardhanaḥ // (36.2) Par.?
tad idaṃ mama bhadraṃ te śokasthānam ariṃdama / (37.1) Par.?
arjunārthaṃ mahābāho sātvatasya ca kāraṇāt // (37.2) Par.?
vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ / (38.1) Par.?
tasya lakṣma na paśyāmi tena vindāmi kaśmalam // (38.2) Par.?
taṃ viddhi puruṣavyāghraṃ sātvataṃ ca mahāratham / (39.1) Par.?
sa taṃ mahārathaṃ paścād anuyātastavānujam / (39.2) Par.?
tam apaśyanmahābāhum ahaṃ vindāmi kaśmalam // (39.3) Par.?
tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ / (40.1) Par.?
yasya vīryavato vīryam upajīvanti pāṇḍavāḥ // (40.2) Par.?
sa tatra gaccha kaunteya yatra yāto dhanaṃjayaḥ / (41.1) Par.?
sātyakiśca mahāvīryaḥ kartavyaṃ yadi manyase / (41.2) Par.?
vacanaṃ mama dharmajña jyeṣṭho bhrātā bhavāmi te // (41.3) Par.?
na te 'rjunastathā jñeyo jñātavyaḥ sātyakir yathā / (42.1) Par.?
cikīrṣur matpriyaṃ pārtha prayātaḥ savyasācinaḥ / (42.2) Par.?
padavīṃ durgamāṃ ghorām agamyām akṛtātmabhiḥ // (42.3) Par.?
bhīmasena uvāca / (43.1) Par.?
brahmeśānendravaruṇān avahad yaḥ purā rathaḥ / (43.2) Par.?
tam āsthāya gatau kṛṣṇau na tayor vidyate bhayam // (43.3) Par.?
ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ / (44.1) Par.?
sametya tānnaravyāghrāṃstava dāsyāmi saṃvidam // (44.2) Par.?
saṃjaya uvāca / (45.1) Par.?
etāvad uktvā prayayau paridāya yudhiṣṭhiram / (45.2) Par.?
dhṛṣṭadyumnāya balavān suhṛdbhyaśca punaḥ punaḥ / (45.3) Par.?
dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābalaḥ // (45.4) Par.?
viditaṃ te mahābāho yathā droṇo mahārathaḥ / (46.1) Par.?
grahaṇe dharmarājasya sarvopāyena vartate // (46.2) Par.?
na ca me gamane kṛtyaṃ tādṛk pārṣata vidyate / (47.1) Par.?
yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ // (47.2) Par.?
evam ukto 'smi pārthena prativaktuṃ sma notsahe / (48.1) Par.?
prayāsye tatra yatrāsau mumūrṣuḥ saindhavaḥ sthitaḥ / (48.2) Par.?
dharmarājasya vacane sthātavyam aviśaṅkayā // (48.3) Par.?
so 'dya yatto raṇe pārthaṃ parirakṣa yudhiṣṭhiram / (49.1) Par.?
etaddhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave // (49.2) Par.?
tam abravīnmahārāja dhṛṣṭadyumno vṛkodaram / (50.1) Par.?
īpsitena mahābāho gaccha pārthāvicārayan // (50.2) Par.?
nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃcana / (51.1) Par.?
nigrahaṃ dharmarājasya prakariṣyati saṃyuge // (51.2) Par.?
tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ / (52.1) Par.?
abhivādya guruṃ jyeṣṭhaṃ prayayau yatra phalgunaḥ // (52.2) Par.?
pariṣvaktastu kaunteyo dharmarājena bhārata / (53.1) Par.?
āghrātaśca tathā mūrdhni śrāvitaścāśiṣaḥ śubhāḥ // (53.2) Par.?
bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī / (54.1) Par.?
sāṅgadaḥ satanutrāṇaḥ saśarī rathināṃ varaḥ // (54.2) Par.?
tasya kārṣṇāyasaṃ varma hemacitraṃ maharddhimat / (55.1) Par.?
vibabhau parvataśliṣṭaḥ savidyud iva toyadaḥ // (55.2) Par.?
pītaraktāsitasitair vāsobhiśca suveṣṭitaḥ / (56.1) Par.?
kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ // (56.2) Par.?
prayāte bhīmasene tu tava sainyaṃ yuyutsayā / (57.1) Par.?
pāñcajanyaravo ghoraḥ punar āsīd viśāṃ pate // (57.2) Par.?
