Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7928
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yau tau karṇaśca bhīmaśca samprayuddhau mahābalau / (1.2) Par.?
arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ // (1.3) Par.?
pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge / (2.1) Par.?
kathaṃ bhūyastu rādheyo bhīmam āgānmahārathaḥ // (2.2) Par.?
bhīmo vā sūtatanayaṃ pratyudyātaḥ kathaṃ raṇe / (3.1) Par.?
mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham // (3.2) Par.?
bhīṣmadroṇāvatikramya dharmaputro yudhiṣṭhiraḥ / (4.1) Par.?
nānyato bhayam ādatta vinā karṇaṃ dhanurdharam // (4.2) Par.?
bhayānna śete satataṃ cintayan vai mahāratham / (5.1) Par.?
taṃ kathaṃ sūtaputraṃ hi bhīmo 'yudhyata saṃyuge // (5.2) Par.?
brahmaṇyaṃ vīryasampannaṃ samareṣvanivartinam / (6.1) Par.?
kathaṃ karṇaṃ yudhāṃ śreṣṭhaṃ bhīmo 'yudhyata saṃyuge // (6.2) Par.?
yau tau samīyatur vīrāvarjunasya rathaṃ prati / (7.1) Par.?
kathaṃ nu tāvayudhyetāṃ sūtaputravṛkodarau // (7.2) Par.?
bhrātṛtvaṃ darśitaṃ pūrvaṃ ghṛṇī cāpi sa sūtajaḥ / (8.1) Par.?
kathaṃ bhīmena yuyudhe kuntyā vākyam anusmaran // (8.2) Par.?
bhīmo vā sūtaputreṇa smaran vairaṃ purā kṛtam / (9.1) Par.?
so 'yudhyata kathaṃ vīraḥ karṇena saha saṃyuge // (9.2) Par.?
āśāste ca sadā sūta putro duryodhano mama / (10.1) Par.?
karṇo jeṣyati saṃgrāme sahitān pāṇḍavān iti // (10.2) Par.?
jayāśā yatra mandasya putrasya mama saṃyuge / (11.1) Par.?
sa kathaṃ bhīmakarmāṇaṃ bhīmasenam ayudhyata // (11.2) Par.?
yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ / (12.1) Par.?
taṃ sūtatanayaṃ tāta kathaṃ bhīmo hyayodhayat // (12.2) Par.?
anekān viprakārāṃśca sūtaputrasamudbhavān / (13.1) Par.?
smaramāṇaḥ kathaṃ bhīmo yuyudhe sūtasūnunā // (13.2) Par.?
yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān / (14.1) Par.?
taṃ sūtatanayaṃ yuddhe kathaṃ bhīmo hyayodhayat // (14.2) Par.?
yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca / (15.1) Par.?
taṃ sūtaputraṃ samare bhīmaḥ katham ayodhayat // (15.2) Par.?
yathā tayor yuddham abhūd yaścāsīd vijayī tayoḥ / (16.1) Par.?
tanmamācakṣva tattvena kuśalo hyasi saṃjaya // (16.2) Par.?
saṃjaya uvāca / (17.1) Par.?
bhīmasenastu rādheyam utsṛjya rathināṃ varam / (17.2) Par.?
iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇadhanaṃjayau // (17.3) Par.?
taṃ prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ / (18.1) Par.?
abhyavarṣanmahārāja megho vṛṣṭyeva parvatam // (18.2) Par.?
phullatā paṅkajeneva vaktreṇābhyutsmayan balī / (19.1) Par.?
ājuhāva raṇe yāntaṃ bhīmam ādhirathistadā // (19.2) Par.?
bhīmasenastadāhvānaṃ karṇānnāmarṣayad yudhi / (20.1) Par.?
ardhamaṇḍalam āvṛtya sūtaputram ayodhayat // (20.2) Par.?
avakragāmibhir bāṇair abhyavarṣanmahāyasaiḥ / (21.1) Par.?
dvairathe daṃśitaṃ yattaṃ sarvaśastrabhṛtāṃ varam // (21.2) Par.?
vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇam akṣiṇot / (22.1) Par.?
taṃ ca hatvetarān sarvān hantukāmo mahābalaḥ // (22.2) Par.?
tasmai prāsṛjad ugrāṇi vividhāni paraṃtapaḥ / (23.1) Par.?
amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa // (23.2) Par.?
tasya tānīṣuvarṣāṇi mattadviradagāminaḥ / (24.1) Par.?
sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ // (24.2) Par.?
sa yathāvanmahārāja vidyayā vai supūjitaḥ / (25.1) Par.?
