Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7926
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasmin vilulite sainye saindhavāyārjune gate / (1.2) Par.?
sātvate bhīmasene ca putraste droṇam abhyayāt / (1.3) Par.?
tvarann ekarathenaiva bahukṛtyaṃ vicintayan // (1.4) Par.?
sa rathastava putrasya tvarayā parayā yutaḥ / (2.1) Par.?
tūrṇam abhyapatad droṇaṃ manomārutavegavān // (2.2) Par.?
uvāca cainaṃ putraste saṃrambhād raktalocanaḥ / (3.1) Par.?
arjuno bhīmasenaśca sātyakiścāparājitaḥ // (3.2) Par.?
vijitya sarvasainyāni sumahānti mahārathāḥ / (4.1) Par.?
samprāptāḥ sindhurājasya samīpam arikarśanāḥ / (4.2) Par.?
vyāyacchanti ca tatrāpi sarva evāparājitāḥ // (4.3) Par.?
yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ / (5.1) Par.?
kathaṃ sātyakibhīmābhyāṃ vyatikrānto 'si mānada // (5.2) Par.?
āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam / (6.1) Par.?
nirjayaṃ tava viprāgrya sātvatenārjunena ca // (6.2) Par.?
tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam / (7.1) Par.?
kathaṃ droṇo jitaḥ saṃkhye dhanurvedasya pāragaḥ // (7.2) Par.?
nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge / (8.1) Par.?
yatra tvāṃ puruṣavyāghram atikrāntāstrayo rathāḥ // (8.2) Par.?
evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam / (9.1) Par.?
yad gataṃ gatam eveha śeṣaṃ cintaya mānada // (9.2) Par.?
yat kṛtyaṃ sindhurājasya prāptakālam anantaram / (10.1) Par.?
tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām // (10.2) Par.?
droṇa uvāca / (11.1) Par.?
cintyaṃ bahu mahārāja kṛtyaṃ yat tatra me śṛṇu / (11.2) Par.?
trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ / (11.3) Par.?
yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram // (11.4) Par.?
tad garīyastaraṃ manye yatra kṛṣṇadhanaṃjayau / (12.1) Par.?
sā purastācca paścācca gṛhītā bhāratī camūḥ // (12.2) Par.?
tatra kṛtyam ahaṃ manye saindhavasyābhirakṣaṇam / (13.1) Par.?
sa no rakṣyatamastāta kruddhād bhīto dhanaṃjayāt // (13.2) Par.?
gatau hi saindhavaṃ vīrau yuyudhānavṛkodarau / (14.1) Par.?
samprāptaṃ tad idaṃ dyūtaṃ yat tacchakunibuddhijam // (14.2) Par.?
na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ / (15.1) Par.?
iha no glahamānānām adya tāta jayājayau // (15.2) Par.?
yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi / (16.1) Par.?
akṣān saṃmanyamānaḥ sa prākśarāste durāsadāḥ // (16.2) Par.?
yatra te bahavastāta kuravaḥ paryavasthitāḥ / (17.1) Par.?
senāṃ durodaraṃ viddhi śarān akṣān viśāṃ pate // (17.2) Par.?
glahaṃ ca saindhavaṃ rājann atra dyūtasya niścayaḥ / (18.1) Par.?
saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha // (18.2) Par.?
atra sarve mahārāja tyaktvā jīvitam ātmanaḥ / (19.1) Par.?
saindhavasya raṇe rakṣāṃ vidhivat kartum arhatha / (19.2) Par.?
tatra no glahamānānāṃ dhruvau tāta jayājayau // (19.3) Par.?
yatra te parameṣvāsā yattā rakṣanti saindhavam / (20.1) Par.?
tatra yāhi svayaṃ śīghraṃ tāṃśca rakṣasva rakṣiṇaḥ // (20.2) Par.?
ihaiva tvaham āsiṣye preṣayiṣyāmi cāparān / (21.1) Par.?
nirotsyāmi ca pāñcālān sahitān pāṇḍusṛñjayaiḥ // (21.2) Par.?
tato duryodhanaḥ prāyāt tūrṇam ācāryaśāsanāt / (22.1) Par.?
udyamyātmānam ugrāya karmaṇe sapadānugaḥ // (22.2) Par.?
cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau / (23.1) Par.?
bāhyena senām abhyetya jagmatuḥ savyasācinam // (23.2) Par.?
tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā / (24.1) Par.?
praviṣṭe tvarjune rājaṃstava sainyaṃ yuyutsayā // (24.2) Par.?
tābhyāṃ duryodhanaḥ sārdham agacchad yuddham uttamam / (25.1) Par.?
tvaritastvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī // (25.2) Par.?
tāvabhidravatām enam ubhāvudyatakārmukau / (26.1) Par.?
mahārathasamākhyātau kṣatriyapravarau yudhi // (26.2) Par.?
yudhāmanyustu saṃkruddhaḥ śarāṃstriṃśatam āyasān / (27.1) Par.?
vyasṛjat tava putrasya tvaramāṇaḥ stanāntare // (27.2) Par.?
duryodhano 'pi rājendra pāñcālyasyottamaujasaḥ / (28.1) Par.?
jaghāna caturaścāśvān ubhau ca pārṣṇisārathī // (28.2) Par.?
uttamaujā hatāśvastu hatasūtaśca saṃyuge / (29.1) Par.?
āruroha rathaṃ bhrātur yudhāmanyor abhitvaran // (29.2) Par.?
sa rathaṃ prāpya taṃ bhrātur duryodhanahayāñ śaraiḥ / (30.1) Par.?
bahubhistāḍayāmāsa te hatāḥ prāpatan bhuvi // (30.2) Par.?
hayeṣu patiteṣvasya cicheda parameṣuṇā / (31.1) Par.?
yudhāmanyur dhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge // (31.2) Par.?
hatāśvasūtāt sa rathād avaplutya mahārathaḥ / (32.1) Par.?
gadām ādāya te putraḥ pāñcālyāvabhyadhāvata // (32.2) Par.?
tam āpatantaṃ samprekṣya kruddhaṃ parapuraṃjayam / (33.1) Par.?
avaplutau rathopasthād yudhāmanyūttamaujasau // (33.2) Par.?
tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī / (34.1) Par.?
gadayā pothayāmāsa sāśvasūtadhvajaṃ raṇe // (34.2) Par.?
hatvā cainaṃ sa putraste hatāśvo hatasārathiḥ / (35.1) Par.?
madrarājarathaṃ tūrṇam āruroha paraṃtapaḥ // (35.2) Par.?
pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau / (36.1) Par.?
ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ // (36.2) Par.?
Duration=0.18938016891479 secs.