taṃ śrutvā ninadaṃ ghoraṃ trailokyatrāsanaṃ mahat / (58.1) Par.?
punar bhīmaṃ mahābāhur dharmaputro 'bhyabhāṣata // (58.2) Par.?
eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam / (59.1) Par.?
pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ // (59.2) Par.?
nūnaṃ vyasanam āpanne sumahat savyasācini / (60.1) Par.?
kurubhir yudhyate sārdhaṃ sarvaiścakragadādharaḥ // (60.2) Par.?
nūnam āryā mahat kuntī pāpam adya nidarśanam / (61.1) Par.?
draupadī ca subhadrā ca paśyanti saha bandhubhiḥ // (61.2) Par.?
sa bhīmastvarayā yukto yāhi yatra dhanaṃjayaḥ / (62.1) Par.?
muhyantīva hi me sarvā dhanaṃjayadidṛkṣayā / (62.2) Par.?
diśaḥ sapradiśaḥ pārtha sātvatasya ca kāraṇāt // (62.3) Par.?
gaccha gaccheti ca punar bhīmasenam abhāṣata / (63.1) Par.?
bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṃkaraḥ / (63.2) Par.?
āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt // (63.3) Par.?
vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ / (64.1) Par.?
darśayan ghoram ātmānam amitrān sahasābhyayāt // (64.2) Par.?
tam ūhur javanā dāntā vikurvāṇā hayottamāḥ / (65.1) Par.?
viśokenābhisaṃyattā manomārutaraṃhasaḥ // (65.2) Par.?
ārujan virujan pārtho jyāṃ vikarṣaṃśca pāṇinā / (66.1) Par.?
so 'vakarṣan vikarṣaṃśca senāgraṃ samaloḍayat // (66.2) Par.?
taṃ prayāntaṃ mahābāhuṃ pāñcālāḥ sahasomakāḥ / (67.1) Par.?
pṛṣṭhato 'nuyayuḥ śūrā maghavantam ivāmarāḥ // (67.2) Par.?
taṃ sasenā mahārāja sodaryāḥ paryavārayan / (68.1) Par.?
duḥśalaścitrasenaśca kuṇḍabhedī viviṃśatiḥ // (68.2) Par.?
durmukho duḥsahaścaiva vikarṇaśca śalastathā / (69.1) Par.?
vindānuvindau sumukho dīrghabāhuḥ sudarśanaḥ // (69.2) Par.?
vṛndārakaḥ suhastaśca suṣeṇo dīrghalocanaḥ / (70.1) Par.?
abhayo raudrakarmā ca suvarmā durvimocanaḥ // (70.2) Par.?
vividhai rathināṃ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ / (71.1) Par.?
saṃyattāḥ samare śūrā bhīmasenam upādravan // (71.2) Par.?
tān samīkṣya tu kaunteyo bhīmasenaḥ parākramī / (72.1) Par.?
abhyavartata vegena siṃhaḥ kṣudramṛgān iva // (72.2) Par.?
te mahāstrāṇi divyāni tatra vīrā adarśayan / (73.1) Par.?
vārayantaḥ śarair bhīmaṃ meghāḥ sūryam ivoditam // (73.2) Par.?
sa tān atītya vegena droṇānīkam upādravat / (74.1) Par.?
agrataśca gajānīkaṃ śaravarṣair avākirat // (74.2) Par.?
so 'cireṇaiva kālena tad gajānīkam āśugaiḥ / (75.1) Par.?
diśaḥ sarvāḥ samabhyasya vyadhamat pavanātmajaḥ // (75.2) Par.?
trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ / (76.1) Par.?
prādravan dviradāḥ sarve nadanto bhairavān ravān // (76.2) Par.?
punaścātītya vegena droṇānīkam upādravat / (77.1) Par.?
tam avārayad ācāryo velevodvṛttam arṇavam // (77.2) Par.?
lalāṭe 'tāḍayaccainaṃ nārācena smayann iva / (78.1) Par.?
ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ // (78.2) Par.?
sa manyamānastvācāryo mamāyaṃ phalguno yathā / (79.1) Par.?
bhīmaḥ kariṣyate pūjām ityuvāca vṛkodaram // (79.2) Par.?
bhīmasena na te śakyaṃ praveṣṭum arivāhinīm / (80.1) Par.?
mām anirjitya samare śatrumadhye mahābala // (80.2) Par.?
yadi te so 'nujaḥ kṛṣṇaḥ praviṣṭo 'numate mama / (81.1) Par.?
anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā // (81.2) Par.?
atha bhīmastu tacchrutvā guror vākyam apetabhīḥ / (82.1) Par.?
kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan // (82.2) Par.?
tavārjuno nānumate brahmabandho raṇājiram / (83.1) Par.?
praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam // (83.2) Par.?
yena vai paramāṃ pūjāṃ kurvatā mānito hyasi / (84.1) Par.?
nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripuḥ // (84.2) Par.?
pitā nastvaṃ gurur bandhustathā putrā hi te vayam / (85.1) Par.?
iti manyāmahe sarve bhavantaṃ praṇatāḥ sthitāḥ // (85.2) Par.?
adya tad viparītaṃ te vadato 'smāsu dṛśyate / (86.1) Par.?
yadi śatruṃ tvam ātmānaṃ manyase tat tathāstviha / (86.2) Par.?
eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomyaham // (86.3) Par.?
athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ / (87.1) Par.?
droṇāyāvasṛjad rājan sa rathād avapupluve // (87.2) Par.?
sāśvasūtadhvajaṃ yānaṃ droṇasyāpothayat tadā / (88.1) Par.?
prāmṛdnācca bahūn yodhān vāyur vṛkṣān ivaujasā // (88.2) Par.?
taṃ punaḥ parivavruste tava putrā rathottamam / (89.1) Par.?
anyaṃ ca ratham āsthāya droṇaḥ praharatāṃ varaḥ // (89.2) Par.?
tataḥ kruddho mahārāja bhīmasenaḥ parākramī / (90.1) Par.?
agrataḥ syandanānīkaṃ śaravarṣair avākirat // (90.2) Par.?
te vadhyamānāḥ samare tava putrā mahārathāḥ / (91.1) Par.?
bhīmaṃ bhīmabalaṃ yuddhe 'yodhayaṃstu jayaiṣiṇaḥ // (91.2) Par.?
tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat / (92.1) Par.?
sarvapāraśavīṃ tīkṣṇāṃ jighāṃsuḥ pāṇḍunandanam // (92.2) Par.?
āpatantīṃ mahāśaktiṃ tava putrapracoditām / (93.1) Par.?
dvidhā cicheda tāṃ bhīmastad adbhutam ivābhavat // (93.2) Par.?
athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍabhedinam / (94.1) Par.?
suṣeṇaṃ dīrghanetraṃ ca tribhistrīn avadhīd balī // (94.2) Par.?
tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam / (95.1) Par.?
putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ // (95.2) Par.?
abhayaṃ raudrakarmāṇaṃ durvimocanam eva ca / (96.1) Par.?
tribhistrīn avadhīd bhīmaḥ punar eva sutāṃstava // (96.2) Par.?
vadhyamānā mahārāja putrāstava balīyasā / (97.1) Par.?
bhīmaṃ praharatāṃ śreṣṭhaṃ samantāt paryavārayan // (97.2) Par.?
vindānuvindau sahitau suvarmāṇaṃ ca te sutam / (98.1) Par.?
prahasann iva kaunteyaḥ śarair ninye yamakṣayam // (98.2) Par.?
tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha / (99.1) Par.?
vivyādha samare tūrṇaṃ sa papāta mamāra ca // (99.2) Par.?
so 'cireṇaiva kālena tad rathānīkam āśugaiḥ / (100.1) Par.?
diśaḥ sarvāḥ samabhyasya vyadhamat pāṇḍunandanaḥ // (100.2) Par.?
tato vai rathaghoṣeṇa garjitena mṛgā iva / (101.1) Par.?
vadhyamānāśca samare putrāstava viśāṃ pate / (101.2) Par.?
prādravan sarathāḥ sarve bhīmasenabhayārditāḥ // (101.3) Par.?
anuyāya tu kaunteyaḥ putrāṇāṃ te mahad balam / (102.1) Par.?
vivyādha samare rājan kauraveyān samantataḥ // (102.2) Par.?
vadhyamānā mahārāja bhīmasenena tāvakāḥ / (103.1) Par.?
tyaktvā bhīmaṃ raṇe yānti codayanto hayottamān // (103.2) Par.?
tāṃstu nirjitya samare bhīmaseno mahābalaḥ / (104.1) Par.?
siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ // (104.2) Par.?
talaśabdaṃ ca sumahat kṛtvā bhīmo mahābalaḥ / (105.1) Par.?
vyatītya rathinaścāpi droṇānīkam upādravat // (105.2) Par.?
Duration=0.35838294029236 secs.