ācāryavan maheṣvāsaḥ karṇaḥ paryacarad raṇe // (25.2) Par.?
saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva / (26.1) Par.?
abhyapadyata rādheyastam amarṣī vṛkodaram // (26.2) Par.?
tannāmṛṣyata kaunteyaḥ karṇasya smitam āhave / (27.1) Par.?
yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ // (27.2) Par.?
taṃ bhīmasenaḥ samprāptaṃ vatsadantaiḥ stanāntare / (28.1) Par.?
vivyādha balavān kruddhastottrair iva mahādvipam // (28.2) Par.?
sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ / (29.1) Par.?
sumuktaiścitravarmāṇaṃ nirbibheda trisaptabhiḥ // (29.2) Par.?
karṇo jāmbūnadair jālaiḥ saṃchannān vātaraṃhasaḥ / (30.1) Par.?
vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ // (30.2) Par.?
tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati / (31.1) Par.?
karṇena vihitaṃ rājannimeṣārdhād adṛśyata // (31.2) Par.?
sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā / (32.1) Par.?
prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ // (32.2) Par.?
tasya karṇaścatuḥṣaṣṭyā vyadhamat kavacaṃ dṛḍham / (33.1) Par.?
kruddhaścāpyahanat pārśve nārācair marmabhedibhiḥ // (33.2) Par.?
tato 'cintya mahāvegān karṇakārmukaniḥsṛtān / (34.1) Par.?
samāśliṣyad asaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ // (34.2) Par.?
sa karṇacāpaprabhavān iṣūn āśīviṣopamān / (35.1) Par.?
bibhrad bhīmo mahārāja na jagāma vyathāṃ raṇe // (35.2) Par.?
tato dvātriṃśatā bhallair niśitaistigmatejanaiḥ / (36.1) Par.?
vivyādha samare karṇaṃ bhīmasenaḥ pratāpavān // (36.2) Par.?
ayatnenaiva taṃ karṇaḥ śarair upasamākirat / (37.1) Par.?
bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam // (37.2) Par.?
mṛdupūrvaṃ ca rādheyo bhīmam ājāvayodhayat / (38.1) Par.?
krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran // (38.2) Par.?
taṃ bhīmaseno nāmṛṣyad avamānam amarṣaṇaḥ / (39.1) Par.?
sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit // (39.2) Par.?
te śarāḥ preṣitā rājan bhīmasenena saṃyuge / (40.1) Par.?
nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ // (40.2) Par.?
hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ / (41.1) Par.?
abhyadravaṃste rādheyaṃ vṛkāḥ kṣudramṛgaṃ yathā // (41.2) Par.?
karṇastu rathināṃ śreṣṭhaśchādyamānaḥ samantataḥ / (42.1) Par.?
rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge // (42.2) Par.?
tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ / (43.1) Par.?
cicheda bahubhir bhallair asaṃprāptān vṛkodaraḥ // (43.2) Par.?
punaśca śaravarṣeṇa chādayāmāsa bhārata / (44.1) Par.?
karṇo vaikartano yuddhe bhīmasenaṃ mahāratham // (44.2) Par.?
tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ / (45.1) Par.?
samācitatanuṃ saṃkhye śvāvidhaṃ śalalair iva // (45.2) Par.?
hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān / (46.1) Par.?
dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ // (46.2) Par.?
rudhirokṣitasarvāṅgo bhīmaseno vyarocata / (47.1) Par.?
tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane // (47.2) Par.?
tat tu bhīmo mahārāja karṇasya caritaṃ raṇe / (48.1) Par.?
nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī // (48.2) Par.?
sa karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat / (49.1) Par.?
mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ // (49.2) Par.?
taṃ vivyādha punar bhīmaḥ ṣaḍbhir aṣṭābhir eva ca / (50.1) Par.?
marmasvamaravikrāntaḥ sūtaputraṃ mahāraṇe // (50.2) Par.?
tataḥ karṇasya saṃkruddho bhīmasenaḥ pratāpavān / (51.1) Par.?
cicheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca // (51.2) Par.?
jaghāna caturaścāśvān sūtaṃ ca tvaritaḥ śaraiḥ / (52.1) Par.?
nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi // (52.2) Par.?
te jagmur dharaṇīṃ sarve karṇaṃ nirbhidya māriṣa / (53.1) Par.?
yathā hi jaladaṃ bhittvā rājan sūryasya raśmayaḥ // (53.2) Par.?
sa vaikalyaṃ mahat prāpya chinnadhanvā śarārditaḥ / (54.1) Par.?
tathā puruṣamānī sa pratyapāyād rathāntaram // (54.2) Par.?
Duration=0.30696415901184 secs.